Occurrences

Baudhāyanadharmasūtra
Drāhyāyaṇaśrautasūtra
Gautamadharmasūtra
Gobhilagṛhyasūtra
Aṣṭasāhasrikā
Mahābhārata
Manusmṛti
Vaiśeṣikasūtra
Bṛhatkathāślokasaṃgraha
Kūrmapurāṇa
Sāṃkhyatattvakaumudī
Yogasūtrabhāṣya
Mṛgendraṭīkā
Tantrāloka
Āyurvedadīpikā
Hārāṇacandara on Suśr
Mugdhāvabodhinī

Baudhāyanadharmasūtra
BaudhDhS, 4, 7, 1.1 nivṛttaḥ pāpakarmabhyaḥ pravṛttaḥ puṇyakarmasu /
Drāhyāyaṇaśrautasūtra
DrāhŚS, 13, 1, 10.0 haviryajñeṣv eṣa saṃcara uttareṇa vihāraṃ karmabhyaḥ //
Gautamadharmasūtra
GautDhS, 3, 3, 4.1 dvijātikarmabhyo hāniḥ patanam //
Gobhilagṛhyasūtra
GobhGS, 1, 6, 7.0 jugupseyātāṃ tv evāvratyebhyaḥ karmabhyaḥ //
Aṣṭasāhasrikā
ASāh, 7, 12.6 tataḥ sa tebhyo dharmavyasanasaṃvartanīyebhyaḥ karmabhyo vinivṛtya puṇyābhisaṃskārameva kuryāt jīvitahetor api saddharmaṃ na pratikṣepsyati mā bhūdasmākam api tādṛśair duḥkhaiḥ samavadhānamiti //
Mahābhārata
MBh, 2, 5, 63.2 nāpakarṣasi karmabhyaḥ pūrvam aprāpya kilbiṣam //
MBh, 2, 5, 82.4 nāpakarṣasi karmabhyo hyarthayuktā itīva hi //
MBh, 12, 36, 18.2 karmabhyo vipramucyante yattāḥ saṃvatsaraṃ striyaḥ //
MBh, 12, 267, 23.1 indriyāṇāṃ svakarmabhyaḥ śramād uparamo yadā /
MBh, 13, 23, 36.2 ṣaḍbhyo nivṛttaḥ karmabhyastaṃ pātram ṛṣayo viduḥ //
Manusmṛti
ManuS, 1, 53.2 svakarmabhyo nivartante manaś ca glānim ṛcchati //
ManuS, 8, 418.2 tau hi cyutau svakarmabhyaḥ kṣobhayetām idaṃ jagat //
ManuS, 12, 70.1 svebhyaḥ svebhyas tu karmabhyaś cyutā varṇā hy anāpadi /
Vaiśeṣikasūtra
VaiśSū, 1, 2, 8.1 dravyaguṇakarmabhyo 'rthāntaraṃ sattā //
VaiśSū, 5, 2, 25.1 niṣkriyāṇāṃ samavāyaḥ karmabhyaḥ pratiṣiddhaḥ //
Bṛhatkathāślokasaṃgraha
BKŚS, 22, 309.1 yathā dvijātikarmabhyo na hīyate patis tava /
Kūrmapurāṇa
KūPur, 2, 17, 43.2 pītvā patati karmabhyastvasaṃbhāṣyo bhaved dvijaḥ //
Sāṃkhyatattvakaumudī
STKau zu SāṃKār, 2.2, 2.3 tathāpare ṛṣayo manīṣiṇaḥ paraṃ karmabhyo 'mṛtatvam ānaśuḥ //
Yogasūtrabhāṣya
YSBhā zu YS, 2, 15.1, 24.1 evaṃ karmabhyo vipāke 'nubhūyamāne sukhe duḥkhe vā punaḥ karmāśayapracaya iti //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 8, 2.2, 5.0 yataśca tat saṃtatatvaṃ tattatprāṇisaṃtatatvena kila janmāntare 'pi śarīrendriyādi sthitaṃ yathā jātyāyurbhogapradebhyaḥ karmabhyaḥ āyuḥpradasyopakṣīṇatvāt mṛtasyāpi tasyaiva jātibhogade karmaṇī saṃtatyā tv avatiṣṭhete na tv anyam upasarpataḥ tābhyāṃ ca tattajjātidehendriyayogaḥ kriyate //
Tantrāloka
TĀ, 4, 157.2 prāyaścittādikarmabhyo brahmahatyādikarmavat //
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 27, 4.2, 8.0 iha jalalavaṇādīnāṃ yat karmocyate tatteṣāmitarakarmabhyaḥ pradhānaṃ jñeyam agryādhikāre tu tatkarmakartṛdravyāntarapraśastatā jñeyā //
Hārāṇacandara on Suśr
Hārāṇacandara on Suśr zu Su, Sū., 15, 23.3, 7.0 tejaḥ sarvadhātūnāṃ dīpto'ṃśa oja iti niṣkarṣaḥ vāyunā cālitaṃ sat dhātugrahaṇaniḥsṛtaṃ dhātavo gṛhyanta ebhiriti dhātugrahaṇāni vakṣyamāṇāni srotāṃsi tebhyo niḥsṛtaṃ nirgataṃ bhavati tasmāddehino visraṃsayati sarvebhya eva karmabhyo bahiṣkaroti natu sadyo mārayatīti tātparyam //
Mugdhāvabodhinī
MuA zu RHT, 1, 19.2, 1.0 adhunā yogasya sarvakarmabhya utkṛṣṭatvaṃ darśayati yajñād ityādi //