Occurrences

Mahābhārata
Amarakośa
Daśakumāracarita
Kirātārjunīya
Kātyāyanasmṛti
Kāvyādarśa
Kāvyālaṃkāra
Śyainikaśāstra

Mahābhārata
MBh, 1, 188, 6.2 asmin dharme vipralambhe lokavedavirodhake /
MBh, 3, 32, 26.2 vipralambho 'yam atyantaṃ yadi syur aphalāḥ kriyāḥ //
MBh, 5, 190, 16.2 vipralambhaṃ yathāvṛttaṃ sa ca cukrodha pārthivaḥ //
MBh, 5, 190, 23.1 tasyādya vipralambhasya phalaṃ prāpnuhi durmate /
MBh, 5, 191, 4.2 duhitur vipralambhaṃ taṃ dhātrīṇāṃ vacanāt tadā //
MBh, 5, 192, 6.2 svayaṃ kṛtvā vipralambhaṃ yathāvan mantraikāgro niścayaṃ vai jagāma //
MBh, 14, 6, 14.2 vipralambham upādhyāyāt sarvam eva nyavedayat //
MBh, 16, 2, 7.1 ityuktāste tadā rājan vipralambhapradharṣitāḥ /
Amarakośa
AKośa, 1, 240.2 vipralambho visaṃvādo riṅgaṇaṃ skhalanaṃ same //
Daśakumāracarita
DKCar, 1, 5, 23.10 saṃtuṣṭamanā mahīpatiranimittaṃ mitraṃ prakaṭīkṛtakṛtrimakriyāpāṭavaṃ vipralambhakṛtrimapremasahajasauhārdavedinaṃ taṃ vidyeśvaraṃ sabahumānaṃ visasarja //
DKCar, 2, 1, 18.1 so 'pi kopādāgatya nirdahanniva dahanagarbhayā dṛśā niśāmyotpannapratyabhijñaḥ kathaṃ sa evaiṣa madanujamaraṇanimittabhūtāyāḥ pāpāyā bālacandrikāyāḥ patyuratyabhiniviṣṭavittadarpasya vaideśikavaṇikputrasya puṣpodbhavasya mitraṃ rūpamattaḥ kalābhimānī naikavidhavipralambhopāyapāṭavāvarjitamūḍhapaurajanamithyāropitavitathadevatānubhāvaḥ kapaṭadharmakañcuko nigūḍhapāpaśīlaścapalo brāhmaṇabruvaḥ //
DKCar, 2, 2, 90.1 mama tu mandabhāgyasya nindyaveṣam amandaduḥkhāyatanaṃ hariharahiraṇyagarbhādidevatāpavādaśravaṇanairantaryāt pretyāpi nirayaphalam aphalaṃ vipralambhaprāyam īdṛśam idam adharmavartma dharmavatsam ācaraṇīyam āsīt iti pratyākalitasvadurnayaḥ piṇḍīṣaṇḍaṃ viviktametadāsādya paryāptam aśru muñcāmīti //
DKCar, 2, 3, 63.1 tato na kiṃcillapsyate na cedayaṃ vipralambhas tasyāmuṣya darśanānubhavena yathedaṃ cakṣuścaritārthaṃ bhavettathānugrahaḥ kāryaḥ iti //
DKCar, 2, 3, 157.1 nūnameṣa vipralambho nātikalyāṇa //
DKCar, 2, 5, 20.1 abhūcca me manasi kimayaṃ svapnaḥ kiṃ vipralambho vā kimiyamāsurī daivī vā kāpi māyā //
Kirātārjunīya
Kir, 11, 27.2 vipralambho 'pi lābhāya sati priyasamāgame //
Kātyāyanasmṛti
KātySmṛ, 1, 210.2 sarve dviguṇadaṇḍyāḥ syuḥ vipralambhān nṛpasya te //
Kāvyādarśa
KāvĀ, 1, 17.1 vipralambhair vivāhaiś ca kumārodayavarṇanaiḥ /
KāvĀ, 1, 29.1 kanyāharaṇasaṃgrāmavipralambhodayādayaḥ /
Kāvyālaṃkāra
KāvyAl, 1, 27.2 kanyāharaṇasaṃgrāmavipralambhodayānvitā //
Śyainikaśāstra
Śyainikaśāstra, 2, 19.2 sambhogavipralambhābhyāṃ prapañcastasya vistaraḥ //