Occurrences

Atharvaveda (Paippalāda)
Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Vaiśeṣikasūtravṛtti
Viṣṇupurāṇa
Bhāgavatapurāṇa
Garuḍapurāṇa
Hitopadeśa
Rasādhyāya
Skandapurāṇa (Revākhaṇḍa)

Atharvaveda (Paippalāda)
AVP, 1, 81, 1.2 imaṃ yajñaṃ vitataṃ viśvakarmaṇā devā yantu sumanasyamānāḥ //
Carakasaṃhitā
Ca, Śār., 8, 31.1 tasya garbhaśalyasya jarāyuprapātanaṃ karma saṃśamanamityāhureke mantrādikam atharvavedavihitam ityeke paridṛṣṭakarmaṇā śalyahartrā haraṇam ityeke /
Mahābhārata
MBh, 1, 2, 25.2 kauravān kāraṇaṃ kṛtvā kālenādbhutakarmaṇā //
MBh, 1, 2, 67.4 mṛtānāṃ darśanaṃ caiva vyāsenādbhutakarmaṇā //
MBh, 1, 2, 93.3 nyavasat saha pārthena tatraivodārakarmaṇā /
MBh, 1, 57, 66.3 jagāma saha saṃsargam ṛṣiṇādbhutakarmaṇā //
MBh, 1, 136, 11.7 pāṇḍavānāṃ vināśāya vihitaṃ krūrakarmaṇā /
MBh, 1, 137, 3.1 nūnaṃ duryodhanenedaṃ vihitaṃ pāpakarmaṇā /
MBh, 1, 173, 12.4 yena tvayā purā viṣṇustoṣitaḥ śubhakarmaṇā /
MBh, 1, 223, 20.2 evam ukto jātavedā droṇenākliṣṭakarmaṇā /
MBh, 2, 23, 7.2 agnidattena divyena rathenādbhutakarmaṇā //
MBh, 2, 64, 13.1 sāntvyamāno vījyamānaḥ pārthenākliṣṭakarmaṇā /
MBh, 3, 79, 6.1 vanaṃ ca tad abhūt tena hīnam akliṣṭakarmaṇā /
MBh, 3, 154, 34.3 dattā kṛṣṇāpaharaṇe kālenādbhutakarmaṇā //
MBh, 3, 274, 29.2 nihataṃ rāvaṇaṃ dṛṣṭvā rāmeṇākliṣṭakarmaṇā //
MBh, 3, 299, 18.2 daśagrīvo hataś channaṃ saṃyuge bhīmakarmaṇā //
MBh, 4, 1, 2.54 daśagrīvo hataśchannaṃ saṃyuge bhīmakarmaṇā /
MBh, 5, 87, 5.1 sa vai pathi samāgamya bhīṣmeṇākliṣṭakarmaṇā /
MBh, 5, 123, 24.1 anena hi sahāyena kṛṣṇenākliṣṭakarmaṇā /
MBh, 5, 180, 37.2 aho bata kṛtaṃ pāpaṃ mayedaṃ kṣatrakarmaṇā //
MBh, 6, 50, 81.1 trāsiteṣu ca vīreṣu bhīmenādbhutakarmaṇā /
MBh, 6, 68, 10.2 droṇena samare rājan samiyāyendrakarmaṇā //
MBh, 7, 30, 17.1 teṣu pramathyamāneṣu droṇenādbhutakarmaṇā /
MBh, 7, 50, 70.1 evam āśvāsitaḥ pārthaḥ kṛṣṇenādbhutakarmaṇā /
MBh, 7, 108, 6.1 śrutvā tu nirjitaṃ karṇam asakṛd bhīmakarmaṇā /
MBh, 7, 153, 14.2 cūrṇayāmāsa vegena visṛṣṭā bhīmakarmaṇā //
MBh, 7, 166, 16.2 chadmanā nihataṃ śrutvā pitaraṃ pāpakarmaṇā /
MBh, 8, 4, 50.1 te hatāḥ samare rājan pārthenākliṣṭakarmaṇā /
MBh, 8, 30, 76.2 dakṣiṇāṃ pitaro guptāṃ yamena śubhakarmaṇā //
MBh, 10, 7, 61.1 yathāvad aham ārāddhaḥ kṛṣṇenākliṣṭakarmaṇā /
MBh, 10, 11, 13.1 prasuptānāṃ vadhaṃ śrutvā drauṇinā pāpakarmaṇā /
MBh, 10, 12, 28.1 tenāpi suhṛdā brahman pārthenākliṣṭakarmaṇā /
MBh, 10, 16, 1.2 tad ājñāya hṛṣīkeśo visṛṣṭaṃ pāpakarmaṇā /
MBh, 10, 17, 2.1 kathaṃ nu kṛṣṇa pāpena kṣudreṇākliṣṭakarmaṇā /
MBh, 11, 24, 18.1 vāsudevasya sāṃnidhye pārthenākliṣṭakarmaṇā /
MBh, 12, 49, 76.2 madarthaṃ nihatā yuddhe rāmeṇākliṣṭakarmaṇā //
MBh, 12, 68, 48.1 nāsyāpavāde sthātavyaṃ dakṣeṇākliṣṭakarmaṇā /
MBh, 12, 115, 10.2 vācaṃ tena na saṃdadhyācchuciḥ saṃkliṣṭakarmaṇā //
MBh, 12, 232, 3.2 ātmārāmeṇa buddhena boddhavyaṃ śucikarmaṇā //
MBh, 12, 266, 13.1 tad etad upaśāntena boddhavyaṃ śucikarmaṇā /
MBh, 12, 288, 37.1 na vai devā hīnasattvena toṣyāḥ sarvāśinā duṣkṛtakarmaṇā vā /
MBh, 12, 353, 4.2 kathitā bharataśreṣṭha pṛṣṭenākliṣṭakarmaṇā //
MBh, 13, 14, 138.2 jāmadagnyena govinda rāmeṇākliṣṭakarmaṇā //
MBh, 13, 95, 53.2 kena kṣudhābhibhūtānām asmākaṃ pāpakarmaṇā /
MBh, 14, 11, 1.2 ityukte nṛpatau tasmin vyāsenādbhutakarmaṇā /
MBh, 14, 62, 5.2 guruṇā dharmaśīlena vyāsenādbhutakarmaṇā //
MBh, 15, 8, 6.2 ityuktaḥ sa tadā rājā vyāsenādbhutakarmaṇā /
MBh, 16, 8, 13.1 ityuktāstena te paurāḥ pārthenākliṣṭakarmaṇā /
MBh, 18, 1, 2.2 maharṣiṇābhyanujñāto vyāsenādbhutakarmaṇā //
Rāmāyaṇa
Rām, Bā, 10, 26.2 praveśyamānaṃ satkṛtya narendreṇendrakarmaṇā //
Rām, Ay, 46, 44.2 rājadhānī mahendrasya yathā duṣkṛtakarmaṇā //
Rām, Ay, 58, 34.1 apāpo 'si yathā putra nihataḥ pāpakarmaṇā /
Rām, Ay, 70, 7.2 hīnaṃ puruṣasiṃhena rāmeṇākliṣṭakarmaṇā //
Rām, Ay, 98, 38.1 yatrāham api tenaiva niyuktaḥ puṇyakarmaṇā /
Rām, Ār, 10, 52.2 yasya bhrātrā kṛteyaṃ dik śaraṇyā puṇyakarmaṇā //
Rām, Ār, 10, 79.2 dakṣiṇā dik kṛtā yena śaraṇyā puṇyakarmaṇā //
Rām, Ār, 10, 81.1 yadāprabhṛti cākrāntā dig iyaṃ puṇyakarmaṇā /
Rām, Ār, 31, 12.2 dharṣitaṃ ca janasthānaṃ rāmeṇākliṣṭakarmaṇā //
Rām, Ār, 36, 18.2 akṛtāstreṇa rāmeṇa bālenākliṣṭakarmaṇā //
Rām, Ār, 39, 2.1 kenāyam upadiṣṭas te vināśaḥ pāpakarmaṇā /
Rām, Ār, 48, 13.2 ativṛtto hataḥ pūrvaṃ rāmeṇākliṣṭakarmaṇā //
Rām, Ki, 52, 25.2 narendreṇābhiṣikto 'smi rāmeṇākliṣṭakarmaṇā //
Rām, Su, 10, 3.2 anena nūnaṃ pratiduṣṭakarmaṇā hatā bhaved āryapathe pare sthitā //
Rām, Su, 11, 69.1 kṣudreṇa pāpena nṛśaṃsakarmaṇā sudāruṇālaṃkṛtaveṣadhāriṇā /
Rām, Su, 36, 51.1 rāvaṇenoparuddhāṃ māṃ nikṛtyā pāpakarmaṇā /
Rām, Su, 56, 80.2 bhartrāhaṃ prahitastubhyaṃ rāmeṇākliṣṭakarmaṇā //
Rām, Yu, 31, 62.1 ityuktaḥ sa tu tāreyo rāmeṇākliṣṭakarmaṇā /
Rām, Yu, 40, 48.2 māyābalād indrajitā nirmitaṃ krūrakarmaṇā //
Rām, Yu, 56, 4.1 bhrātaraṃ nihataṃ śrutvā rāmeṇākliṣṭakarmaṇā /
Rām, Yu, 66, 33.1 tacchūlaṃ nihataṃ dṛṣṭvā rāmeṇādbhutakarmaṇā /
Rām, Yu, 71, 22.2 yuyutsatā tena samāptakarmaṇā bhavet surāṇām api saṃśayo mahān //
Rām, Yu, 82, 3.2 rāvaṇena prayuktāni rāmeṇākliṣṭakarmaṇā //
Rām, Yu, 87, 47.1 tad astraṃ nihataṃ dṛṣṭvā rāmeṇākliṣṭakarmaṇā /
Rām, Yu, 99, 2.1 daśagrīvaṃ hataṃ dṛṣṭvā rāmeṇācintyakarmaṇā /
Rām, Utt, 41, 26.1 tatheti ca pratijñātaṃ rāmeṇākliṣṭakarmaṇā /
Rām, Utt, 92, 8.2 ramaṇīyā suguptā ca rāmeṇākliṣṭakarmaṇā //
Bṛhatkathāślokasaṃgraha
BKŚS, 22, 57.1 tvadīyena tu putreṇa tyaktasarvānyakarmaṇā /
BKŚS, 22, 205.1 tvayā tu guruvākyena kṛtākartavyakarmaṇā /
Daśakumāracarita
DKCar, 2, 1, 59.1 tasminneva kṣaṇāntare hato hataścaṇḍavarmā siṃhavarmaduhiturambālikāyāḥ pāṇisparśarāgaprasārite bāhudaṇḍa eva balavadalambya sarabhasamākṛṣya kenāpi duṣkarakarmaṇā taskareṇa nakhaprahāreṇa rājamandiroddeśaṃ ca śavaśatamayam āpādayann acakitagatirasau viharati iti vācaḥ samabhavan //
Liṅgapurāṇa
LiPur, 1, 20, 7.2 ātmārāmeṇa krīḍārthaṃ līlayākliṣṭakarmaṇā //
LiPur, 1, 69, 63.1 kaṃso'pi nihatastena kṛṣṇenākliṣṭakarmaṇā /
LiPur, 1, 69, 67.2 tayā dvādaśavarṣāṇi kṛṣṇenākliṣṭakarmaṇā //
LiPur, 1, 69, 89.1 sahāgniṃ viviśuḥ sarvāḥ kṛṣṇenākliṣṭakarmaṇā /
LiPur, 1, 108, 1.2 dṛṣṭo 'sau vāsudevena kṛṣṇenākliṣṭakarmaṇā /
LiPur, 2, 9, 1.3 brahmaṇā ca svayaṃ sūta kṛṣṇenākliṣṭakarmaṇā //
Matsyapurāṇa
MPur, 47, 224.1 ityuktā hy asurāḥ sarve kāvyenākliṣṭakarmaṇā /
MPur, 50, 72.2 yathā me kīrtitaṃ pūrvaṃ vyāsenākliṣṭakarmaṇā /
MPur, 53, 58.1 caturlakṣamidaṃ proktaṃ vyāsenādbhutakarmaṇā /
MPur, 130, 27.1 niśamya taddurgavidhānamuttamaṃ kṛtaṃ mayenādbhutavīryakarmaṇā /
MPur, 171, 34.1 dattā bhadrāya dharmāya brahmaṇā dṛṣṭakarmaṇā /
Suśrutasaṃhitā
Su, Sū., 10, 3.1 adhigatatantreṇopāsitatantrārthena dṛṣṭakarmaṇā kṛtayogyena śāstraṃ nigadatā rājānujñātena nīcanakharomṇā śucinā śuklavastraparihitena chattravatā daṇḍahastena sopānatkenānuddhataveśena sumanasā kalyāṇābhivyāhāreṇākuhakena bandhubhūtena bhūtānāṃ susahāyavatā vaidyena viśikhānupraveṣṭavyā //
Vaiśeṣikasūtravṛtti
VaiSūVṛ zu VaiśSū, 7, 2, 10, 1.0 anyatarakarmajaḥ saṃyogaḥ śyenasyopasarpaṇakarmaṇā sthāṇunā //
Viṣṇupurāṇa
ViPur, 5, 6, 28.1 vṛndāvanaṃ bhagavatā kṛṣṇenākliṣṭakarmaṇā /
ViPur, 5, 9, 37.1 pralambaṃ nihataṃ dṛṣṭvā balenādbhutakarmaṇā /
ViPur, 5, 33, 25.2 na śaśāka tadā yoddhuṃ kṛṣṇenākliṣṭakarmaṇā //
Bhāgavatapurāṇa
BhāgPur, 1, 8, 46.1 vyāsādyairīśvarehājñaiḥ kṛṣṇenādbhutakarmaṇā /
Garuḍapurāṇa
GarPur, 1, 114, 49.1 nātyantaṃ mṛdunā bhāvyaṃ nātyantaṃ krūrakarmaṇā /
Hitopadeśa
Hitop, 1, 79.1 tataḥ kāko dīrghaṃ niḥśvasya uvācāre vañcaka kiṃ tvayā pāpakarmaṇā kṛtam /
Rasādhyāya
RAdhy, 1, 263.1 ṣaḍlohadrutistajjñaiḥ kṛtā bhavet sakarmaṇā /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 48, 63.1 hāhā kaṣṭaṃ kṛtaṃ me 'dya duṣkṛtaṃ pāpakarmaṇā /