Occurrences

Kātyāyanaśrautasūtra

Kātyāyanaśrautasūtra
KātyŚS, 1, 1, 2.0 phalayuktāni karmāṇi //
KātyŚS, 1, 3, 5.0 mantrāntaiḥ karmādiḥ sāṃnipātyo 'bhidhānāt //
KātyŚS, 1, 3, 24.0 āmuṣmād iti karmasu tac ca //
KātyŚS, 1, 3, 27.0 apavṛttakarmā laukiko 'rthasaṃyogāt //
KātyŚS, 1, 4, 14.0 vikalpe pravṛttaṃ karmāntaratvāt //
KātyŚS, 1, 5, 1.0 karmaṇām ānupūrvyaṃ na yugapadbhāvāt //
KātyŚS, 1, 5, 11.0 naikakarmaṇi sambandhāt //
KātyŚS, 1, 5, 17.0 kramo vidhyarthaḥ karmaṇy asambhavāt //
KātyŚS, 1, 6, 12.0 sa taddharmā karmayogāt //
KātyŚS, 1, 7, 1.0 karmaṇāṃ yugapadbhāvas tantram //
KātyŚS, 1, 7, 3.0 phalakarmadeśakāladravyadevatāguṇasāmānye //
KātyŚS, 1, 7, 8.0 tantrakālakarma pratyahamavidhānāt //
KātyŚS, 1, 7, 9.0 ekadravye karmāvṛttau sakṛnmantravacanaṃ kṛtatvāt //
KātyŚS, 1, 7, 19.0 karmaṇi puruṣāṇām //
KātyŚS, 1, 8, 19.0 ekaśruti dūrāt sambuddhau yajñakarmaṇi subrahmaṇyāsāmajapanyūṅkhayājamānavarjam //
KātyŚS, 1, 8, 29.0 adhvaryuḥ karmasu vedayogāt //
KātyŚS, 5, 5, 13.0 akran karmety enāṃ vācayati pratinayan //
KātyŚS, 5, 7, 4.0 samānabarhiṣī vā kālakarmaikatvāt //
KātyŚS, 6, 3, 12.0 samaṃbhūmi kṛtvādbhir upasicya viṣṇoḥ karmāṇīti vācayati yūpam anvārabdham //
KātyŚS, 10, 2, 24.0 prativibhāgo vā karmaprādhānyāt //
KātyŚS, 15, 6, 10.0 pālāśe śeṣān āsicya putrāya prayacchati priyatamāyedaṃ me karmedaṃ vīryaṃ putro 'nusaṃtanotv iti //
KātyŚS, 15, 6, 28.0 anas tat karma //
KātyŚS, 15, 10, 24.0 rājasūyayājinaḥ karmāpavarge vā sautrāmaṇī //