Occurrences

Mahābhārata
Agnipurāṇa
Aṣṭāṅgahṛdayasaṃhitā
Kirātārjunīya
Liṅgapurāṇa
Matsyapurāṇa
Viṣṇupurāṇa
Abhidhānacintāmaṇi
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Rasārṇava
Spandakārikā
Spandakārikānirṇaya
Tantrāloka
Vātūlanāthasūtravṛtti
Ānandakanda
Āyurvedadīpikā
Haribhaktivilāsa
Janmamaraṇavicāra
Rasakāmadhenu

Mahābhārata
MBh, 2, 58, 17.3 yo naḥ sumanasāṃ mūḍha vibhedaṃ kartum icchasi //
MBh, 12, 104, 40.1 māyāvibhedānupasarjanāni pāpaṃ tathaiva spaśasaṃprayogāt /
Agnipurāṇa
AgniPur, 248, 3.2 ṛjumāyāvibhedena bhūyo dvividhamucyate //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 12, 74.1 vakṣyante 'taḥ paraṃ doṣā vṛddhikṣayavibhedataḥ /
AHS, Śār., 5, 3.1 kecit tu tad dvidhetyāhuḥ sthāyyasthāyivibhedataḥ /
AHS, Nidānasthāna, 7, 3.2 śuṣkasrāvivibhedācca gudaḥ sthūlāntrasaṃśrayaḥ //
AHS, Utt., 4, 3.1 so 'ṣṭādaśavidho devadānavādivibhedataḥ /
AHS, Utt., 25, 1.3 vraṇo dvidhā nijāgantuduṣṭaśuddhavibhedataḥ /
Kirātārjunīya
Kir, 4, 5.2 avāptakiñjalkavibhedam uccakair vivṛttapāṭhīnaparāhataṃ payaḥ //
Kir, 9, 68.2 kārayaty anibhṛtā guṇadoṣe vāruṇī khalu rahasyavibhedam //
Kir, 13, 1.1 vapuṣāṃ parameṇa bhūdharāṇām atha saṃbhāvyaparākramaṃ vibhede /
Kir, 14, 7.1 prayujya sāmācaritaṃ vilobhanaṃ bhayaṃ vibhedāya dhiyaḥ pradarśitam /
Kir, 17, 27.1 vibhedam antaḥ padavīnirodhaṃ vidhvaṃsanaṃ cāviditaprayogaḥ /
Liṅgapurāṇa
LiPur, 1, 18, 30.2 ekādaśavibhedāya sthāṇave te namaḥ sadā //
LiPur, 1, 75, 26.2 tathāpi bahulā dṛṣṭā jātivyaktivibhedataḥ //
Matsyapurāṇa
MPur, 153, 166.2 carācarāṇi bhūtāni surāsuravibhedataḥ //
MPur, 158, 36.1 tenāpūryata tāndevāṃstattatkāyavibhedataḥ /
Viṣṇupurāṇa
ViPur, 2, 14, 32.1 veṇurandhravibhedena bhedaḥ ṣaḍjādisaṃjñitaḥ /
ViPur, 3, 2, 38.2 trayastriṃśadvibhedāste devānāṃ ye tu vai gaṇāḥ //
ViPur, 6, 7, 95.1 vibhedajanake 'jñāne nāśam ātyantikaṃ gate /
Abhidhānacintāmaṇi
AbhCint, 2, 41.1 kālo dvividho 'vasarpiṇyutsarpiṇīvibhedataḥ /
Bhāgavatapurāṇa
BhāgPur, 3, 13, 39.1 somas tu retaḥ savanāny avasthitiḥ saṃsthāvibhedās tava deva dhātavaḥ /
Bhāratamañjarī
BhāMañj, 1, 100.2 vibhedāṇḍadvayādekamīrṣyayā vinatā tadā //
BhāMañj, 1, 1108.2 rādhāvibhede sāmānyaḥ ko hi nāma pragalbhate //
BhāMañj, 5, 248.2 mitho vibhedātpatanaṃ śaṅkamānastayorbhuvi //
BhāMañj, 6, 159.1 satataṃ saṃkareṇaiṣāṃ nyūnādhikyavibhedataḥ /
BhāMañj, 13, 186.1 bhakṣyābhakṣyavicāreṇa kāryākāryavibhedataḥ /
BhāMañj, 13, 1082.2 varṇagotrāśramādīnāṃ vibhedādeṣa saṃkaraḥ //
Garuḍapurāṇa
GarPur, 1, 71, 12.1 atyantaharitavarṇaṃ komalamarcirvibhedajaṭilaṃ ca /
GarPur, 1, 87, 58.1 trayastriṃśadvibhedāste devānāṃ tatra vai gaṇāḥ /
GarPur, 1, 155, 11.2 vibhedaṃ prasabhaṃ tṛṣṇā saumyo glānirjvaro 'ruciḥ //
Rasārṇava
RArṇ, 7, 110.1 trapu ca dvividhaṃ jñeyaṃ śvetakṛṣṇavibhedataḥ /
RArṇ, 8, 18.0 kalpitaṃ dvividhaṃ tacca śuddhamiśravibhedataḥ //
Spandakārikā
SpandaKār, 1, 3.1 jāgradādivibhede'pi tadabhinne prasarpati /
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, 1, 3.2, 6.0 jāgarādivibhedasya viśeṣaṇadvāreṇa hetustadabhinne iti tasmāc chivasvabhāvādabhedena prakāśamānatvāt prakāśarūpe ityarthaḥ //
SpandaKārNir zu SpandaKār, 1, 3.2, 17.0 yasmāj jāgarādivibhedaṃ ca prakāśayati tatraiva ca svābhedamiti bhedātmanā tadabhedātmanobhayātmanā ca rūpeṇāparāparāparāparāśaktitrayasvarūpeṇa sphuratīty anuttaraṣaḍardhatattvātmatayā bhagavān eva sphurati //
SpandaKārNir zu SpandaKār, 1, 7.2, 11.3 kṣaṇam apīśa manāgapi maiva bhūt tvadvibhedarasakṣatisāhasam //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 9.2, 2.0 iti nītyā ekasyāṃ kasyāṃcid ālambanaviśeṣanibhṛtavikārātmikāyāṃ cintāyāṃ prasaktasya ekāgrībhūtasya yogino yata iti tadekāgratāprakarṣollasatsaṃvitsphāratas tadālambananimīlanājjhaṭiti grastasamastacintāsaṃtater agnīṣomāvibhedātmanaḥ spandatattvādapara evodayaściccamatkārātmānya eva lokottara ullāsaḥ syāt sa taccamatkāronmeṣakatvād evonmeṣo vijñātavyo 'nveṣaṇīyaḥ ittham eva yoginā jñātuṃ śakyaḥ tataśca svayamiti idaṃtāviṣayatvābhāvād akṛtakaprayatnātmanāvadhānenāhaṃtayaivopetyātmani lakṣayet asādhāraṇena camatkārātmanā pratyabhijānīyāt //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 13.2, 13.2 pṛthagvarṇavibhedena śatārdhakiraṇojjvalā //
Tantrāloka
TĀ, 1, 115.1 nāmāni cakradevīnāṃ tatra kṛtyavibhedataḥ /
TĀ, 2, 45.2 parāparādyupāyaughasaṃkīrṇatvavibhedataḥ //
TĀ, 3, 287.1 jagatsarvaṃ mattaḥ prabhavati vibhedena bahudhā tathāpyetadrūḍhaṃ mayi vigalite tvatra na paraḥ /
TĀ, 5, 6.2 aṇuśabdena te coktā dūrāntikavibhedataḥ //
TĀ, 5, 13.1 satyatastadabhinnaṃ syāttasyānyonyavibhedataḥ /
TĀ, 5, 116.2 yannyakkṛtaśivāhantāsamāveśaṃ vibhedavat //
TĀ, 11, 17.2 triṃśattattvaṃ vibhedātma tadabhedo niśā matā //
TĀ, 11, 39.1 anyāntarbhāvanātaśca dīkṣānantavibhedabhāk /
TĀ, 16, 190.1 śodhanaśodhyavibhedāditikartavyatvabhedataścaiṣā /
TĀ, 16, 193.1 śodhakaśodhyādīnāṃ dvitrādivibhedasadbhāvāt /
TĀ, 16, 221.2 piṇḍākṣarāṇāṃ sarveṣāṃ varṇasaṃkhyā vibhedataḥ //
TĀ, 16, 233.1 punaśca mālinītantre vargavidyāvibhedataḥ /
TĀ, 16, 291.2 kriyājñānavibhedena sā ca dvedhā nigadyate //
Vātūlanāthasūtravṛtti
VNSūtraV zu VNSūtra, 2.1, 2.0 ity anayā uktibhaṅgyā sarvavṛttīnāṃ samanantaram eva sarvottīrṇamahāśūnyatādhāmni dhāmarūpe tanmayatayā parasparavibhedavigalanena udayapadavyām eva satatam avasthitiḥ sthitety arthaḥ //
Ānandakanda
ĀK, 1, 3, 1.2 sā ca pañcavidhā proktā samayādivibhedataḥ //
ĀK, 1, 22, 1.1 vandāko dvividhaḥ proktaḥ puruṣastrīvibhedataḥ /
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 1, 1, 1.1 guṇatrayavibhedena mūrtitrayam upaiyuṣe /
Haribhaktivilāsa
HBhVil, 2, 174.1 śuklākṛṣṇāvibhedaś cāsadvyāpāro vrate tathā /
Janmamaraṇavicāra
JanMVic, 1, 108.1 saṃsārapravṛttau ca tasya kalāto viṣayavibhedo munibhir uktaḥ tathā hi /
Rasakāmadhenu
RKDh, 1, 5, 33.1 kalpitaṃ dvividhaṃ tatra śuddhamiśravibhedataḥ /