Occurrences

Buddhacarita

Buddhacarita
BCar, 1, 30.2 pūtāśca tā maṅgalakarma cakruḥ śivaṃ yayācuḥ śiśave suraughān //
BCar, 1, 40.1 khyātāni karmāṇi yaśo matiśca pūrva na bhūtāni bhavanti paścāt /
BCar, 1, 45.2 khyātāni karmāṇi ca yāni śaureḥ śūrādayasteṣvabalā babhūvuḥ //
BCar, 2, 24.1 vayaśca kaumāramatītya samyak samprāpya kāle pratipattikarma /
BCar, 2, 32.2 vimānapṛṣṭhānna mahīṃ jagāma vimānapṛṣṭhādiva puṇyakarmā //
BCar, 2, 50.1 ajājvaliṣṭātha sa puṇyakarmā nṛpaśriyā caiva tapaḥśriyā ca /
BCar, 2, 51.2 cakāra karmāṇi ca duṣkarāṇi prajāḥ sisṛkṣuḥ ka ivādikāle //
BCar, 2, 56.2 ata upacitakarmā rūḍhamūle 'pi hetau sa ratim upasiṣeve bodhim āpan na yāvat //
BCar, 3, 34.1 tataḥ sa pūrvāśayaśuddhabuddhir vistīrṇakalpācitapuṇyakarmā /
BCar, 3, 59.1 tataḥ praṇetā vadati sma tasmai sarvaprajānāmidamantakarma /
BCar, 4, 75.2 budhaṃ vibudhakarmāṇaṃ janayāmāsa candramāḥ //
BCar, 5, 77.1 iha caiva bhavanti ye sahāyaḥ kaluṣe karmaṇi dharmasaṃśraye vā /
BCar, 6, 8.1 tatprīto 'smi tavānena mahābhāgena karmaṇā /
BCar, 6, 13.1 mukuṭāddīpakarmāṇaṃ maṇimādāya bhāsvaram /
BCar, 7, 30.1 tathaiva ye karmaviśuddhihetoḥ spṛśanty apas tīrthamiti pravṛttāḥ /
BCar, 8, 33.1 anāryamasnigdhamamitrakarma me nṛśaṃsa kṛtvā kimihādya rodiṣi /
BCar, 8, 33.2 niyaccha bāṣpaṃ bhava tuṣṭamānaso na saṃvadatyaśru ca tacca karma te //
BCar, 8, 40.1 anāryakarmā bhṛśamadya heṣate narendradhiṣṇyaṃ pratipūrayanniva /
BCar, 8, 54.1 abhāginī nūnamiyaṃ vasuṃdharā tamāryakarmāṇamanuttamaṃ patim /
BCar, 9, 25.2 śrutvā kṛtaṃ karma pituḥ priyārthaṃ pitustvam apyarhasi kartumiṣṭam //
BCar, 11, 20.1 kṛṣyādibhiḥ karmabhirarditānāṃ kāmātmakānāṃ ca niśamya duḥkham /
BCar, 11, 61.1 svakarmadakṣaśca yadāntako jagad vayaḥsu sarveṣvavaśaṃ vikarṣati /
BCar, 12, 23.1 ajñānaṃ karma tṛṣṇā ca jñeyāḥ saṃsārahetavaḥ /
BCar, 12, 28.1 ya evāhaṃ sa evedaṃ mano buddhiśca karma ca /
BCar, 12, 31.1 sajjate yena durmedhā manovāgbuddhikarmabhiḥ /
BCar, 12, 73.1 yatkarmājñānatṛṣṇānāṃ tyāgānmokṣaśca kalpyate /
BCar, 13, 58.2 anekakalpācitapuṇyakarmā na tveva jahyādvyavasāyameṣaḥ //
BCar, 13, 67.1 bodhāya karmāṇi hi yānyanena kṛtāni teṣāṃ niyato 'dya kālaḥ /
BCar, 14, 9.1 sattvānāṃ paśyatastasya nikṛṣṭotkṛṣṭakarmaṇām /
BCar, 14, 10.1 ime duṣkṛtakarmāṇaḥ prāṇino yānti durgatim /
BCar, 14, 10.2 ime 'nye śubhakarmāṇaḥ pratiṣṭhante tripiṣṭape //
BCar, 14, 16.2 duḥkhe 'pi na vipacyante karmabhirdhāritāsavaḥ //
BCar, 14, 17.1 sukhaṃ syāditi yatkarma kṛtaṃ duḥkhanivṛttaye /
BCar, 14, 19.1 hasadbhiryatkṛtaṃ karma kaluṣaṃ kaluṣātmabhiḥ /
BCar, 14, 20.1 yadyevaṃ pāpakarmāṇaḥ paśyeyuḥ karmaṇāṃ phalam /
BCar, 14, 20.1 yadyevaṃ pāpakarmāṇaḥ paśyeyuḥ karmaṇāṃ phalam /
BCar, 14, 21.1 ime 'nye karmabhiścitraiś cittavispandasaṃbhavaiḥ /
BCar, 14, 29.1 āśayā samatikrāntā dhāryamāṇāḥ svakarmabhiḥ /