Occurrences

Bodhicaryāvatāra

Bodhicaryāvatāra
BoCA, 1, 35.2 mahatā hi balena pāpakarma jinaputreṣu śubhaṃ tv ayatnataḥ //
BoCA, 3, 14.1 kārayantu ca karmāṇi yāni teṣāṃ sukhāvaham /
BoCA, 4, 4.1 yadicaivaṃ pratijñāya sādhayeyaṃ na karmaṇā /
BoCA, 4, 7.1 vetti sarvajña evaitāmacintyāṃ karmaṇo gatim /
BoCA, 5, 24.1 vyādhyākulo naro yadvan na kṣamaḥ sarvakarmasu /
BoCA, 5, 24.2 tathābhyāṃ vyākulaṃ cittaṃ na kṣamaṃ sarvakarmasu //
BoCA, 5, 66.2 karmopakaraṇaṃ tv etanmanuṣyāṇāṃ śarīrakam //
BoCA, 5, 82.2 nāvakāśaḥ pradātavyaḥ kasyacitsarvakarmasu //
BoCA, 6, 46.2 matkarmajanitā eva tathedaṃ kutra kupyate //
BoCA, 6, 47.1 matkarmacoditā eva jātā mayyapakāriṇaḥ /
BoCA, 6, 68.2 sarve karmaparāyattaḥ ko 'ham atrānyathākṛtau //
BoCA, 7, 12.2 kṛtvā ca nārakaṃ karma kimevaṃ svasthamāsyate //
BoCA, 7, 49.1 triṣu māno vidhātavyaḥ karmopakleśaśaktiṣu /
BoCA, 7, 49.2 mayaivaikena kartavyamityeṣā karmamānitā //
BoCA, 7, 51.1 nīcaṃ karma karotyanyaḥ kathaṃ mayyapi tiṣṭhati /
BoCA, 7, 62.1 yadevāpadyate karma tatkarmavyasanī bhavet /
BoCA, 7, 62.1 yadevāpadyate karma tatkarmavyasanī bhavet /
BoCA, 7, 62.2 tatkarmaśauṇḍo'tṛptātmā krīḍāphalasukhepsuvat //
BoCA, 7, 63.1 sukhārthaṃ kriyate karma tathāpi syān na vā sukham /
BoCA, 7, 63.2 karmaiva tu sukhaṃ yasya niṣkarmā sa sukhī katham //
BoCA, 7, 65.1 tasmātkarmāvasāne'pi nimajjettatra karmaṇi /
BoCA, 7, 65.1 tasmātkarmāvasāne'pi nimajjettatra karmaṇi /
BoCA, 7, 73.1 saṃsargaṃ karma vā prāptamicchedetena hetunā /
BoCA, 7, 74.2 karmāgamādyathā pūrvaṃ sajjaḥ sarvatra vartate //
BoCA, 8, 75.2 tan na prāptaṃ mudhaivāyurnītaṃ tu parakarmaṇā //
BoCA, 8, 132.2 bhṛtyasyākurvataḥ karma svāmino'dadato bhṛtim //
BoCA, 8, 142.1 ahaṃ karomi karmāṇi tiṣṭhatyeṣa tu susthitaḥ /
BoCA, 8, 153.2 dattvāsmai yāpanāmātramasmatkarma karoti cet //
BoCA, 8, 157.1 abhaviṣyad idaṃ karma kṛtaṃ pūrvaṃ yadi tvayā /
BoCA, 8, 184.2 ato'yaṃ bahudoṣo'pi dhāryate karmabhāṇḍavat //
BoCA, 9, 46.2 dṛṣṭaṃ ca teṣu sāmarthyaṃ niḥkleśasyāpi karmaṇaḥ //
BoCA, 9, 71.1 na karmaphalasambandho yuktaścedātmanā vinā /
BoCA, 9, 71.2 karma kṛtvā vinaṣṭe hi phalaṃ kasya bhaviṣyati //
BoCA, 9, 123.1 karmaṇaḥ sukhaduḥkhe ca vada kiṃ tena nirmitam /
BoCA, 10, 32.2 buddhaiḥ parigṛhītāśca mārakarmavivarjitāḥ //
BoCA, 10, 43.2 karmaṇyacittā dhyāyantu sarvavikṣepavarjitāḥ //