Occurrences

Āpastambadharmasūtra
Buddhacarita
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Divyāvadāna
Kirātārjunīya
Liṅgapurāṇa
Meghadūta
Pañcārthabhāṣya
Vaikhānasadharmasūtra
Viṣṇupurāṇa
Viṣṇusmṛti
Bhāratamañjarī
Garuḍapurāṇa
Kathāsaritsāgara
Śyainikaśāstra
Kokilasaṃdeśa

Āpastambadharmasūtra
ĀpDhS, 2, 11, 1.0 itareṣāṃ varṇānām ā prāṇaviprayogāt samavekṣya teṣāṃ karmāṇi rājā daṇḍam praṇayet //
Buddhacarita
BCar, 5, 28.2 parivivrajiṣāmi mokṣahetorniyato hyasya janasya viprayogaḥ //
BCar, 6, 17.2 viprayogaḥ kathaṃ na syād bhūyo 'pi svajanāditi //
BCar, 6, 46.2 niyataṃ viprayogāntastathā bhūtasamāgamaḥ //
BCar, 6, 47.2 saṃyogo viprayogaśca tathā me prāṇināṃ mataḥ //
BCar, 9, 32.1 draṣṭuṃ priyaṃ kaḥ svajanaṃ hi necchennānte yadi syātpriyaviprayogaḥ /
BCar, 9, 33.2 yatsvapnabhūteṣu samāgameṣu saṃtapyate bhāvini viprayoge //
Mahābhārata
MBh, 1, 112, 25.3 tena me viprayogo 'yam upapannastvayā saha /
MBh, 1, 112, 26.2 duḥkhaṃ mām anusaṃprāptaṃ rājaṃstvadviprayogajam //
MBh, 1, 145, 22.2 etaiśca viprayogo 'pi duḥkhaṃ paramakaṃ matam //
MBh, 1, 145, 24.2 jātasnehasya cārtheṣu viprayoge mahattaram /
MBh, 1, 209, 24.22 viprayogena saṃtāpaṃ mā kṛthāstvam anindite /
MBh, 3, 2, 30.1 viprayoge na tu tyāgī doṣadarśī samāgamāt /
MBh, 3, 206, 16.1 aniṣṭasaṃprayogācca viprayogāt priyasya ca /
MBh, 11, 2, 3.2 saṃyogā viprayogāntā maraṇāntaṃ hi jīvitam //
MBh, 11, 2, 18.1 aniṣṭasaṃprayogācca viprayogāt priyasya ca /
MBh, 12, 27, 28.1 saṃyogā viprayogāśca jātānāṃ prāṇināṃ dhruvam /
MBh, 12, 27, 29.2 saṃyogā viprayogāntā maraṇāntaṃ hi jīvitam //
MBh, 12, 28, 18.1 supriyair viprayogaśca saṃprayogastathāpriyaiḥ /
MBh, 12, 105, 44.2 saṃyoge viprayogānte ko nu vipraṇayenmanaḥ //
MBh, 12, 149, 6.2 saṃyogo viprayogaśca paryāyeṇopalabhyate //
MBh, 12, 168, 16.2 teṣu sneho na kartavyo viprayogo hi tair dhruvam //
MBh, 12, 172, 12.1 paśyan prahrāda saṃyogān viprayogaparāyaṇān /
MBh, 12, 180, 20.2 sa vetti duḥkhāni sukhāni cātra tadviprayogāt tu na vetti dehaḥ //
MBh, 12, 183, 11.7 bandhudhanavināśaviprayogakṛtaiśca mānasaiḥ śokair abhibhūyante jarāmṛtyukṛtaiścānyair iti //
MBh, 12, 199, 27.1 guṇādāne viprayoge ca teṣāṃ manaḥ sadā buddhiparāvarābhyām /
MBh, 12, 290, 37.1 dvaṃdvānāṃ viprayogaṃ ca vijñāya kṛpaṇaṃ nṛpa /
MBh, 12, 317, 4.1 aniṣṭasaṃprayogācca viprayogāt priyasya ca /
MBh, 12, 317, 20.2 saṃyogā viprayogāntā maraṇāntaṃ hi jīvitam //
MBh, 12, 317, 27.2 viprayogāt tu sarvasya na śocet prakṛtisthitaḥ //
MBh, 14, 44, 18.2 saṃyogā viprayogāntā maraṇāntaṃ hi jīvitam //
MBh, 14, 49, 7.2 saṃyogo viprayogaśca tannibodhata sattamāḥ //
Manusmṛti
ManuS, 6, 62.1 viprayogaṃ priyaiś caiva saṃyogaṃ ca tathāpriyaiḥ /
ManuS, 9, 1.2 saṃyoge viprayoge ca dharmān vakṣyāmi śāśvatān //
Rāmāyaṇa
Rām, Ay, 98, 16.2 saṃyogā viprayogāntā maraṇāntaṃ ca jīvitam //
Rām, Yu, 5, 20.1 kadā śokam imaṃ ghoraṃ maithilīviprayogajam /
Rām, Utt, 51, 10.2 saṃyogā viprayogāntā maraṇāntaṃ ca jīvitam //
Saundarānanda
SaundĀ, 5, 29.1 avaśyabhāvī priyaviprayogastasmācca śoko niyataṃ niṣevyaḥ /
SaundĀ, 16, 27.2 necchāvipanna priyaviprayogaḥ kṣemaṃ padaṃ naiṣṭhikamacyutaṃ tat //
SaundĀ, 17, 28.1 sa darśanādāryacatuṣṭayasya kleśaikadeśasya ca viprayogāt /
SaundĀ, 17, 44.2 buddhvā manaḥkṣobhakarānaśāntāṃstadviprayogāya matiṃ cakāra //
Divyāvadāna
Divyāv, 2, 98.2 saṃyogā viprayogāntā maraṇāntaṃ ca jīvitam //
Divyāv, 8, 128.2 saṃyogā viprayogāntā maraṇāntaṃ ca jīvitam //
Kirātārjunīya
Kir, 11, 26.2 apriyair iva saṃyogo viprayogaḥ priyaiḥ saha //
Liṅgapurāṇa
LiPur, 1, 100, 3.2 viprayogena devyā vai duḥsahenaiva suvratāḥ //
Meghadūta
Megh, Pūrvameghaḥ, 9.2 āśābandhaḥ kusumasadṛśaṃ prāyaśo hyaṅganānāṃ sadyaḥ pāti praṇayi hṛdayaṃ viprayoge ruṇaddhi //
Megh, Uttarameghaḥ, 4.2 nāpy anyasmāt praṇayakalahād viprayogopapattir vitteśānāṃ na ca khalu vayo yauvanād anyad asti //
Megh, Uttarameghaḥ, 28.1 savyāpārām ahani na tathā pīḍayed viprayogaḥ śaṅke rātrau gurutaraśucaṃ nirvinodāṃ sakhīṃ te /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 30, 10.0 āha kim āveśanamātra eva śakto yakṣarakṣaḥpiśācādivad uta prāṇair api viprayogaṃ yātanābhiś ca saṃyogaṃ kartuṃ śakto bhavatīti //
PABh zu PāśupSūtra, 1, 31, 7.0 prāṇair api viprayogaṃ yātanābhiś ca saṃyogaṃ kartuṃ samartho bhavatītyarthaḥ //
PABh zu PāśupSūtra, 5, 39, 64.0 tadyathā ihalokabhayaṃ paralokabhayam ahitasaṃprayogaḥ hitaviprayogaḥ icchāvyāghātaśceti //
Vaikhānasadharmasūtra
VaikhDhS, 1, 3.6 naiṣṭhikaḥ kāṣāyaṃ dhātuvastram ajinaṃ valkalaṃ vā paridhāya jaṭī śikhī vā mekhalī daṇḍī sūtrājinadhārī brahmacārī śucir akṣāralavaṇāśī yāvad ātmano viprayogas tāvad gurukule sthitvā niveditabhaikṣabhojī bhavati //
Viṣṇupurāṇa
ViPur, 5, 38, 87.2 viprayogāvasānaśca saṃyogaḥ saṃcayātkṣayaḥ //
Viṣṇusmṛti
ViSmṛ, 96, 37.1 apriyair vasatiṃ priyaiśca viprayogam //
Bhāratamañjarī
BhāMañj, 13, 703.2 avaśyaṃ viprayogo hi taiḥ paraiśca nṛṇāṃ sadā //
BhāMañj, 13, 1159.2 viprayoge mahāñśoṣastāpakṛdyaiḥ prajāyate //
Garuḍapurāṇa
GarPur, 1, 115, 60.2 saṃyogā viprayogāntā maraṇāntaṃ hi jīvitam //
Kathāsaritsāgara
KSS, 2, 1, 89.2 viprayoganidāghārtaṃ vāridhāreva barhiṇam //
KSS, 2, 2, 5.1 saṃyogā viprayogāśca bhavanti bahavo nṛṇām /
KSS, 2, 5, 194.2 pratyāyayau nijapurīmatha tāmraliptīṃ nāsyā babhūva ca punaḥ priyaviprayogaḥ //
KSS, 5, 2, 265.1 tatra copetya pitarau viprayogāgnitāpitau /
KSS, 5, 2, 284.2 tatrāpi viprayogaśca vicitro vāṃ bhaviṣyati //
Śyainikaśāstra
Śyainikaśāstra, 3, 31.1 saṃyogaviprayogābhyāṃ vilokyante yathāyatham /
Kokilasaṃdeśa
KokSam, 1, 4.1 tatra dvitrān priyasahacarīviprayogātidīrghān kāmārto 'yaṃ śivaśiva samullaṅghya māsān kathañcit /
KokSam, 1, 10.2 kāntodantaḥ suhṛdupanato viprayogārditānāṃ prāyaḥ strīṇāṃ bhavati kimapi prāṇasandhāraṇāya //
KokSam, 2, 39.1 kopaṃ caṇḍi tyaja parijane daivamatrāparāddhaṃ yenākāṇḍe samaghaṭi mahānāvayorviprayogaḥ /
KokSam, 2, 43.2 śocantī māṃ dayitamathavā viprayogāsahiṣṇuṃ strīṇāṃ ceṣṭāsviti hi virahotthāsu diṅmātrametat //
KokSam, 2, 58.1 hāhantāsminnasulabhamithodarśane viprayoge saivālambo mama bhagavatī bhāvanākalpavallī /
KokSam, 2, 67.1 rāgo nāma truṭati viraheṇeti lokapravādas tvatsambaddho mama śataguṇaḥ saṅgamādviprayoge /
KokSam, 2, 69.2 mānyaśrīḥ syānmadananṛpateḥ kokilā te 'nukūlā bhūyānmaivaṃ sakṛdapi tayā viprayogaprasaṅgaḥ //