Occurrences

Mahābhārata
Harivaṃśa
Kūrmapurāṇa
Liṅgapurāṇa
Bhāgavatapurāṇa
Mṛgendraṭīkā
Skandapurāṇa
Gokarṇapurāṇasāraḥ
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra

Mahābhārata
MBh, 1, 1, 65.6 vaiśampāyanaviprarṣiḥ śrāvayāmāsa pārthivam /
MBh, 1, 162, 13.2 athājagāma viprarṣistadā dvādaśame 'hani //
MBh, 1, 165, 44.4 evaṃvīryastu rājarṣir viprarṣiḥ saṃbabhūva ha //
MBh, 1, 169, 5.1 sa tāta iti viprarṣiṃ vasiṣṭhaṃ pratyabhāṣata /
MBh, 1, 170, 8.2 sa aurva iti viprarṣir ūruṃ bhittvā vyajāyata //
MBh, 1, 172, 1.2 evam uktaḥ sa viprarṣir vasiṣṭhena mahātmanā /
MBh, 1, 220, 21.3 so 'bhituṣṭāva viprarṣir brāhmaṇo jātavedasam /
MBh, 3, 186, 5.1 caturvidhāni viprarṣe yathāvat parameṣṭhinā /
MBh, 3, 187, 2.1 pitṛbhakto 'si viprarṣe māṃ caiva śaraṇaṃ gataḥ /
MBh, 3, 187, 39.1 yāvad yugānāṃ viprarṣe sahasraparivartanam /
MBh, 3, 187, 44.1 tato 'si vaktrād viprarṣe drutaṃ niḥsārito mayā /
MBh, 3, 198, 27.1 janakasyeha viprarṣe vikarmastho na vidyate /
MBh, 3, 198, 31.2 na svayaṃ hanmi viprarṣe vikrīṇāmi sadā tvaham //
MBh, 3, 203, 6.2 vivitsamāno viprarṣe stabdho mānī sa rājasaḥ //
MBh, 3, 205, 10.2 gamyatām adya viprarṣe śreyas te kathayāmyaham //
MBh, 3, 265, 14.1 putro 'ham api viprarṣeḥ sākṣād viśravaso muneḥ /
MBh, 5, 104, 17.2 bhuktvā prīto 'smi viprarṣe tam uktvā sa munir gataḥ //
MBh, 5, 106, 7.2 surarājyena viprarṣe devaiścātra tapaścitam //
MBh, 5, 109, 20.2 uśīrabīje viprarṣe yatra jāmbūnadaṃ saraḥ //
MBh, 5, 109, 21.1 jīmūtasyātra viprarṣer upatasthe mahātmanaḥ /
MBh, 5, 110, 20.1 nātiprajño 'si viprarṣe yo ''tmānaṃ tyaktum icchasi /
MBh, 5, 113, 7.2 na cāśām asya viprarṣer vitathāṃ kartum utsahe //
MBh, 7, 1, 2.2 kim aceṣṭata viprarṣe hate pitari vīryavān //
MBh, 7, 10, 9.1 durvāsā nāma viprarṣistathā paramakopanaḥ /
MBh, 9, 47, 57.2 bhāradvājasya viprarṣeḥ skannaṃ reto mahātmanaḥ /
MBh, 9, 50, 49.2 sārasvatasya viprarṣer vedasvādhyāyakāraṇāt //
MBh, 9, 50, 50.2 tasyāsanārthaṃ viprarṣer bālasyāpi vaśe sthitāḥ //
MBh, 11, 9, 1.3 kim aceṣṭata viprarṣe tanme vyākhyātum arhasi //
MBh, 12, 24, 14.1 evam uktaḥ sa viprarṣiḥ sudyumnam idam abravīt /
MBh, 12, 126, 1.3 ṛṣabho nāma viprarṣiḥ smayann iva tato 'bravīt //
MBh, 12, 253, 21.1 sa tau dayāvān viprarṣir upapraikṣata dampatī /
MBh, 12, 254, 8.1 rasāṃśca tāṃstān viprarṣe madyavarjān ahaṃ bahūn /
MBh, 12, 254, 10.2 ākāśasyeva viprarṣe paśyaṃllokasya citratām //
MBh, 12, 298, 5.1 katīndriyāṇi viprarṣe kati prakṛtayaḥ smṛtāḥ /
MBh, 12, 315, 18.2 tad ājñāpaya viprarṣe brūhi kiṃ karavāṇi te //
MBh, 12, 320, 35.2 daivatair api viprarṣe taṃ tvaṃ kim anuśocasi //
MBh, 12, 349, 9.1 ahaṃ sa nāgo viprarṣe yathā māṃ vindate bhavān /
MBh, 12, 352, 5.2 gantum arhasi viprarṣe vṛkṣamūlagato yathā //
MBh, 13, 2, 56.1 tato rahaḥ sa viprarṣiḥ sā caivopaviveśa ha /
MBh, 13, 6, 37.2 vaiśaṃpāyanaviprarṣiḥ kiṃ daivena nivāritaḥ //
MBh, 13, 14, 175.2 dṛḍhabhakto 'si viprarṣe mayā jijñāsito hyasi //
MBh, 13, 20, 54.1 prahṛṣṭo bhava viprarṣe samāgaccha mayā saha /
MBh, 13, 22, 10.2 yāvad bravīmi viprarṣe aṣṭāvakra yathātatham //
MBh, 13, 31, 57.1 sa brahmacārī viprarṣiḥ śrīmān gṛtsamado 'bhavat /
MBh, 13, 31, 62.2 śunako nāma viprarṣir yasya putro 'tha śaunakaḥ //
MBh, 14, 35, 9.2 vaktum arhasi viprarṣe yathāvad iha tattvataḥ //
Harivaṃśa
HV, 13, 71.1 pitṛbhakto 'si viprarṣe sadbhaktaś ca na saṃśayaḥ /
HV, 23, 11.2 vacanāt tasya viprarṣer na papāta divo mahīm //
Kūrmapurāṇa
KūPur, 1, 14, 6.2 dadhīco nāma viprarṣiḥ prācetasamathābravīt //
KūPur, 2, 41, 21.2 paśyatastasya viprarṣerantardhānaṃ gato haraḥ //
KūPur, 2, 44, 140.2 pārāśaryasya viprarṣervyāsasya ca mahātmanaḥ //
Liṅgapurāṇa
LiPur, 1, 30, 16.1 mayā baddho'si viprarṣe śvetaṃ netuṃ yamālayam /
LiPur, 1, 35, 16.1 avadhyo bhava viprarṣe prasādāttryambakasya tu /
LiPur, 1, 37, 6.2 putraṃ dāsyāmi viprarṣe yonijaṃ mṛtyusaṃyutam /
LiPur, 2, 6, 8.1 duḥsaho nāma viprarṣirupayeme 'śubhāṃ tadā /
LiPur, 2, 6, 15.2 kiṃ karomīti viprarṣe hyanayā saha bhāryayā //
Bhāgavatapurāṇa
BhāgPur, 1, 3, 45.1 tatra kīrtayato viprā viprarṣer bhūritejasaḥ /
BhāgPur, 1, 5, 1.3 devarṣiḥ prāha viprarṣiṃ vīṇāpāṇiḥ smayann iva //
BhāgPur, 3, 14, 33.2 upasaṃgamya viprarṣim adhomukhy abhyabhāṣata //
BhāgPur, 4, 24, 17.1 saṅgamaḥ khalu viprarṣe śiveneha śarīriṇām /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 15.1, 3.1 dṛḍhabhakto 'si viprarṣe mayā jijñāsitas tv asi /
Skandapurāṇa
SkPur, 15, 38.3 paśyatastasya viprarṣeḥ kṣaṇādantaradhīyata //
Gokarṇapurāṇasāraḥ
GokPurS, 1, 12.1 ihāgato 'smi viprarṣe kiṃ karomi praśādhi mām /
GokPurS, 1, 16.2 kim artham uṣitaṃ tatra kair vā viprarṣibhiḥ saha //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 54, 25.2 vijñāpayāmi viprarṣe kṣantavyaṃ te mamopari /
SkPur (Rkh), Revākhaṇḍa, 198, 18.2 nirāhāro 'pi viprarṣirmaraṇaṃ nābhyapadyata //
Sātvatatantra
SātT, Ṣaṣṭhaḥ paṭalaḥ, 224.1 etena tava viprarṣe sarvaṃ sampadyate sakṛt /