Occurrences

Baudhāyanadharmasūtra

Baudhāyanadharmasūtra
BaudhDhS, 1, 1, 15.1 śarīraṃ balam āyuś ca vayaḥ kālaṃ ca karma ca /
BaudhDhS, 1, 3, 6.1 nāsya karma niyacchanti kiṃcid ā mauñjibandhanāt /
BaudhDhS, 1, 3, 18.1 te brāhmaṇādyāḥ svakarmasthāḥ //
BaudhDhS, 1, 5, 12.1 sarvāṇi cāsya devapitṛsaṃyuktāni pākayajñasaṃsthāni bhūtikarmāni kurvīteti //
BaudhDhS, 1, 6, 14.1 kamaṇḍalūdakenābhiṣiktapāṇipādo yāvad ārdraṃ tāvadaśuciḥ pareṣām ātmānam eva pūtam karoti nānyat karma kurvīteti vijñāyate //
BaudhDhS, 1, 10, 20.1 nābher adhaḥ sparśanaṃ karmayukto varjayet //
BaudhDhS, 1, 11, 26.1 ekādaśyāṃ dvādaśyāṃ vā śrāddhakarma //
BaudhDhS, 1, 18, 4.1 viṭsv adhyayanayajanadānakṛṣivāṇijyapaśupālanasaṃyuktaṃ karmaṇāṃ vṛddhyai //
BaudhDhS, 2, 1, 3.3 saptāgārāṇi bhaikṣaṃ caran svakarmācakṣāṇas tena prāṇān dhārayet /
BaudhDhS, 2, 1, 26.1 brahmacāriṇaḥ śavakarmaṇā vratāvṛttir anyatra mātāpitror ācāryāc ca //
BaudhDhS, 2, 2, 17.1 teṣāṃ tu nirveśo dvādaśa māsān dvādaśa ardhamāsān dvādaśa dvādaśāhān dvādaśa ṣaḍahān dvādaśa tryahān dvādaśāhaṃ ṣaḍahaṃ tryaham ahorātram ekāham iti yathā karmābhyāsaḥ //
BaudhDhS, 2, 4, 22.2 tasmin karmakaraṇaṃ prāg agnyādheyāt //
BaudhDhS, 2, 5, 14.1 śūdraś ced āgatas taṃ karmaṇi niyuñjyāt //
BaudhDhS, 2, 6, 39.1 uttaraṃ vāsaḥ kartavyaṃ pañcasv eteṣu karmasu /
BaudhDhS, 2, 7, 4.1 sarvakarmaṇāṃ caivārambheṣu prāk saṃdhyopāsanakālāc caitenaiva pavitrasamūhenātmānaṃ prokṣya prayato bhavati //
BaudhDhS, 2, 7, 16.2 kāmaṃ tān dhārmiko rājā śūdrakarmasu yojayed iti //
BaudhDhS, 2, 8, 4.1 yan me manasā vācā karmaṇā vā duṣkṛtaṃ kṛtam /
BaudhDhS, 2, 10, 5.1 naikavastro nārdravāsā daivāni karmāṇy anusaṃcaret //
BaudhDhS, 2, 11, 9.4 karmavādaḥ //
BaudhDhS, 2, 11, 23.1 vāṅmanaḥkarmadaṇḍair bhūtānām adrohī //
BaudhDhS, 2, 11, 26.1 apavidhya vaidikāni karmāṇy ubhayataḥ paricchinnā madhyamaṃ padaṃ saṃśliṣyāmaha iti vadantaḥ //
BaudhDhS, 2, 11, 29.3 karmavāda aiṣṭikapāśukasaumikadārvihomāṇām //
BaudhDhS, 2, 11, 30.2 eṣa nityo mahimā brāhmaṇasya na karmaṇā vardhate no kanīyān /
BaudhDhS, 2, 11, 30.3 tasyaivātmā padavit taṃ viditvā na karmaṇā lipyate pāpakeneti //
BaudhDhS, 2, 14, 1.1 pitryam āyuṣyaṃ svargyaṃ yaśasyaṃ puṣṭikarma ca //
BaudhDhS, 2, 17, 6.1 vānaprasthasya vā karmavirāme //
BaudhDhS, 2, 17, 7.1 eṣa nityo mahimā brāhmaṇasya na karmaṇā vardhate no kanīyān /
BaudhDhS, 2, 17, 7.2 tasyaivātmā padavit taṃ viditvā na karmaṇā lipyate pāpakeneti //
BaudhDhS, 3, 5, 7.0 sarvaṃ tarati sarvaṃ jayati sarvakratuphalam avāpnoti sarveṣu tīrtheṣu snāto bhavati sarveṣu vedeṣu cīrṇavrato bhavati sarvair devair jñāto bhavaty ā cakṣuṣaḥ paṅktiṃ punāti karmāṇi cāsya sidhyantīti baudhāyanaḥ //
BaudhDhS, 3, 6, 1.1 atha karmabhir ātmakṛtair gurum ivātmānaṃ manyetātmārthe prasṛtiyāvakaṃ śrapayed uditeṣu nakṣatreṣu //
BaudhDhS, 3, 6, 3.1 na cātra balikarma //
BaudhDhS, 3, 6, 5.5 vācā kṛtaṃ karma kṛtaṃ manasā durvicintitam /
BaudhDhS, 3, 7, 18.2 karmādiṣv etair juhuyāt /
BaudhDhS, 3, 8, 30.1 etena vā ṛṣaya ātmānaṃ śodhayitvā purā karmāṇy asādhayan /
BaudhDhS, 3, 10, 2.1 atha khalv ayaṃ puruṣo yāpyena karmaṇā mithyā vā caraty ayājyaṃ vā yājayaty apratigrāhyasya vā pratigṛhṇāty anāśyānnasya vānnam aśnāty acaraṇīyena vā carati //
BaudhDhS, 3, 10, 4.1 nahi karma kṣīyata iti //
BaudhDhS, 4, 2, 13.1 api vānādyāpeyapratiṣiddhabhojaneṣu doṣavac ca karma kṛtvābhisaṃdhipūrvam anabhisaṃdhipūrvaṃ vā śūdrāyāṃ ca retaḥ siktvāyonau vābliṅgābhir vāruṇībhiś copaspṛśya prayato bhavati //
BaudhDhS, 4, 2, 14.2 anādyāpeyapratiṣiddhabhojane viruddhadharmācarite ca karmaṇi /
BaudhDhS, 4, 5, 1.2 karmabhir yair avāpnoti kṣipraṃ kāmān manogatān //
BaudhDhS, 4, 5, 2.2 sādhayet sarvakarmāṇi nānyathā siddhim aśnute //
BaudhDhS, 4, 6, 8.1 apātakāni karmāṇi kṛtvaiva subahūny api /
BaudhDhS, 4, 6, 10.1 prasannahṛdayo vipraḥ prayogād asya karmaṇaḥ /
BaudhDhS, 4, 7, 1.1 nivṛttaḥ pāpakarmabhyaḥ pravṛttaḥ puṇyakarmasu /
BaudhDhS, 4, 7, 1.1 nivṛttaḥ pāpakarmabhyaḥ pravṛttaḥ puṇyakarmasu /
BaudhDhS, 4, 7, 2.2 tat tad āsādayanty āśu saṃśuddhā ṛjukarmabhiḥ //
BaudhDhS, 4, 7, 4.2 tad ārabheta yenarddhiṃ karmaṇā prāptum icchati //
BaudhDhS, 4, 7, 10.2 kāmyānāṃ karmaṇāṃ yogyas tathādhānādikarmaṇām //
BaudhDhS, 4, 7, 10.2 kāmyānāṃ karmaṇāṃ yogyas tathādhānādikarmaṇām //
BaudhDhS, 4, 8, 7.1 jñāyate cāmarair dyusthaiḥ puṇyakarmeti bhūsthitaḥ /
BaudhDhS, 4, 8, 11.1 dhanasya kriyate tyāgaḥ karmaṇāṃ sukṛtām api /
BaudhDhS, 4, 8, 12.2 ātmānaṃ manyate śuddhaṃ samarthaṃ karmasādhane //
BaudhDhS, 4, 8, 16.2 pūrvasevā bhaved eṣāṃ mantrāṇāṃ karmasādhane /
BaudhDhS, 4, 8, 16.3 mantrāṇāṃ karmasādhana iti //