Occurrences

Lalitavistara
Divyāvadāna
Abhidhānacintāmaṇi
Saddharmapuṇḍarīkasūtra

Lalitavistara
LalVis, 1, 67.1 tadyathā bhagavatā padmottareṇa ca dharmaketunā ca dīpaṃkareṇa ca guṇaketunā ca mahākareṇa ca ṛṣidevena ca śrītejasā ca satyaketunā ca vajrasaṃhatena ca sarvābhibhuvā ca hemavarṇena ca atyuccagāminā ca pravāhasāgareṇa ca puṣpaketunā ca vararūpeṇa ca sulocanena ca ṛṣiguptena ca jinavaktreṇa ca unnatena ca puṣpitena ca ūrṇatejasā ca puṣkareṇa ca suraśminā ca maṅgalena ca sudarśanena ca mahāsiṃhatejasā ca sthitabuddhidattena ca vasantagandhinā ca satyadharmavipulakīrtinā ca tiṣyeṇa ca puṣyeṇa ca lokasundareṇa ca vistīrṇabhedena ca ratnakīrtinā ca ugratejasā ca brahmatejasā ca sughoṣeṇa ca supuṣpeṇa ca sumanojñaghoṣeṇa ca suceṣṭarūpeṇa ca prahasitanetreṇa ca guṇarāśinā ca meghasvareṇa ca sundaravarṇena ca āyustejasā ca salīlagajagāminā ca lokābhilāṣitena ca jitaśatruṇā ca saṃpūjitena ca vipaśyinā ca śikhinā ca viśvabhuvā ca kakucchandena ca kanakamuninā ca kāśyapena ca tathāgatenārhatā samyaksaṃbuddhena bhāṣitapūrvaḥ taṃ bhagavānapyetarhi saṃprakāśayet bahujanahitāya bahujanasukhāya lokānukampāyai mahato janakāyasyārthāya sukhāya devānāṃ ca manuṣyāṇāṃ ca //
Divyāvadāna
Divyāv, 11, 91.1 bhūtapūrvamānanda atīte 'dhvani ekanavate kalpe vipaśyī nāma samyaksambuddho loka udapādi vidyācaraṇasampannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devamanuṣyāṇāṃ buddho bhagavān //
Divyāv, 17, 498.1 bhūtapūrvaṃ bhikṣavo 'tīte 'dhvani vipaśyī nāma tathāgato 'rhan samyaksambuddho loke utpannaḥ //
Divyāv, 17, 499.1 atha sa vipaśyī samyaksaṃbuddho janapadeṣu caryāṃ caramāṇo 'nupūrveṇa bandhumatīṃ rājadhānīmanuprāptaḥ //
Divyāv, 17, 500.1 atha vipaśyī samyaksambuddhaḥ pūrvāhṇe nivāsya pātracīvaramādāya bandhumatīṃ piṇḍāya prāviśat //
Divyāv, 17, 502.1 bhagavantaṃ vipaśyinamasecanakadarśanarūpaṃ dṛṣṭvā adhikaḥ prasāda utpannaḥ //
Divyāv, 17, 509.1 yanmayā vipaśyinaḥ samyaksambuddhasya prasādajātena mudgānāṃ muṣṭiḥ pātre prakṣiptā tasmāccatvāro mudgāḥ pātre patitā avaśiṣṭā bhūmau patitās tasya karmaṇo vipākena caturṣu dvīpeṣu rājyaiśvaryādhipatyaṃ kāritam //
Divyāv, 19, 453.1 bhūtapūrvaṃ bhikṣava ekanavatikalpe vipaśyī nāma śāstā loka udapādi tathāgato 'rhan samyaksambuddho vidyācaraṇasampannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devamanuṣyāṇāṃ buddho bhagavān //
Divyāv, 19, 458.1 sa saṃlakṣayate bahuśo mayā vipaśyī samyaksambuddho 'ntargṛhe upanimantrya bhojitaḥ //
Divyāv, 19, 460.1 yannvahaṃ vipaśyinaṃ samyaksambuddhaṃ traimāsīṃ sarvopakaraṇaiḥ pravārayeyam //
Divyāv, 19, 461.1 iti viditvā yena vipaśyī samyaksambuddhastenopasaṃkrāntaḥ //
Divyāv, 19, 462.1 upasaṃkramya vipaśyinaḥ samyaksambuddhasya pādau śirasā vanditvā ekānte niṣaṇṇaḥ //
Divyāv, 19, 463.1 ekāntaniṣaṇṇamanaṅgaṇaṃ gṛhapatiṃ vipaśyī samyaksambuddho dharmyayā kathayā saṃdarśayati samādāpayati samuttejayati saṃpraharṣayati //
Divyāv, 19, 465.1 athānaṅgaṇo gṛhapatirutthāyāsanād ekāṃsamuttarāsaṅgaṃ kṛtvā yena vipaśyī samyaksambuddhastenāñjaliṃ praṇamya vipaśyinaṃ samyaksambuddhamidamavocad adhivāsayatu me bhagavāṃs traimāsīṃ cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkāraiḥ sārdhaṃ bhikṣusaṃgheneti //
Divyāv, 19, 465.1 athānaṅgaṇo gṛhapatirutthāyāsanād ekāṃsamuttarāsaṅgaṃ kṛtvā yena vipaśyī samyaksambuddhastenāñjaliṃ praṇamya vipaśyinaṃ samyaksambuddhamidamavocad adhivāsayatu me bhagavāṃs traimāsīṃ cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkāraiḥ sārdhaṃ bhikṣusaṃgheneti //
Divyāv, 19, 466.1 adhivāsayati vipaśyī samyaksambuddho 'naṅgaṇasya gṛhapatestūṣṇīmbhāvena //
Divyāv, 19, 467.1 athānaṅgaṇo gṛhapatirbhagavatas tūṣṇībhāvenādhivāsanāṃ viditvā vipaśyinaḥ samyaksambuddhasya pādau śirasā vanditvā utthāyāsanāt prakrāntaḥ //
Divyāv, 19, 468.1 aśrauṣīdbandhumān rājā vipaśyī samyaksambuddho dvāṣaṣṭibhikṣusahasraparivāro janapadacārikāṃ caran bandhumatīmanuprāpto bandhumatyāṃ viharati bandhumatīye dāve iti //
Divyāv, 19, 471.1 yannvahaṃ vipaśyinaṃ samyaksambuddhaṃ sarvopakaraṇaiḥ pravārayeyam //
Divyāv, 19, 472.1 iti viditvā yena vipaśyī samyaksambuddhastenopasaṃkrāntaḥ //
Divyāv, 19, 473.1 upasaṃkramya vipaśyinaḥ samyaksambuddhasya pādau śirasā vanditvā ekānte niṣaṇṇaḥ //
Divyāv, 19, 476.1 atha bandhumān rājā utthāyāsanād ekāṃsamuttarāsaṅgaṃ kṛtvā yena vipaśyī samyaksambuddhastenāñjaliṃ praṇamya vipaśyinaṃ samyaksambuddhamidamavocad adhivāsayatu me bhagavāṃstraimāsīṃ cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkāraiḥ sārdhaṃ bhikṣusaṃghena //
Divyāv, 19, 476.1 atha bandhumān rājā utthāyāsanād ekāṃsamuttarāsaṅgaṃ kṛtvā yena vipaśyī samyaksambuddhastenāñjaliṃ praṇamya vipaśyinaṃ samyaksambuddhamidamavocad adhivāsayatu me bhagavāṃstraimāsīṃ cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkāraiḥ sārdhaṃ bhikṣusaṃghena //
Divyāv, 19, 480.1 atha bandhumān rājā vipaśyinaḥ samyaksambuddhasya pādau śirasā vanditvā utthāyāsanāt prakrānto yena svaṃ niveśanaṃ tenopasaṃkrāntaḥ //
Divyāv, 19, 481.1 bandhumān rājā anaṅgaṇaṃ gṛhapatiṃ dūtena prakrośyedamavocad yatkhalu gṛhapate jānīyād ahaṃ tvatprathamato vipaśyinaṃ samyaksambuddhaṃ bhojayāmi tataḥ paścāt tavāpi na duṣkaraṃ bhaviṣyati vipaśyinaṃ samyaksambuddhaṃ bhojayitumiti //
Divyāv, 19, 481.1 bandhumān rājā anaṅgaṇaṃ gṛhapatiṃ dūtena prakrośyedamavocad yatkhalu gṛhapate jānīyād ahaṃ tvatprathamato vipaśyinaṃ samyaksambuddhaṃ bhojayāmi tataḥ paścāt tavāpi na duṣkaraṃ bhaviṣyati vipaśyinaṃ samyaksambuddhaṃ bhojayitumiti //
Divyāv, 19, 482.1 sa kathayati deva mayā vipaśyī samyaksambuddhastvatprathamata upanimantritaḥ //
Divyāv, 19, 491.1 atha vipaśyī samyaksambuddhaḥ pūrvāhṇe nivāsya pātracīvaramādāya bhikṣugaṇaparivṛto yenānaṅgaṇasya gṛhapaterbhaktābhisārastenopasaṃkrāntaḥ //
Divyāv, 19, 495.1 atha vipaśyī samyaksambuddho 'naṅgaṇaṃ gṛhapatiṃ dharmyayā kathayā saṃdarśayati samādāpayati samuttejayati saṃpraharṣayati //
Divyāv, 19, 526.1 tato vismayāvarjitacittasaṃtatirvipaśyinaḥ samyaksambuddhasya dūtena kālamārocayati samaye bhadanta sajjaṃ bhaktam yasyedānīṃ bhagavān kālaṃ manyata iti //
Divyāv, 19, 527.1 atha vipaśyī samyaksambuddhaḥ pūrvāhṇe nivāsya pātracīvaramādāya bhikṣugaṇaparivṛto bhikṣusaṃghapuraskṛto yena bandhumato rājño bhaktābhisārastenopasaṃkrāntaḥ //
Divyāv, 19, 529.1 bandhumato rājño maṅgalyābhiṣeko hastināgo vipaśyinaḥ samyaksambuddhasya śataśalākaṃ chatramupari mūrdhno dhārayati avaśiṣṭā hastināgā bhikṣūṇām //
Divyāv, 19, 530.1 bandhumato rājño 'gramahiṣī vipaśyinaṃ samyaksambuddhaṃ sauvarṇena maṇivālavyajanena vījayati avaśiṣṭā antaḥpurikā avaśiṣṭānāṃ bhikṣūṇām //
Divyāv, 19, 540.1 sa saṃlakṣayati ye kecilloke dakṣiṇīyā vipaśyī samyaksambuddhasteṣāmagro dānapatīnāmapyanaṅgaṇo gṛhapatiḥ //
Divyāv, 19, 561.1 airāvaṇo nāgarājo vipaśyinaḥ samyaksambuddhasya śataśalākaṃ chatramupari mūrdhno dhārayati avaśiṣṭā nāgā avaśiṣṭānāṃ bhikṣūṇām //
Divyāv, 19, 562.1 śacī devakanyā vipaśyinaṃ samyaksambuddhaṃ sauvarṇena maṇivālavyajanena vījayati avaśiṣṭā apsaraso bhikṣūn //
Divyāv, 19, 569.1 vipaśyī samyaksambuddhaḥ kathayati gṛhapate bandhumān rājā dṛṣṭasatyaḥ //
Divyāv, 19, 577.1 athānaṅgaṇo gṛhapatirvipaśyinaṃ samyaksambuddhamanayā vibhūtyā traimāsyaṃ praṇītenāhāreṇa saṃtarpya pādayor nipatya praṇidhānaṃ kartumārabdho yanmayā evaṃvidhe sadbhūtadakṣiṇīye kārā kṛtā anenāhaṃ kuśalamūlena āḍhye mahādhane mahābhoge kule jāyeyaṃ divyamānuṣīṃ śriyaṃ pratyanubhaveyam evaṃvidhānāṃ dharmāṇāṃ lābhī syām evaṃvidhameva śāstāramārāgayeyaṃ mā virāgayeyamiti //
Divyāv, 19, 581.1 yadvipaśyini tathāgate kārāṃ kṛtvā praṇidhānaṃ kṛtaṃ tasya karmaṇo vipākena āḍhye mahādhane mahābhoge kule jātaḥ //
Divyāv, 19, 584.1 ahamanena vipaśyinā samyaksambuddhena sārdhaṃ samajavaḥ samabalaḥ samadhuraḥ samasāmānyaprāptaḥ śāstā ārāgito na virāgitaḥ //
Abhidhānacintāmaṇi
AbhCint, 2, 150.1 vipaśyī śikhī viśvabhūḥ kakucchandaśca kāñcanaḥ /
Saddharmapuṇḍarīkasūtra
SDhPS, 8, 20.1 eṣāmapi bhikṣavo vipaśyipramukhānāṃ saptānāṃ tathāgatānāṃ yeṣāmahaṃ saptama eṣa evāgryo dharmakathikānāmabhūt //