Occurrences

Kathāsaritsāgara

Kathāsaritsāgara
KSS, 1, 2, 32.2 atiṣṭhadvardhayantī tu mātā māṃ kṛcchrakarmabhiḥ //
KSS, 1, 3, 2.1 kadācid yāti kāle 'tha kṛte svādhyāyakarmaṇi /
KSS, 1, 3, 67.1 athālāpe kṛte vṛtte gāndharvodvāhakarmaṇi /
KSS, 1, 6, 31.2 tataścāvardhayatsā māṃ kṛcchrakarmāṇi kurvatī //
KSS, 2, 2, 63.2 pāpaṃ pāpāntarākṣepakrūraṃ hi krūrakarmaṇām //
KSS, 2, 3, 37.1 utkṛtyātha svamāṃsāni homakarma sa cākarot /
KSS, 2, 3, 40.1 atīva caṇḍaṃ karmeha kṛtaṃ caitadyatastvayā /
KSS, 2, 5, 56.2 sarvaṃ hi sādhayantīha dvijāḥ śrautena karmaṇā //
KSS, 3, 3, 133.1 evaṃ yāgapradānādisukṛtaiḥ śubhakarmaṇām /
KSS, 3, 4, 146.1 praviveśa ca tadvīro nijaṃ karmeva bhīṣaṇam /
KSS, 3, 4, 359.1 citraṃ dhātaiva dhīrāṇāmārabdhoddāmakarmaṇām /
KSS, 3, 5, 20.1 śanaiḥ so 'pi vipatkhinnaḥ sthātum icchan svakarmaṇi /
KSS, 3, 6, 11.2 jyeṣṭhas tu somadatto 'bhūccapalaḥ kṣatrakarmakṛt //
KSS, 4, 1, 46.1 tataś ca karmaṇā svena śubhenevāgrayāyinā /
KSS, 4, 1, 115.2 māsamātraṃ sthitābhūvaṃ kṛcchrakarmopajīvinī //
KSS, 4, 1, 132.1 andhasyevāsya lokasya phalabhūmiṃ svakarmabhiḥ /
KSS, 5, 1, 72.1 dṛṣṭā mayā ca sā bhogabhūmiḥ sukṛtakarmaṇām /
KSS, 5, 1, 94.2 kukarmajām ivābhyasyan bhaviṣyantīm adhogatim //
KSS, 5, 2, 86.2 dinaṃ tatrāticakrāma devīpūjādikarmaṇā //
KSS, 5, 2, 131.1 adyāpi na ca niryānti prāṇā me 'pāpakarmaṇaḥ /
KSS, 5, 3, 15.2 kṣiptā evāmbunākṛṣya karmaṇeva balīyasā //
KSS, 6, 1, 53.1 dṛṣṭatattvaśca na punaḥ karmajālena badhyate /
KSS, 6, 1, 77.1 vicitrasadasatkarmanibaddhāḥ saṃcaranti hi /
KSS, 6, 1, 78.2 satyaṃ karmaiva balavad bhogadāyi śubhāśubham //
KSS, 6, 1, 101.1 vaṇikkarmakaro 'bhūvaṃ devadāso 'ham eva saḥ /
KSS, 6, 1, 134.1 kiṃca sattvādhikaṃ karma devī yannāma yādṛśam /
KSS, 6, 1, 209.1 ityaihikena ca purāvihitena cāpi svenaiva karmavibhavena śubhāśubhena /
KSS, 6, 1, 210.2 sā kāpi devi surajātirasaṃśayaṃ te garbhaṃ kuto 'pi khalu karmavaśāt prapannā //