Occurrences

Sāmavidhānabrāhmaṇa
Vārāhaśrautasūtra
Āpastambadharmasūtra
Aṣṭādhyāyī
Mahābhārata
Nyāyasūtra
Sāṃkhyakārikābhāṣya
Tantrāloka

Sāmavidhānabrāhmaṇa
SVidhB, 1, 3, 9.4 kāmyānāṃ cāvipratiṣedhaḥ /
Vārāhaśrautasūtra
VārŚS, 1, 1, 1, 70.1 pradhānānāṃ dharmavipratiṣedhe bhūyastve na dharmān viniyacchet tulyāṃ pūrvacodanayā //
Āpastambadharmasūtra
ĀpDhS, 1, 30, 9.0 vipratiṣedhe śrutilakṣaṇaṃ balīyaḥ //
Aṣṭādhyāyī
Aṣṭādhyāyī, 1, 4, 2.0 vipratiṣedhe paraṃ kāryam //
Mahābhārata
MBh, 12, 213, 7.2 teṣāṃ vipratiṣedhārthaṃ rājā sṛṣṭaḥ svayaṃbhuvā //
Nyāyasūtra
NyāSū, 2, 1, 14.0 tatprāmāṇye vā na sarvapramāṇavipratiṣedhaḥ //
NyāSū, 3, 1, 55.0 vipratiṣedhāt ca na tvak ekā //
NyāSū, 5, 1, 43.0 pratiṣedhavipratiṣedhe pratiṣedhadoṣavad doṣaḥ //
NyāSū, 5, 1, 44.0 pratiṣedhaṃ sadoṣamabhyupetya pratiṣedhavipratiṣedhe samāno doṣaprasaṅgo matānujñā //
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 8.2, 1.18 yadi sad asan na bhavatyathāsat san na bhavatīti vipratiṣedhaḥ /
Tantrāloka
TĀ, 3, 108.1 na kenacid upādheyaṃ svasvavipratiṣedhataḥ /