Occurrences

Liṅgapurāṇa
Sāṃkhyakārikā
Sāṃkhyakārikābhāṣya
Sāṃkhyatattvakaumudī
Yogasūtrabhāṣya
Bhāratamañjarī
Mṛgendraṭīkā

Liṅgapurāṇa
LiPur, 1, 86, 41.1 vihitākaraṇāccaiva varṇināṃ munipuṅgavāḥ //
Sāṃkhyakārikā
SāṃKār, 1, 9.1 asadakaraṇād upādānagrahaṇāt sarvasambhavābhāvāt /
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 9.2, 1.1 asadakaraṇāt /
Sāṃkhyatattvakaumudī
STKau zu SāṃKār, 9.2, 1.7 atra hetum āha asadakaraṇāt /
Yogasūtrabhāṣya
YSBhā zu YS, 2, 23.1, 14.1 pradhānaṃ sthityaiva vartamānaṃ vikārākaraṇād apradhānaṃ syāt tathā gatyaiva vartamānaṃ vikāranityatvād apradhānaṃ syāt //
Bhāratamañjarī
BhāMañj, 13, 180.1 satkarmaṇāmakaraṇānninditānāṃ ca sevanāt /
BhāMañj, 13, 463.2 punaścākaraṇāddānātkīrtanācca vinaśyati //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 19.2, 10.0 evaṃ cet tadatrāpi sattve pramāṇam asadakaraṇād upādānagrahaṇāt ityādi sambhavet ityabhivyaktivāda evam uktaḥ //