Occurrences

Skandapurāṇa (Revākhaṇḍa)

Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, Adhyāya 2, 6.1 saṃbhṛte tu havirdravye vartamāneṣu karmasu /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 3, 18.2 mānasaiḥ karmajaiścaiva saptajanmasu saṃcitaiḥ //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 5, 13.2 kīdṛśāni ca karmāṇi rudreṇa kathitāni te //
SkPur (Rkh), Revākhaṇḍa, 9, 42.2 traiguṇyā kurute karma brahmacakrīśarūpataḥ //
SkPur (Rkh), Revākhaṇḍa, 11, 12.2 te karmaphalasaṃyogādāvartante punaḥpunaḥ //
SkPur (Rkh), Revākhaṇḍa, 11, 13.2 devatraye bhavedbhaktiḥ kṣayātpāpasya karmaṇaḥ //
SkPur (Rkh), Revākhaṇḍa, 11, 35.1 mātāpitṛkṛtairdoṣairanye kecitsvakarmajaiḥ /
SkPur (Rkh), Revākhaṇḍa, 11, 47.2 nānāvidhairnijakṛtairbahukarmapāśairbaddhāḥ sukhāya śṛṇutaikahitaṃ mayoktam //
SkPur (Rkh), Revākhaṇḍa, 11, 56.1 kiṃ taiḥ karmagaṇaiḥ śocyairnānābhāvaviśeṣitaiḥ /
SkPur (Rkh), Revākhaṇḍa, 11, 58.1 re mūḍha kiṃ viṣādena prāpya karmakadarthanām /
SkPur (Rkh), Revākhaṇḍa, 14, 46.2 caṇḍaśīlābhavaccaṇḍī jagatsaṃhārakarmaṇi //
SkPur (Rkh), Revākhaṇḍa, 20, 54.1 navamaṃ vai cūḍakarma daśamaṃ mauñjibandhanam /
SkPur (Rkh), Revākhaṇḍa, 20, 55.1 patnīsaṃyojanaṃ cānyaddaivakarma tataḥ param /
SkPur (Rkh), Revākhaṇḍa, 20, 55.2 mānuṣyaṃ pitṛkarma syāddaśamāṣṭāsu śobhane //
SkPur (Rkh), Revākhaṇḍa, 20, 65.1 tatrāpi ca śatānyaṣṭau kliśyate pāpakarmaṇi /
SkPur (Rkh), Revākhaṇḍa, 21, 32.2 pitṛkāryaṃ prakurvīta vidhidṛṣṭena karmaṇā //
SkPur (Rkh), Revākhaṇḍa, 26, 108.2 tasyāstena phalenāśu sarvakarmasu bhāmini //
SkPur (Rkh), Revākhaṇḍa, 26, 115.1 na bhavantīha cāṅgeṣu pūrvakarmārjitānyapi /
SkPur (Rkh), Revākhaṇḍa, 27, 7.2 dānaṃ dattaṃ tvayoktaṃ yadbhartṛkarmaparaṃ hi tat /
SkPur (Rkh), Revākhaṇḍa, 27, 10.1 svakaṃ karma kariṣyāmo bhartāraṃ prati mānada /
SkPur (Rkh), Revākhaṇḍa, 28, 26.2 nimeṣonmeṣaṇaṃ caiva kurvanti lipikarmasu //
SkPur (Rkh), Revākhaṇḍa, 28, 82.3 svakarmaṇā mahādeva tvadbhaktiracalāstu me //
SkPur (Rkh), Revākhaṇḍa, 28, 95.1 yadeva karma kaivalyaṃ kṛtaṃ tena śubhāśubham /
SkPur (Rkh), Revākhaṇḍa, 28, 122.3 yatkṛtvā prathamaṃ karma nipatettadanantaram //
SkPur (Rkh), Revākhaṇḍa, 36, 6.2 karmaṇā kena śāpasya ghorasyānto bhaviṣyati //
SkPur (Rkh), Revākhaṇḍa, 42, 6.1 pūrvakarmavipākena hīnābhūtpitṛmātṛtaḥ /
SkPur (Rkh), Revākhaṇḍa, 43, 11.2 vihitaṃ karma kurvāṇaḥ sa gacchet paramāṃ gatim //
SkPur (Rkh), Revākhaṇḍa, 43, 29.2 mānasaṃ vācikaṃ pāpaṃ snānānnaśyati karmajam //
SkPur (Rkh), Revākhaṇḍa, 48, 63.1 hāhā kaṣṭaṃ kṛtaṃ me 'dya duṣkṛtaṃ pāpakarmaṇā /
SkPur (Rkh), Revākhaṇḍa, 48, 63.2 kiṃ karomi kathaṃ karma kasminsthāne tu mocaye //
SkPur (Rkh), Revākhaṇḍa, 50, 8.2 so 'spṛśyaḥ karmacāṇḍālaḥ spṛṣṭvā snānaṃ samācaret //
SkPur (Rkh), Revākhaṇḍa, 50, 34.2 sa bhavet karmacaṇḍālaḥ kāṣṭhakīlo bhaven mṛtaḥ //
SkPur (Rkh), Revākhaṇḍa, 53, 49.1 dāhayāmāsa taṃ vipraṃ vidhidṛṣṭena karmaṇā /
SkPur (Rkh), Revākhaṇḍa, 54, 22.1 kiṃ karoti naraḥ prājñaḥ preryamāṇaḥ svakarmabhiḥ /
SkPur (Rkh), Revākhaṇḍa, 54, 22.2 prāgeva hi manuṣyāṇāṃ buddhiḥ karmānusāriṇī //
SkPur (Rkh), Revākhaṇḍa, 55, 21.1 etatpramāṇaṃ tattīrthaṃ piṇḍadānādikarmasu /
SkPur (Rkh), Revākhaṇḍa, 56, 18.2 kṛtaṃ vaivāhikaṃ karma kāle prāpte yathāvidhi //
SkPur (Rkh), Revākhaṇḍa, 57, 22.3 kṛtāpakṛtakarmā vai vratadānair viśudhyati //
SkPur (Rkh), Revākhaṇḍa, 57, 26.2 karmaṇā tena pūtastvaṃ sadgatiṃ prāpsyasi dhruvam //
SkPur (Rkh), Revākhaṇḍa, 60, 21.2 svādhyāyaniratā viprā dṛṣṭāstaiḥ pāpakarmabhiḥ //
SkPur (Rkh), Revākhaṇḍa, 72, 27.2 karmaṇā manasā vācā hitaṃ tāsāṃ samācaret //
SkPur (Rkh), Revākhaṇḍa, 73, 12.2 tāvubhau puṇyakarmāṇau prekṣakaḥ puṇyabhājanam //
SkPur (Rkh), Revākhaṇḍa, 90, 85.2 vedābhyasanaśīlaiśca svakarmanirataiḥ śubhaiḥ //
SkPur (Rkh), Revākhaṇḍa, 90, 101.2 vācā kṛtaṃ karmakṛtaṃ manasā yadvicintitam //
SkPur (Rkh), Revākhaṇḍa, 97, 3.3 svakarmanirataḥ pārtha tīrthayātrākṛtādaraḥ //
SkPur (Rkh), Revākhaṇḍa, 97, 54.1 tataḥ sā vismitā tena karmaṇaiva tu rañjitā /
SkPur (Rkh), Revākhaṇḍa, 97, 67.2 na me bhartā na me putraḥ paśya karmaviḍambanam //
SkPur (Rkh), Revākhaṇḍa, 97, 112.1 iti jñātvā śuciṃ bhāvaṃ vāṅmanaḥkāyakarmabhiḥ /
SkPur (Rkh), Revākhaṇḍa, 97, 127.2 kiṃ kurmo brūhi me putra karmaṇā te sma rañjitāḥ //
SkPur (Rkh), Revākhaṇḍa, 100, 5.1 vācikair mānasaiśca vā karmajairapi pātakaiḥ /
SkPur (Rkh), Revākhaṇḍa, 103, 12.1 yathāhaṃ na tathā putraḥ samarthaḥ sarvakarmasu /
SkPur (Rkh), Revākhaṇḍa, 103, 13.2 mahāghore gatā vāpi duṣṭakarmapitāmahāḥ //
SkPur (Rkh), Revākhaṇḍa, 103, 145.1 tataḥ saṃskṛtya taṃ bālaṃ vidhidṛṣṭena karmaṇā /
SkPur (Rkh), Revākhaṇḍa, 106, 11.2 tasminkarmapraviṣṭasya utkrāntir jāyate yadi //
SkPur (Rkh), Revākhaṇḍa, 111, 22.2 cakāra sarvāndājendra vidhidṛṣṭena karmaṇā //
SkPur (Rkh), Revākhaṇḍa, 118, 8.1 pāpakarmamukhaṃ dṛṣṭvā snānadānairviśudhyati /
SkPur (Rkh), Revākhaṇḍa, 119, 7.1 vācikaṃ mānasaṃ pāpaṃ karmaṇā yatpurā kṛtam /
SkPur (Rkh), Revākhaṇḍa, 121, 11.1 tena karmavipākena kṣayarogyabhavacchaśī /
SkPur (Rkh), Revākhaṇḍa, 121, 21.1 vācikaṃ mānasaṃ pāpaṃ karmajaṃ yatpurākṛtam /
SkPur (Rkh), Revākhaṇḍa, 122, 2.2 patnīputrasuhṛdvargaiḥ svakarmanirato 'vasat //
SkPur (Rkh), Revākhaṇḍa, 122, 3.2 brāhmaṇasya tu yatkarma utpattiḥ kṣatriyasya tu /
SkPur (Rkh), Revākhaṇḍa, 125, 26.2 kāryārthaṃ naiva sidhyeta tathā karma hyamantrakam //
SkPur (Rkh), Revākhaṇḍa, 129, 3.1 vācikaṃ mānasaṃ pāpaṃ karmajaṃ yatpurākṛtam /
SkPur (Rkh), Revākhaṇḍa, 132, 4.2 vṛṣalāḥ pāpakarmāṇas tathaivāndhapiśācinaḥ //
SkPur (Rkh), Revākhaṇḍa, 137, 4.1 tatra tīrthe tu yaḥ kuryātkiṃcitkarma śubhāśubham /
SkPur (Rkh), Revākhaṇḍa, 142, 50.1 udvāhaya yathānyāyaṃ vidhidṛṣṭena karmaṇā /
SkPur (Rkh), Revākhaṇḍa, 142, 73.1 kurvāṇāḥ svīyakarmāṇi mama kṛtyaṃ tu tiṣṭhate /
SkPur (Rkh), Revākhaṇḍa, 143, 4.2 vasudevakule jātau duṣkaraṃ karma cakratuḥ //
SkPur (Rkh), Revākhaṇḍa, 146, 17.2 tataḥ svargāt paribhraṣṭaḥ kṣīṇakarmā divaścyutaḥ //
SkPur (Rkh), Revākhaṇḍa, 146, 32.2 śubhāśubhagatiṃ prāptaḥ karmaṇā svena pārthiva //
SkPur (Rkh), Revākhaṇḍa, 146, 62.2 ye karmasthā vikarmasthā ye jātāḥ pretakalmaṣāḥ //
SkPur (Rkh), Revākhaṇḍa, 149, 12.1 vācikaṃ mānasaṃ pāpaṃ karmajaṃ yatpurā kṛtam /
SkPur (Rkh), Revākhaṇḍa, 151, 5.3 varāheṇa ca kiṃ karma narasiṃhena kiṃ kṛtam //
SkPur (Rkh), Revākhaṇḍa, 155, 45.2 nirīkṣitā purāṇoktā karmajā gatirāgatiḥ //
SkPur (Rkh), Revākhaṇḍa, 155, 76.2 vācikairmānasaiḥ pāpaiḥ karmajaiśca pṛthagvidhaiḥ //
SkPur (Rkh), Revākhaṇḍa, 155, 79.2 devabrahmasvahartṝṇāṃ narāṇāṃ pāpakarmaṇām //
SkPur (Rkh), Revākhaṇḍa, 155, 93.2 svakarmavicyutāḥ pāpā varṇāśramavivarjitāḥ //
SkPur (Rkh), Revākhaṇḍa, 159, 2.1 tasmiṃstīrthe naraḥ snātvā pāpakarmāpi bhārata /
SkPur (Rkh), Revākhaṇḍa, 159, 30.1 svakarmavihitānyeva dṛśyante yaistu mānavāḥ /
SkPur (Rkh), Revākhaṇḍa, 159, 48.2 dṛśyante yā mahārāja tatsarvaṃ karmajaṃ phalam //
SkPur (Rkh), Revākhaṇḍa, 159, 49.1 svakarma vihite ghore kāmaksodhārjite śubhe /
SkPur (Rkh), Revākhaṇḍa, 170, 24.1 kutsitaṃ ca kṛtaṃ karma rājñā caṇḍālacāriṇā /
SkPur (Rkh), Revākhaṇḍa, 171, 17.2 kena karmavipākena iha jātyantaraṃ vrajet /
SkPur (Rkh), Revākhaṇḍa, 171, 25.2 svayameva kṛtaṃ karma svayamevopabhujyate /
SkPur (Rkh), Revākhaṇḍa, 171, 26.2 tathā pūrvakṛtaṃ karma kartāram upagacchati //
SkPur (Rkh), Revākhaṇḍa, 171, 27.2 na kasya karmaṇāṃ lepaḥ svayamevopabhujyate //
SkPur (Rkh), Revākhaṇḍa, 171, 33.1 prāktanaṃ karma bhuñjāmi yanmayā saṃcitaṃ dvijāḥ /
SkPur (Rkh), Revākhaṇḍa, 171, 43.2 vyathito 'haṃ tvayā pāpe kimarthaṃ sūnakarmaṇi //
SkPur (Rkh), Revākhaṇḍa, 172, 15.2 tena me garhitaṃ karma śāpenākṛtabuddhinā //
SkPur (Rkh), Revākhaṇḍa, 176, 2.1 vācikaṃ mānasaṃ pāpaṃ karmajaṃ yatpurā kṛtam /
SkPur (Rkh), Revākhaṇḍa, 178, 31.2 yattvaṃ lokakṛtaṃ karma manyase bhuvi duḥsaham //
SkPur (Rkh), Revākhaṇḍa, 180, 71.2 durlabhaḥ svalpavittānāṃ bhūriśaḥ pāpakarmaṇām //
SkPur (Rkh), Revākhaṇḍa, 181, 26.2 pāpakarmandurācāra kathaṃ yāsyasi me vṛṣa /
SkPur (Rkh), Revākhaṇḍa, 182, 27.2 na pitā putravākyena na putraḥ pitṛkarmaṇi //
SkPur (Rkh), Revākhaṇḍa, 187, 3.2 vedoktakarmanāśe ca dharme ca vilayaṃ gate //
SkPur (Rkh), Revākhaṇḍa, 187, 9.1 yatkiṃcitkāmikaṃ karma hyābhicārikameva vā /
SkPur (Rkh), Revākhaṇḍa, 190, 13.1 tena karmavipākena kṣayarogī śaśī hyabhūt /
SkPur (Rkh), Revākhaṇḍa, 190, 28.1 vācikaṃ mānasaṃ pāpaṃ karmajaṃ yatpurā kṛtam /
SkPur (Rkh), Revākhaṇḍa, 191, 18.2 vācikaṃ mānasaṃ pāpaṃ karmajaṃ yatpurākṛtam //
SkPur (Rkh), Revākhaṇḍa, 192, 22.1 karmātiśayaduḥkhārtipradāvāyatināśanau /
SkPur (Rkh), Revākhaṇḍa, 194, 69.3 sarvakāmasamṛddhāśca hyanārambheṣu karmaṇām //
SkPur (Rkh), Revākhaṇḍa, 195, 41.1 māhātmyaṃ śrāvayed viprāñchrīpateḥ śrāddhakarmaṇi /
SkPur (Rkh), Revākhaṇḍa, 198, 4.2 yadanyadduṣkṛtaṃ karma naśyate śaṅkaro 'bravīt //
SkPur (Rkh), Revākhaṇḍa, 198, 31.1 svakarmaṇo 'nurūpaṃ hi phalaṃ bhuñjanti jantavaḥ /
SkPur (Rkh), Revākhaṇḍa, 198, 31.2 śubhena karmaṇā bhūtirduḥkhaṃ syāt pātakena tu //
SkPur (Rkh), Revākhaṇḍa, 198, 35.1 taccharīre tu keṣāṃcitkarmaṇā sampradṛśyate /
SkPur (Rkh), Revākhaṇḍa, 198, 36.1 dṛśyante cābhiśāpāśca pūrvakarmānusaṃcitāḥ /
SkPur (Rkh), Revākhaṇḍa, 198, 37.1 pūrvakarmavipākena dharmeṇa tapasi sthitāḥ /
SkPur (Rkh), Revākhaṇḍa, 198, 38.2 durgamāmāpadaṃ prāpya nijakarmasamudbhavām //
SkPur (Rkh), Revākhaṇḍa, 200, 11.2 snātvācamya vidhānena manovākkāyakarmabhiḥ //
SkPur (Rkh), Revākhaṇḍa, 200, 21.1 sandhyāhīno 'śucir nityamanarhaḥ sarvakarmasu /
SkPur (Rkh), Revākhaṇḍa, 206, 8.1 vācikaṃ mānasaṃ vāpi karmajaṃ yatpurā kṛtam /
SkPur (Rkh), Revākhaṇḍa, 207, 5.1 mānasaṃ vācikaṃ pāpaṃ karmaṇā yatpurā kṛtam /
SkPur (Rkh), Revākhaṇḍa, 208, 6.1 brāhmaṇeṣu ca tīrtheṣu devāyatanakarmasu /
SkPur (Rkh), Revākhaṇḍa, 209, 20.2 pacanādyaṃ baṭo karma kuru kramata āgatam //
SkPur (Rkh), Revākhaṇḍa, 209, 60.1 sudevamiti khyātaṃ sarvakarmasu kovidam /
SkPur (Rkh), Revākhaṇḍa, 209, 154.2 godānaṃ ca kṛtaṃ paścād vidhidṛṣṭena karmaṇā //
SkPur (Rkh), Revākhaṇḍa, 213, 5.1 tṛtīye caiva yatkarma devadevasya dhīmataḥ /
SkPur (Rkh), Revākhaṇḍa, 218, 42.1 nivartya karmaṇastasmāt pitṝn provāca pāṇḍava /
SkPur (Rkh), Revākhaṇḍa, 220, 18.1 vācikaṃ mānasaṃ pāpaṃ karmaṇā yatkṛtaṃ nṛpa /
SkPur (Rkh), Revākhaṇḍa, 220, 38.2 śubhāśubhaṃ ca yatkarma tasya niṣṭhāmimāṃ śṛṇu //
SkPur (Rkh), Revākhaṇḍa, 220, 39.2 pāpakarmānyato yāti dharmakarmā vrajen nadīm //
SkPur (Rkh), Revākhaṇḍa, 220, 39.2 pāpakarmānyato yāti dharmakarmā vrajen nadīm //
SkPur (Rkh), Revākhaṇḍa, 220, 40.1 pāpakarmā tato jñātvā pāpaṃ me pūrvasaṃcitam /
SkPur (Rkh), Revākhaṇḍa, 221, 14.1 eko 'si bahurūpo 'si nānācitraikakarmataḥ /
SkPur (Rkh), Revākhaṇḍa, 221, 14.2 niṣkarmākhilakarmāsi tvāmataḥ śaraṇaṃ vraje //
SkPur (Rkh), Revākhaṇḍa, 226, 4.2 nānākarmamalaiḥ kṣīṇair vimalo 'bhavad arkavat //
SkPur (Rkh), Revākhaṇḍa, 227, 16.1 adhruveṇa śarīreṇa dhruvaṃ karma samācaret /
SkPur (Rkh), Revākhaṇḍa, 227, 19.1 jñātvā śāstravidhānoktaṃ karma kartum ihārhasi /
SkPur (Rkh), Revākhaṇḍa, 228, 4.1 dharmakarma mahārāja svayaṃ vidvānsamācaret /
SkPur (Rkh), Revākhaṇḍa, 228, 5.1 dharmakarma sadā prāyaḥ savarṇenaiva kārayet /
SkPur (Rkh), Revākhaṇḍa, 228, 6.1 śreṣṭhaṃ hi vihitaṃ prāhurdharmakarma yudhiṣṭhira /