Occurrences

Sarvāṅgasundarā

Sarvāṅgasundarā
SarvSund zu AHS, Sū., 9, 1.2, 10.0 yathā yatrāśritāḥ karmaguṇāḥ kāraṇaṃ samavāyi yat //
SarvSund zu AHS, Sū., 9, 1.2, 12.0 asyārthaḥ yatra karma pariṣyandalakṣaṇaṃ saṃyogaviyogakāraṇam samavetaśca guṇaḥ yatra śabdādayo gurvādayo vā buddhirvā parādayo vā samavetāḥ yacca kāraṇaṃ samavāyi taddravyamucyate //
SarvSund zu AHS, Sū., 9, 1.2, 16.0 etāni karmaguṇāśrayitvasamavāyikāraṇatvāni yadyapi sarvāṇi sarvasmin dravye na vidyante tathāpi yadyatra sambhavati tatra tena tasya dravyasya dravyatvaṃ kalpyam //
SarvSund zu AHS, Sū., 9, 1.2, 17.0 tadyathā manasaḥ karma guṇāśrayitvena vāyvādīnāṃ tu karmaguṇāśrayitvena samavāyi kāraṇatvena ca //
SarvSund zu AHS, Sū., 9, 1.2, 17.0 tadyathā manasaḥ karma guṇāśrayitvena vāyvādīnāṃ tu karmaguṇāśrayitvena samavāyi kāraṇatvena ca //
SarvSund zu AHS, Sū., 9, 1.2, 73.0 yastu vāyoḥ sparśaḥ sa pattracalanaśākhābhañjanādikarmasamavāyī //
SarvSund zu AHS, Sū., 9, 1.2, 77.0 tathā pavanasya tatkarmopadeśād astitvam //
SarvSund zu AHS, Sū., 9, 1.2, 78.0 yasya tattvadarśibhiḥ karmopadiśyate tadasti //
SarvSund zu AHS, Sū., 9, 1.2, 79.0 yathā kaphādivadvātasya ca karmopadiṣṭam sraṃsavyāsavyadhasvāpa ityādi //
SarvSund zu AHS, Sū., 9, 2.2, 6.0 amīṣāṃ dravyādīnām āśrayakarmaṇor bhedaś cintyaḥ //
SarvSund zu AHS, Sū., 9, 14.1, 1.0 yena svabhāvena yā kriyā kriyate yatkarma niṣpādyate tadvīryam //
SarvSund zu AHS, Sū., 9, 16.2, 4.0 tathā ca na rasasya śaktyutkarṣavivartitvam yato rasasya gurvādyāhitaśaktereva svakarmaṇi sāmarthyam //
SarvSund zu AHS, Sū., 9, 16.2, 7.0 evaṃ vipākakarmaṇorapi cintyam //
SarvSund zu AHS, Sū., 9, 23.1, 6.0 tatra teṣu rasavīryavipākādiṣu madhye dravyaṃ kiṃcic chubhāśubhaṃ sadasatkarma rasena kurute //
SarvSund zu AHS, Sū., 9, 23.1, 14.0 kiṃcana dravyaṃ prabhāveṇaiva śubhāśubhaṃ karma kurute //
SarvSund zu AHS, Sū., 9, 24.2, 1.0 rasādīnāṃ rasavīryavipākaprabhāvānāṃ madhye yad rasādivastu raso vā vīryaṃ vā vipāko vā prabhāvo vā balavattvena baliṣṭhatayā dravye vartate 'vatiṣṭhate tad vastujātam itarān abaliṣṭhān abhibhūya viphalīkṛtya kāraṇatvaṃ prapadyate karmakaraṇe kāraṇatām āsādayatītyarthaḥ //
SarvSund zu AHS, Sū., 9, 26.1, 1.0 dvayor dravyayor rasādīnāṃ rasavīryavipākānāṃ sāmye sati yadekaṃ dravyamanyatkarma kurute anyatpunaranyadviśiṣṭaṃ karma tat prabhāvajaṃ prabhāvāj jātam iti jñeyam //
SarvSund zu AHS, Sū., 9, 26.1, 1.0 dvayor dravyayor rasādīnāṃ rasavīryavipākānāṃ sāmye sati yadekaṃ dravyamanyatkarma kurute anyatpunaranyadviśiṣṭaṃ karma tat prabhāvajaṃ prabhāvāj jātam iti jñeyam //
SarvSund zu AHS, Sū., 9, 26.1, 2.0 ayamasya dravyasya prabhāva iti viśiṣṭakarmakaraṇānniścīyata ityarthaḥ //
SarvSund zu AHS, Sū., 9, 28.1, 1.0 itiprakāre anena prakāreṇa dravyarasavīryādīnāṃ sāmānyena karma vyākhyātam na viśeṣeṇa //
SarvSund zu AHS, Sū., 9, 28.1, 3.0 ataḥ sāmānyataḥ karma dravyādīnām uktam //
SarvSund zu AHS, Sū., 9, 28.1, 4.0 sāmprataṃ viśiṣṭaṃ karma pratidravyaṃ vaktum idam āha punaśca taditi //
SarvSund zu AHS, Sū., 9, 28.1, 5.0 tatsāmānyoktaṃ karma dravyarasādīnāṃ sambandhi punarbhidyate viśiṣyate //
SarvSund zu AHS, Sū., 9, 28.1, 7.0 vicitrāśca te pratyayāśca vicitrapratyayāḥ nānākārasaṃniveśaviśeṣayuktāni mahābhūtāni pratisattvaṃ prāktanaśubhāśubhakarmaprerito vicitro mahābhūtapariṇāma ityarthaḥ //
SarvSund zu AHS, Sū., 9, 28.1, 8.0 vicitrapratyayārabdhaṃ ca taddravyaṃ ca tasya bhedo viśeṣaḥ tena vicitrapratyayārabdhadravyabhedena tat sāmānyoktaṃ karma dravyādīnāṃ bhidyate nānātvena sampadyate //
SarvSund zu AHS, Sū., 9, 28.1, 9.0 dravyāśritatvād rasādīnāmapi yatkarma tadapi dravyabhedena bhidyate //
SarvSund zu AHS, Sū., 9, 28.1, 17.0 yasya bhedena dravye rasavīryādīnāṃ yatsāmānyoktaṃ karma tad bhidyate //
SarvSund zu AHS, Sū., 9, 28.1, 22.0 tāni ca yathāyathaṃ tatkarma rasādyanuguṇaṃ sāmānyāt kurvate //
SarvSund zu AHS, Sū., 9, 28.1, 26.0 tāni ca yathāyathaṃ rasādyanuguṇaṃ karma na kurvanti bhinnatvāddhetubhāvasya //
SarvSund zu AHS, Sū., 9, 28.1, 29.0 etāni hi yathārasaṃ na vīryavipākakarma kurvanti vicitrapratyayārabdhatvāt //
SarvSund zu AHS, Sū., 9, 28.1, 30.0 itthaṃ yāni rasādisamānapratyayārabdhāni dravyāṇi bahūnyapi teṣāṃ rasopadeśena karma nirdeṣṭuṃ śakyate //
SarvSund zu AHS, Sū., 9, 28.1, 32.0 rasopadeśamantareṇa hi bahutarāṇāṃ dravyāṇāṃ samānarūpāṇāṃ kṣīrekṣvādīnāṃ karma vaktuṃ sukhena śakyate //
SarvSund zu AHS, Sū., 9, 28.1, 33.0 yāni tu vicitrapratyayārabdhāni dravyāṇi teṣāṃ pratidravyaṃ karmopadeśaṃ vinā yathāyathaṃ karma vaktuṃ na śakyate //
SarvSund zu AHS, Sū., 9, 28.1, 33.0 yāni tu vicitrapratyayārabdhāni dravyāṇi teṣāṃ pratidravyaṃ karmopadeśaṃ vinā yathāyathaṃ karma vaktuṃ na śakyate //
SarvSund zu AHS, Sū., 9, 29, 1.0 svādurasopeto guruguṇayuktaś ca godhūmo madhurarasopadiṣṭaṃ vātajittvaṃ yat karma tatkaroti samānapratyayārabdhatvāt //
SarvSund zu AHS, Sū., 9, 29, 2.0 yavastu svādurasopeto guruguṇayuktaśca madhurarasopadiṣṭaṃ yadvātajittvaṃ karma tanna karoti api tu vātakṛttvameva karoti vicitrapratyayārabdhatvāt //
SarvSund zu AHS, Sū., 16, 8.1, 10.0 prayukte ca nasyādikarmaṇi sarva eva na snehyāḥ //
SarvSund zu AHS, Sū., 16, 17.1, 2.0 kutaḥ ityāha snehakarmāśusādhanāt snehakarmaṇāṃ tarpaṇamārdavādīnāṃ śīghraṃ sampādanāt //
SarvSund zu AHS, Sū., 16, 17.1, 2.0 kutaḥ ityāha snehakarmāśusādhanāt snehakarmaṇāṃ tarpaṇamārdavādīnāṃ śīghraṃ sampādanāt //