Occurrences

Atharvaveda (Śaunaka)
Maitrāyaṇīsaṃhitā
Pañcaviṃśabrāhmaṇa
Vājasaneyisaṃhitā (Mādhyandina)
Ṛgveda

Atharvaveda (Śaunaka)
AVŚ, 7, 26, 2.1 pra tad viṣṇu stavate vīryāṇi mṛgo na bhīmaḥ kucaro giriṣṭhāḥ /
AVŚ, 7, 84, 3.1 mṛgo na bhīmaḥ kucaro giriṣṭhāḥ parāvata ā jagamyāt parasyāḥ /
Maitrāyaṇīsaṃhitā
MS, 1, 2, 9, 12.1 pra tad viṣṇuḥ stavate vīryeṇa mṛgo na bhīmaḥ kucaro giriṣṭhāḥ /
Pañcaviṃśabrāhmaṇa
PB, 13, 11, 1.0 parisvāno giriṣṭhā iti parivatyo gāyatryo bhavanti sarvasya paryāptyai //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 5, 20.1 pra tad viṣṇu stavate vīryeṇa mṛgo na bhīmaḥ kucaro giriṣṭhāḥ /
Ṛgveda
ṚV, 1, 154, 2.1 pra tad viṣṇu stavate vīryeṇa mṛgo na bhīmaḥ kucaro giriṣṭhāḥ /
ṚV, 3, 48, 2.1 yaj jāyathās tad ahar asya kāme 'ṃśoḥ pīyūṣam apibo giriṣṭhām /
ṚV, 5, 43, 4.2 madhvo rasaṃ sugabhastir giriṣṭhāṃ caniścadad duduhe śukram aṃśuḥ //
ṚV, 8, 94, 12.1 tyaṃ nu mārutaṃ gaṇaṃ giriṣṭhāṃ vṛṣaṇaṃ huve /
ṚV, 9, 18, 1.1 pari suvāno giriṣṭhāḥ pavitre somo akṣāḥ /
ṚV, 9, 62, 4.1 asāvy aṃśur madāyāpsu dakṣo giriṣṭhāḥ /
ṚV, 9, 85, 10.1 divo nāke madhujihvā asaścato venā duhanty ukṣaṇaṃ giriṣṭhām /
ṚV, 9, 95, 4.1 tam marmṛjānam mahiṣaṃ na sānāv aṃśuṃ duhanty ukṣaṇaṃ giriṣṭhām /
ṚV, 9, 98, 9.2 devo devī giriṣṭhā asredhan taṃ tuviṣvaṇi //
ṚV, 10, 180, 2.1 mṛgo na bhīmaḥ kucaro giriṣṭhāḥ parāvata ā jaganthā parasyāḥ /