Occurrences

Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Kirātārjunīya
Kātyāyanasmṛti
Kūrmapurāṇa
Liṅgapurāṇa
Nāradasmṛti
Nāṭyaśāstra
Viṣṇusmṛti
Bhāgavatapurāṇa
Garuḍapurāṇa
Kathāsaritsāgara
Mātṛkābhedatantra
Tantrāloka
Skandapurāṇa (Revākhaṇḍa)

Carakasaṃhitā
Ca, Śār., 3, 22.2 gṛhṇīṣva cedamaparaṃ bharadvāja vinirṇayam //
Mahābhārata
MBh, 12, 211, 36.2 sukhitair duḥkhitair vāpi dṛśyo 'py asya vinirṇayaḥ //
MBh, 12, 308, 84.2 idaṃ tad iti vākyānte procyate sa vinirṇayaḥ //
MBh, 14, 19, 58.2 siddheḥ phalaṃ ca mokṣaśca duḥkhasya ca vinirṇayaḥ /
Manusmṛti
ManuS, 1, 114.2 rājñaś ca dharmam akhilaṃ kāryāṇāṃ ca vinirṇayam //
ManuS, 5, 110.1 eṣa śaucasya vaḥ proktaḥ śarīrasya vinirṇayaḥ /
ManuS, 8, 8.2 dharmaṃ śāśvatam āśritya kuryāt kāryavinirṇayam //
ManuS, 8, 196.2 rājā vinirṇayaṃ kuryād akṣiṇvan nyāsadhāriṇam //
ManuS, 8, 253.2 sākṣipratyaya eva syāt sīmāvādavinirṇayaḥ //
ManuS, 8, 258.2 sīmāvinirṇayaṃ kuryuḥ prayatā rājasaṃnidhau //
ManuS, 8, 262.2 sāmantapratyayo jñeyaḥ sīmāsetuvinirṇayaḥ //
ManuS, 8, 266.1 eṣo 'khilenābhihito dharmaḥ sīmāvinirṇaye /
ManuS, 8, 266.2 ata ūrdhvaṃ pravakṣyāmi vākpāruṣyavinirṇayam //
ManuS, 8, 301.2 stenasyātaḥ pravakṣyāmi vidhiṃ daṇḍavinirṇaye //
Rāmāyaṇa
Rām, Yu, 28, 5.1 kāryasiddhiṃ puraskṛtya mantrayadhvaṃ vinirṇaye /
Rām, Yu, 51, 2.1 dṛṣṭo doṣo hi yo 'smābhiḥ purā mantravinirṇaye /
Kirātārjunīya
Kir, 2, 12.1 prabhavaḥ khalu kośadaṇḍayoḥ kṛtapañcāṅgavinirṇayo nayaḥ /
Kātyāyanasmṛti
KātySmṛ, 1, 63.1 yadā kuryān na nṛpatiḥ svayaṃ kāryavinirṇayam /
KātySmṛ, 1, 310.2 eṣa eva vidhir jñeyo lekhyaśuddhivinirṇaye //
Kūrmapurāṇa
KūPur, 1, 38, 1.3 papracchuruttaraṃ sūtaṃ pṛthivyādivinirṇayam //
KūPur, 2, 44, 115.1 pativratāyāścākhyānaṃ tīrthānāṃ ca vinirṇayaḥ /
Liṅgapurāṇa
LiPur, 1, 59, 2.3 etadvistarato brūhi jyotiṣāṃ ca vinirṇayam //
LiPur, 1, 61, 63.1 pañcaite hetavo jñeyā jyotirmānavinirṇaye //
Nāradasmṛti
NāSmṛ, 2, 13, 36.1 vibhāgadharmasaṃdehe dāyādānāṃ vinirṇaye /
Nāṭyaśāstra
NāṭŚ, 2, 19.2 anenaiva pramāṇena vakṣyāmyeṣāṃ vinirṇayam //
Viṣṇusmṛti
ViSmṛ, 22, 93.1 eṣa śaucasya te proktaḥ śārīrasya vinirṇayaḥ /
ViSmṛ, 22, 93.2 nānāvidhānāṃ dravyāṇāṃ śuddheḥ śṛṇu vinirṇayam //
Bhāgavatapurāṇa
BhāgPur, 1, 3, 11.1 provācāsuraye sāṃkhyaṃ tattvagrāmavinirṇayam /
Garuḍapurāṇa
GarPur, 1, 1, 18.2 provāca sūraye sāṃkhyaṃ tattvagrāmavinirṇayam //
Kathāsaritsāgara
KSS, 1, 6, 25.2 kvacidvivādo viprāṇāmabhūdvedavinirṇaye //
Mātṛkābhedatantra
MBhT, 13, 7.2 iti te kathitaṃ kānte mahāmālāvinirṇayam //
Tantrāloka
TĀ, 1, 139.1 tadvistareṇa vakṣyāmaḥ śaktipātavinirṇaye /
TĀ, 1, 167.2 ādeśi parameśitrā samāveśavinirṇaye //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 1, 19.1 tisro vidyā imā mukhyāḥ sarvaśāstravinirṇaye /
SkPur (Rkh), Revākhaṇḍa, 51, 32.1 aṣṭamaṃ śivapuṣpaṃ syād eṣāṃ śṛṇu vinirṇayam /