Occurrences

Āpastambadharmasūtra

Āpastambadharmasūtra
ĀpDhS, 1, 1, 6.0 aśūdrāṇām aduṣṭakarmaṇām upāyanaṃ vedādhyayanam agnyādheyaṃ phalavanti ca karmāṇi //
ĀpDhS, 1, 1, 6.0 aśūdrāṇām aduṣṭakarmaṇām upāyanaṃ vedādhyayanam agnyādheyaṃ phalavanti ca karmāṇi //
ĀpDhS, 1, 1, 13.0 tasmiṃś caiva vidyākarmāntam avipratipanne dharmebhyaḥ //
ĀpDhS, 1, 3, 15.0 guror udācāreṣv akartā svairikarmāṇi //
ĀpDhS, 1, 4, 23.0 athāharahar ācāryaṃ gopāyed dharmārthayuktaiḥ karmabhiḥ //
ĀpDhS, 1, 4, 26.0 anivṛttau svayaṃ karmāṇy ārabheta //
ĀpDhS, 1, 4, 29.0 sa ya evaṃ praṇihitātmā brahmacāry atraivāsya sarvāṇi karmāṇi phalavanty avāptāni bhavanti yāny api gṛhamedhe //
ĀpDhS, 1, 5, 2.0 tadatikrame vidyākarma niḥsravati brahma sahāpatyād etasmāt //
ĀpDhS, 1, 5, 5.0 śrutarṣayas tu bhavanti kecit karmaphalaśeṣeṇa punaḥsaṃbhave //
ĀpDhS, 1, 5, 9.0 guruprasādanīyāni karmāṇi svastyayanam adhyayanasaṃvṛttir iti //
ĀpDhS, 1, 5, 10.0 ato 'nyāni nivartante brahmacāriṇaḥ karmāṇi //
ĀpDhS, 1, 5, 24.0 tathā gurukarmasu //
ĀpDhS, 1, 6, 11.0 adhvāpannas tu karmayukto vāsīdet //
ĀpDhS, 1, 8, 4.0 svairikarmasu ca //
ĀpDhS, 1, 10, 21.0 sarveṣu ca śabdakarmasu yatra saṃsṛjyeran //
ĀpDhS, 1, 11, 12.0 svairikarmasu ca //
ĀpDhS, 1, 12, 9.0 vidyāṃ praty anadhyāyaḥ śrūyate na karmayoge mantrāṇām //
ĀpDhS, 1, 13, 9.0 loke ca bhūtikarmasv etadādīny eva vākyāni syur yathā puṇyāhaṃ svastyṛddhim iti //
ĀpDhS, 1, 15, 1.0 upāsane gurūṇāṃ vṛddhānām atithīnāṃ home japyakarmaṇi bhojana ācamane svādhyāye ca yajñopavītī syāt //
ĀpDhS, 1, 18, 11.0 yatrāprāyaścittaṃ karmāsevate prāyaścittavati //
ĀpDhS, 1, 24, 24.0 guruṃ hatvā śrotriyaṃ vā karmasamāptam etenaiva vidhinottamād ucchvāsāc caret //
ĀpDhS, 1, 25, 4.1 stenaḥ prakīrṇakeśo 'ṃse musalam ādāya rājānaṃ gatvā karmācakṣīta /
ĀpDhS, 1, 26, 7.0 anāryavapaiśunapratiṣiddhācāreṣv abhakṣyābhojyāpeyaprāśane śūdrāyāṃ ca retaḥ siktvāyonau ca doṣavac ca karmābhisaṃdhipūrvaṃ kṛtvānabhisaṃdhipūrvaṃ vābliṅgābhir apa upaspṛśed vāruṇībhir vānyair vā pavitrair yathā karmābhyāsaḥ //
ĀpDhS, 1, 26, 7.0 anāryavapaiśunapratiṣiddhācāreṣv abhakṣyābhojyāpeyaprāśane śūdrāyāṃ ca retaḥ siktvāyonau ca doṣavac ca karmābhisaṃdhipūrvaṃ kṛtvānabhisaṃdhipūrvaṃ vābliṅgābhir apa upaspṛśed vāruṇībhir vānyair vā pavitrair yathā karmābhyāsaḥ //
ĀpDhS, 1, 28, 9.0 mātā putratvasya bhūyāṃsi karmāṇy ārabhate tasyāṃ śuśrūṣā nityā patitāyām api //
ĀpDhS, 1, 29, 1.1 khaṭvāṅgam daṇḍārthe karmanāmadheyaṃ prabruvāṇaś caṅkramyeta ko bhrūṇaghne bhikṣām iti /
ĀpDhS, 1, 29, 4.0 evam anyeṣv api doṣavatsu karmasu //
ĀpDhS, 1, 29, 18.0 ity aśucikaranirveṣo yathā karmābhyāsaḥ //
ĀpDhS, 1, 30, 14.0 divā ca śirasaḥ prāvaraṇaṃ varjayen mūtrapurīṣayoḥ karma parihāpya //
ĀpDhS, 1, 30, 16.0 chāyāyām mūtrapurīṣayoḥ karma varjayet //
ĀpDhS, 1, 30, 19.0 tathā ṣṭhevanamaithunayoḥ karmāpsu varjayet //
ĀpDhS, 1, 30, 20.0 agnim ādityam apo brāhmaṇaṃ gā devatāś cābhimukho mūtrapurīṣayoḥ karma varjayet //
ĀpDhS, 1, 31, 3.1 astamite ca bahir grāmād ārād āvasathād vā mūtrapurīṣayoḥ karma varjayet //
ĀpDhS, 2, 2, 3.1 tataḥ parivṛttau karmaphalaśeṣeṇa jātiṃ rūpaṃ varṇaṃ balaṃ medhāṃ prajñāṃ dravyāṇi dharmānuṣṭhānam iti pratipadyate /
ĀpDhS, 2, 2, 4.0 yathauṣadhivanaspatīnāṃ bījasya kṣetrakarmaviśeṣe phalaparivṛddhir evam //
ĀpDhS, 2, 2, 7.0 etenānye doṣaphalaiḥ karmabhiḥ paridhvaṃsā doṣaphalāsu yoniṣu jāyante varṇaparidhvaṃsāyām //
ĀpDhS, 2, 4, 19.1 śūdram abhyāgataṃ karmaṇi niyuñjyāt /
ĀpDhS, 2, 8, 12.1 śabdārthārambhaṇānāṃ tu karmaṇāṃ samāmnāyasamāptau vedaśabdaḥ /
ĀpDhS, 2, 9, 12.0 tathā cātmano 'nuparodhaṃ kuryād yathā karmasv asamarthaḥ syāt //
ĀpDhS, 2, 10, 4.0 svakarma brāhmaṇasyādhyayanam adhyāpanam yajño yājanam dānaṃ pratigrahaṇam dāyādyaṃ śiloñchaḥ //
ĀpDhS, 2, 11, 1.0 itareṣāṃ varṇānām ā prāṇaviprayogāt samavekṣya teṣāṃ karmāṇi rājā daṇḍam praṇayet //
ĀpDhS, 2, 11, 14.0 ādhāne hi satī karmabhiḥ sambadhyate yeṣām etad aṅgam //
ĀpDhS, 2, 11, 17.0 brāhme vivāhe bandhuśīlaśrutārogyāṇi buddhvā prajāsahatvakarmabhyaḥ pratipādayecchaktiviṣayeṇālaṃkṛtya //
ĀpDhS, 2, 13, 1.1 savarṇāpūrvaśāstravihitāyāṃ yathartu gacchataḥ putrās teṣāṃ karmabhiḥ saṃbandhaḥ //
ĀpDhS, 2, 14, 17.0 pāṇigrahaṇāddhi sahatvaṃ karmasu //
ĀpDhS, 2, 16, 1.2 atha devāḥ karmabhir divaṃ jagmur ahīyanta manuṣyāḥ /
ĀpDhS, 2, 16, 1.3 teṣāṃ ye tathā karmāṇy ārabhante saha devair brahmaṇā cāmuṣmiṃlloke bhavanti /
ĀpDhS, 2, 16, 1.4 athaitan manuḥ śrāddhaśabdaṃ karma provāca //
ĀpDhS, 2, 21, 5.0 buddhvā karmāṇi yat kāmayeta tad ārabheta //
ĀpDhS, 2, 22, 7.0 vidyāṃ samāpya dāraṃ kṛtvāgnīn ādhāya karmāṇy ārabhate somāvarārdhyāni yāni śrūyante //
ĀpDhS, 2, 22, 18.0 yeṣu karmasu puroḍāśāś caravas teṣu kāryāḥ //
ĀpDhS, 2, 23, 11.0 yat tu śmaśānam ucyate nānākarmaṇām eṣo 'nte puruṣasaṃskāro vidhīyate //
ĀpDhS, 2, 24, 3.0 te śiṣṭeṣu karmasu vartamānāḥ pūrveṣāṃ sāṃparāyeṇa kīrtiṃ svargaṃ ca vardhayanti //
ĀpDhS, 2, 24, 10.0 nāsyāsmiṃlloke karmabhiḥ saṃbandho vidyate tathā parasmin karmaphalaiḥ //
ĀpDhS, 2, 24, 10.0 nāsyāsmiṃlloke karmabhiḥ saṃbandho vidyate tathā parasmin karmaphalaiḥ //
ĀpDhS, 2, 24, 14.0 syāt tu karmāvayavena tapasā vā kaścit saśarīro 'ntavantaṃ lokaṃ jayati saṃkalpasiddhiś ca syān na tu taj jyaiṣṭhyam āśramāṇām //
ĀpDhS, 2, 28, 2.0 avaśinaḥ kīnāśasya karmanyāse daṇḍatāḍanam //
ĀpDhS, 2, 28, 13.0 prāptanimitte daṇḍākarmaṇi rājānam enaḥ spṛśati //
ĀpDhS, 2, 29, 1.0 prayojayitā mantā karteti svarganarakaphaleṣu karmasu bhāginaḥ //