Occurrences

Śārṅgadharasaṃhitādīpikā

Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 11, 43.2, 3.0 ayodarvyā lohamayadaṇḍena atheti paścāt kāryakarmāha bhasmasamam ityādi //
ŚSDīp zu ŚdhSaṃh, 2, 11, 92.1, 12.1 aṣṭau muktāphalānyeva sadā jāraṇakarmaṇi /
ŚSDīp zu ŚdhSaṃh, 2, 11, 92.1, 22.1 guru snigdhaṃ tathā proktaṃ rasarājasya karmaṇi /
ŚSDīp zu ŚdhSaṃh, 2, 11, 104.2, 17.0 dhīmāniti grahaṇaṃ kṣārakarmaṇi caturo bhiṣak tathā prayateta na yathā kṣāro'guṇo bhavati //
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 3.3 niyāmanaṃ dīpanameva cāṣṭau pūrvaṃ kṛtāḥ karmaṇi sūtakasya /
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 5.0 rasāditi rasaśodhanakarma yatpūrvamuktaṃ tatkarmaśabdaḥ upaskārādīn praśaṃsayati //
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 5.0 rasāditi rasaśodhanakarma yatpūrvamuktaṃ tatkarmaśabdaḥ upaskārādīn praśaṃsayati //
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 25.0 atha pratyekasaṃskārānte mardanamuktaṃ tatkarma darśayannāha dinaikaṃ mardayet sūtaṃ kumārīsambhavairdravairityādi //
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 98.1 evaṃ hyagnisaho jāto rasendraḥ sarvakarmasu /
ŚSDīp zu ŚdhSaṃh, 2, 12, 15.1, 7.1 evaṃ gandhakaśuddhiḥ syāt sarvakarmasu yojayet /
ŚSDīp zu ŚdhSaṃh, 2, 12, 16.1, 10.1 haṃsapādaṃ ca tatrādyaṃ tārakarmaṇi yojayet /
ŚSDīp zu ŚdhSaṃh, 2, 12, 29.1, 20.0 tīkṣṇāgniriti atyarthaṃ bubhukṣito bhavati rākṣasasaṃjñaka ityapare sarvakarmasviti yojya ityabhiprāyaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 34.2, 12.1 adhaḥsthaṃ rasasindūraṃ sarvakarmasu yojayet /
ŚSDīp zu ŚdhSaṃh, 2, 12, 34.2, 15.2 adhaḥsthaṃ rasasindūraṃ yojayedrasakarmaṇi //
ŚSDīp zu ŚdhSaṃh, 2, 12, 55.2, 8.0 gurusakāśātkarmanaipuṇyāt //
ŚSDīp zu ŚdhSaṃh, 2, 12, 86.1, 44.0 vārtākaṃ vṛntākaṃ śapharīṃ kṣudramatsyān ciñcā prasiddhā vyāyāmaṃ śarīrāyāsajananaṃ karma maithunaṃ strīsevā madyādikamiti sugamam //