Occurrences

Mahābhārata
Aṣṭāṅgahṛdayasaṃhitā
Matsyapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Tantrāloka
Śivasūtravārtika
Skandapurāṇa (Revākhaṇḍa)

Mahābhārata
MBh, 3, 21, 22.2 chādayāmāsur asurā bāṇair marmavibhedibhiḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Nidānasthāna, 14, 27.1 ghanabhūrilasīkāsṛkprāyam āśu vibhedi ca /
Matsyapurāṇa
MPur, 150, 55.2 jagrāha niśitānbāṇāñchatrumarmavibhedinaḥ //
MPur, 150, 234.1 saptadaśa ca nārācāṃstīkṣṇānmarmavibhedinaḥ /
Bhāratamañjarī
BhāMañj, 6, 113.1 bhrūmadhye vihitaprāṇā brahmarandhravibhedinaḥ /
BhāMañj, 7, 147.2 pragalbhaḥ pañcamo nāsti cakravyūhavibhedine //
Garuḍapurāṇa
GarPur, 1, 33, 10.1 sucakrāya vicakrāya sarvamantravibhedine /
Tantrāloka
TĀ, 1, 164.1 kriyopāye 'bhyupāyānāṃ grāhyabāhyavibhedinām /
TĀ, 4, 162.1 yathāhi khaḍgapāśādeḥ karaṇasya vibhedinaḥ /
TĀ, 5, 13.2 viśvarūpāvibheditvaṃ śuddhatvādeva jāyate //
TĀ, 16, 169.2 dvidhā bhogaḥ śubhe śuddhiḥ kālatrayavibhedini //
TĀ, 16, 308.2 bhāvināṃ cādyadehasthadehāntaravibhedinām //
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 1, 5.1, 3.1 viśvato bharitatvena vikalpānāṃ vibhedinām /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 178, 16.1 kṣetrasetuvibhedī ca pūrvamārgapralopakaḥ /
SkPur (Rkh), Revākhaṇḍa, 192, 68.2 kutaḥ paśyantau rāgādīnkariṣyāmo vibhedinaḥ //