Occurrences

Atharvaveda (Śaunaka)

Atharvaveda (Śaunaka)
AVŚ, 2, 27, 6.1 rudra jalāṣabheṣaja nīlaśikhaṇḍa karmakṛt /
AVŚ, 2, 34, 3.2 agniṣ ṭān agre pra mumoktu devo viśvakarmā prajayā saṃrarāṇaḥ //
AVŚ, 4, 7, 7.1 anāptā ye vaḥ prathamā yāni karmāṇi cakrire /
AVŚ, 4, 11, 5.2 yo viśvajid viśvabhṛd viśvakarmā gharmaṃ no brūta yatamaś catuṣpāt //
AVŚ, 4, 23, 3.1 yāmanyāmann upayuktaṃ vahiṣṭhaṃ karmaṅkarmann ābhagam agnim īḍe /
AVŚ, 4, 23, 3.1 yāmanyāmann upayuktaṃ vahiṣṭhaṃ karmaṅkarmann ābhagam agnim īḍe /
AVŚ, 4, 24, 6.1 yaḥ prathamaḥ karmakṛtyāya jajñe yasya vīryam prathamasyānubuddham /
AVŚ, 5, 6, 2.1 anāptā ye vaḥ prathamā yāni karmāṇi cakrire /
AVŚ, 5, 24, 1.2 asmin brahmaṇy asmin karmaṇy asyāṃ purodhāyām asyām pratiṣṭhāyām asyāṃ /
AVŚ, 5, 24, 2.2 asmin brahmaṇy asmin karmaṇy asyāṃ purodhāyām asyāṃ pratiṣṭhāyām asyāṃ /
AVŚ, 5, 24, 3.2 asmin brahmaṇy asmin karmaṇy asyāṃ purodhāyām asyāṃ pratiṣṭhāyām asyāṃ /
AVŚ, 5, 24, 4.2 asmin brahmaṇy asmin karmaṇy asyāṃ purodhāyām asyāṃ pratiṣṭhāyām asyāṃ /
AVŚ, 5, 24, 5.2 asmin brahmaṇy asmin karmaṇy asyāṃ purodhāyām asyāṃ pratiṣṭhāyām asyāṃ /
AVŚ, 5, 24, 6.2 asmin brahmaṇy asmin karmaṇy asyāṃ purodhāyām asyāṃ pratiṣṭhāyām asyāṃ /
AVŚ, 5, 24, 7.2 asmin brahmaṇy asmin karmaṇy asyāṃ purodhāyām asyāṃ pratiṣṭhāyām asyāṃ /
AVŚ, 5, 24, 8.2 asmin brahmaṇy asmin karmaṇy asyāṃ purodhāyām asyāṃ pratiṣṭhāyām asyāṃ /
AVŚ, 5, 24, 9.2 asmin brahmaṇy asmin karmaṇy asyāṃ purodhāyām asyāṃ pratiṣṭhāyām asyāṃ /
AVŚ, 5, 24, 10.2 asmin brahmaṇy asmin karmaṇy asyāṃ purodhāyām asyāṃ pratiṣṭhāyām asyāṃ /
AVŚ, 5, 24, 11.2 asmin brahmaṇy asmin karmaṇy asyāṃ purodhāyām asyāṃ pratiṣṭhāyām asyāṃ /
AVŚ, 5, 24, 12.2 asmin brahmaṇy asmin karmaṇy asyām purodhāyām asyāṃ pratiṣṭhāyām asyāṃ /
AVŚ, 5, 24, 13.2 asmin brahmaṇy asmin karmaṇy asyām purodhāyām asyāṃ pratiṣṭhāyām asyāṃ /
AVŚ, 5, 24, 14.2 asmin brahmaṇy asmin karmaṇy asyāṃ purodhāyām asyāṃ pratiṣṭhāyām asyāṃ /
AVŚ, 5, 24, 15.2 asmin brahmaṇy asmin karmaṇy asyāṃ purodhāyām asyāṃ pratiṣṭhāyām asyāṃ /
AVŚ, 5, 24, 16.2 asmin brahmaṇy asmin karmaṇy asyāṃ purodhāyām asyāṃ pratiṣṭhāyām asyāṃ /
AVŚ, 5, 24, 17.2 asmin brahmaṇy asmin karmaṇy asyāṃ purodhāyām asyāṃ pratiṣṭhāyām asyāṃ /
AVŚ, 6, 23, 3.1 devasya savituḥ save karma kṛṇvantu mānuṣāḥ /
AVŚ, 7, 26, 6.1 viṣṇoḥ karmāṇi paśyata yato vratāni paspaśe /
AVŚ, 7, 54, 1.1 ṛcaṃ sāma yajāmahe yābhyāṃ karmāṇi kurvate /
AVŚ, 10, 2, 18.2 kenābhi mahnā parvatān kena karmāṇi puruṣaḥ //
AVŚ, 10, 5, 15.4 taṃ vadheyaṃ taṃ stṛṣīyānena brahmaṇānena karmaṇānayā menyā //
AVŚ, 10, 5, 16.4 taṃ vadheyaṃ taṃ stṛṣīyānena brahmaṇānena karmaṇānayā menyā //
AVŚ, 10, 5, 17.4 taṃ vadheyaṃ taṃ stṛṣīyānena brahmaṇānena karmaṇānayā menyā //
AVŚ, 10, 5, 18.4 taṃ vadheyaṃ taṃ stṛṣīyānena brahmaṇānena karmaṇānayā menyā //
AVŚ, 10, 5, 19.4 taṃ vadheyaṃ taṃ stṛṣīyānena brahmaṇānena karmaṇānayā menyā //
AVŚ, 10, 5, 20.4 taṃ vadheyaṃ taṃ stṛṣīyānena brahmaṇānena karmaṇānayā menyā //
AVŚ, 10, 5, 21.4 taṃ vadheyaṃ taṃ stṛṣīyānena brahmaṇānena karmaṇānayā menyā //
AVŚ, 11, 7, 17.1 ṛtaṃ satyaṃ tapo rāṣṭraṃ śramo dharmaś ca karma ca /
AVŚ, 11, 8, 2.1 tapaś caivāstāṃ karma cāntar mahaty arṇave /
AVŚ, 11, 8, 6.1 tapaś caivāstāṃ karma cāntar mahaty arṇave /
AVŚ, 11, 8, 6.2 tapo ha jajñe karmaṇas tat te jyeṣṭham upāsata //
AVŚ, 12, 1, 13.1 yasyāṃ vediṃ parigṛhṇanti bhūmyāṃ yasyāṃ yajñaṃ tanvate viśvakarmāṇaḥ /
AVŚ, 12, 3, 47.1 ahaṃ pacāmy ahaṃ dadāmi mamed u karman karuṇe 'dhi jāyā /
AVŚ, 18, 3, 22.1 sukarmānaḥ suruco devayanto ayo na devā janimā dhamantaḥ /