Occurrences

Carakasaṃhitā
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Suśrutasaṃhitā
Ayurvedarasāyana
Aṣṭāṅganighaṇṭu
Dhanvantarinighaṇṭu
Madanapālanighaṇṭu
Rasahṛdayatantra
Rasamañjarī
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasārṇava
Rājanighaṇṭu
Sarvāṅgasundarā
Ānandakanda
Śyainikaśāstra
Śārṅgadharasaṃhitā
Śārṅgadharasaṃhitādīpikā
Bhāvaprakāśa
Gūḍhārthadīpikā
Mugdhāvabodhinī
Rasasaṃketakalikā
Yogaratnākara

Carakasaṃhitā
Ca, Sū., 1, 81.1 śaṅkhinyatha viḍaṅgāni trapuṣaṃ madanāni ca /
Ca, Sū., 2, 3.2 viḍaṅgānyatha śigrūṇi sarṣapāṃstumburūṇi ca //
Ca, Sū., 3, 3.2 śryāhvaḥ surāhvaḥ khadiro dhavaśca nimbo viḍaṅgaṃ karavīrakatvak //
Ca, Sū., 3, 10.2 saugandhikaṃ sarjaraso viḍaṅgaṃ manaḥśilāle karavīrakatvak //
Ca, Sū., 3, 12.2 tutthaṃ viḍaṅgaṃ maricāni kuṣṭhaṃ lodhraṃ ca tadvat samanaḥśilaṃ syāt //
Ca, Sū., 4, 11.1 nāgaracavyacitrakaviḍaṅgamūrvāguḍūcīvacāmustapippalīpaṭolānīti daśemāni tṛptighnāni bhavanti kuṭajabilvacitrakanāgarātiviṣābhayādhanvayāsakadāruharidrāvacācavyānīti daśemānyarśoghnāni bhavanti khadirābhayāmalakaharidrāruṣkarasaptaparṇāragvadhakaravīraviḍaṅgajātīpravālā iti daśemāni kuṣṭhaghnāni bhavanti candananaladakṛtamālanaktamālanimbakuṭajasarṣapamadhukadāruharidrāmustānīti daśemāni kaṇḍūghnāni bhavanti akṣīvamaricagaṇḍīrakebukaviḍaṅganirguṇḍīkiṇihīśvadaṃṣṭrāvṛṣaparṇikākhuparṇikā iti daśemāni krimighnāni bhavanti haridrāmañjiṣṭhāsuvahāsūkṣmailāpālindīcandanakatakaśirīṣasindhuvāraśleṣmātakā iti daśemāni viṣaghnāni bhavanti iti ṣaṭkaḥ kaṣāyavargaḥ //
Ca, Sū., 4, 11.1 nāgaracavyacitrakaviḍaṅgamūrvāguḍūcīvacāmustapippalīpaṭolānīti daśemāni tṛptighnāni bhavanti kuṭajabilvacitrakanāgarātiviṣābhayādhanvayāsakadāruharidrāvacācavyānīti daśemānyarśoghnāni bhavanti khadirābhayāmalakaharidrāruṣkarasaptaparṇāragvadhakaravīraviḍaṅgajātīpravālā iti daśemāni kuṣṭhaghnāni bhavanti candananaladakṛtamālanaktamālanimbakuṭajasarṣapamadhukadāruharidrāmustānīti daśemāni kaṇḍūghnāni bhavanti akṣīvamaricagaṇḍīrakebukaviḍaṅganirguṇḍīkiṇihīśvadaṃṣṭrāvṛṣaparṇikākhuparṇikā iti daśemāni krimighnāni bhavanti haridrāmañjiṣṭhāsuvahāsūkṣmailāpālindīcandanakatakaśirīṣasindhuvāraśleṣmātakā iti daśemāni viṣaghnāni bhavanti iti ṣaṭkaḥ kaṣāyavargaḥ //
Ca, Sū., 21, 23.1 viḍaṅgaṃ nāgaraṃ kṣāraḥ kālaloharajo madhu /
Ca, Sū., 25, 40.2 tadyathā annaṃ vṛttikarāṇāṃ śreṣṭham udakamāśvāsakarāṇāṃ surā śramaharāṇāṃ kṣīraṃ jīvanīyānāṃ māṃsaṃ bṛṃhaṇīyānāṃ rasastarpaṇīyānāṃ lavaṇam annadravyarucikarāṇām amlaṃ hṛdyānāṃ kukkuṭo balyānāṃ nakrareto vṛṣyāṇāṃ madhu śleṣmapittapraśamanānāṃ sarpirvātapittapraśamanānāṃ tailaṃ vātaśleṣmapraśamanānāṃ vamanaṃ śleṣmaharāṇāṃ virecanaṃ pittaharāṇāṃ bastirvātaharāṇāṃ svedo mārdavakarāṇāṃ vyāyāmaḥ sthairyakarāṇāṃ kṣāraḥ puṃstvopaghātināṃ tindukam anannadravyarucikarāṇām āmaṃ kapittham utkaṇṭhyānām āvikaṃ sarpirahṛdyānām ajākṣīraṃ śoṣaghnastanyasātmyaraktasāṃgrāhikaraktapittapraśamanānām avikṣīraṃ śleṣmapittajananānāṃ mahiṣīkṣīraṃ svapnajananānāṃ mandakaṃ dadhyabhiṣyandakarāṇāṃ gavedhukānnaṃ karśanīyānām uddālakānnaṃ virūkṣaṇīyānām ikṣurmūtrajananānāṃ yavāḥ purīṣajananānāṃ jāmbavaṃ vātajananānāṃ śaṣkulyaḥ śleṣmapittajananānāṃ kulatthā amlapittajananānāṃ māṣāḥ śleṣmapittajananānāṃ madanaphalaṃ vamanāsthāpanānuvāsanopayogināṃ trivṛt sukhavirecanānāṃ caturaṅgulo mṛduvirecanānāṃ snukpayas tīkṣṇavirecanānāṃ pratyakpuṣpā śirovirecanānāṃ viḍaṅgaṃ krimighnānāṃ śirīṣo viṣaghnānāṃ khadiraḥ kuṣṭhaghnānāṃ rāsnā vātaharāṇām āmalakaṃ vayaḥsthāpanānāṃ harītakī pathyānām eraṇḍamūlaṃ vṛṣyavātaharāṇāṃ pippalīmūlaṃ dīpanīyapācanīyagudaśothārśaḥśūlaharāṇāṃ puṣkaramūlaṃ hikkāśvāsakāsapārśvaśūlaharāṇāṃ mustaṃ sāṃgrāhikadīpanīyapācanīyānām udīcyaṃ nirvāpaṇadīpanīyapācanīyacchardyatīsāraharāṇāṃ kaṭvaṅgaṃ sāṃgrāhikaraktapittapraśamanānām amṛtā sāṃgrāhikavātaharadīpanīyaśleṣmaśoṇitavibandhapraśamanānāṃ ativiṣā dīpanīyapācanīyasāṃgrāhikasarvadoṣaharāṇām utpalakumudapadmakiñjalkaḥ sāṃgrāhikaraktapittapraśamanānāṃ durālabhā pittaśleṣmapraśamanānāṃ gandhapriyaṅguḥ śoṇitapittātiyogapraśamanānāṃ kuṭajatvak śleṣmapittaraktasāṃgrāhikopaśoṣaṇānāṃ kāśmaryaphalaṃ raktasāṃgrāhikaraktapittapraśamanānāṃ pṛśniparṇī sāṃgrāhikavātaharadīpanīyavṛṣyāṇāṃ vidārigandhā vṛṣyasarvadoṣaharāṇāṃ balā sāṃgrāhikabalyavātaharāṇāṃ gokṣurako mūtrakṛcchrānilaharāṇāṃ hiṅguniryāsaś chedanīyadīpanīyānulomikavātakaphapraśamanānām amlavetaso bhedanīyadīpanīyānulomikavātaśleṣmaharāṇāṃ yāvaśūkaḥ sraṃsanīyapācanīyārśoghnānāṃ takrābhyāso grahaṇīdoṣaśophārśoghṛtavyāpatpraśamanānāṃ kravyānmāṃsarasābhyāso grahaṇīdoṣaśoṣārśoghnānāṃ kṣīraghṛtābhyāso rasāyanānāṃ samaghṛtasaktuprāśābhyāso vṛṣyodāvartaharānāṃ tailagaṇḍūṣābhyāso dantabalarucikarāṇāṃ candanaṃ durgandhaharadāhanirvāpaṇalepanānāṃ rāsnāguruṇī śītāpanayanapralepanānāṃ lāmajjakośīraṃ dāhatvagdoṣasvedāpanayanapralepanānāṃ kuṣṭhaṃ vātaharābhyaṅgopanāhopayogināṃ madhukaṃ cakṣuṣyavṛṣyakeśyakaṇṭhyavarṇyavirajanīyaropaṇīyānāṃ vāyuḥ prāṇasaṃjñāpradānahetūnām agnir āmastambhaśītaśūlodvepanapraśamanānāṃ jalaṃ stambhanīyānāṃ mṛdbhṛṣṭaloṣṭranirvāpitam udakaṃ tṛṣṇāchardyatiyogapraśamanānām atimātrāśanamāmapradoṣahetūnāṃ yathāgnyabhyavahāro 'gnisaṃdhukṣaṇānāṃ yathāsātmyaṃ ceṣṭābhyavahārau sevyānāṃ kālabhojanamārogyakarāṇāṃ tṛptirāhāraguṇānāṃ vegasaṃdhāraṇam anārogyakarāṇāṃ madyaṃ saumanasyajananānām madyākṣepo dhīdhṛtismṛtiharāṇāṃ gurubhojanaṃ durvipākakarāṇām ekāśanabhojanaṃ sukhapariṇāmakarāṇāṃ strīṣvatiprasaṅgaḥ śoṣakarāṇāṃ śukraveganigrahaḥ ṣāṇḍhyakarāṇāṃ parāghātanam annāśraddhājananānām anaśanamāyuṣo hrāsakarāṇāṃ pramitāśanaṃ karśanīyānām ajīrṇādhyaśanaṃ grahaṇīdūṣaṇānāṃ viṣamāśanamagnivaiṣamyakarāṇāṃ viruddhavīryāśanaṃ ninditavyādhikarāṇāṃ praśamaḥ pathyānāṃ āyāsaḥ sarvāpathyānāṃ mithyāyogo vyādhikarāṇāṃ rajasvalābhigamanamalakṣmīmukhānāṃ brahmacaryamāyuṣyāṇāṃ paradārābhigamanamanāyuṣyāṇāṃ saṅkalpo vṛṣyāṇāṃ daurmanasyam avṛṣyāṇām ayathābalamārambhaḥ prāṇoparodhināṃ viṣādo rogavardhanānāṃ snānaṃ śramaharāṇāṃ harṣaḥ prīṇanānāṃ śokaḥ śoṣaṇānāṃ nivṛttiḥ puṣṭikarāṇāṃ puṣṭiḥ svapnakarāṇām atisvapnastandrākarāṇāṃ sarvarasābhyāso balakarāṇām ekarasābhyāso daurbalyakarāṇāṃ garbhaśalyamāhāryāṇām ajīrṇamuddhāryāṇāṃ bālo mṛdubheṣajīyānāṃ vṛddho yāpyānāṃ garbhinī tīkṣṇauṣadhavyavāyavyāyāmavarjanīyānāṃ saumanasyaṃ garbhadhāraṇānāṃ sannipāto duścikitsyānām āmo viṣamacikitsyānāṃ jvaro rogāṇāṃ kuṣṭhaṃ dīrgharogāṇāṃ rājayakṣmā rogasamūhānāṃ prameho 'nuṣaṅgiṇāṃ jalaukaso 'nuśastrāṇāṃ bastistantrāṇāṃ himavānauṣadhibhūmīnāṃ soma oṣadhīnāṃ marubhūmirārogyadeśānām anūpo 'hitadeśānām nirdeśakāritvamāturaguṇānāṃ bhiṣak cikitsāṅgānāṃ nāstiko varjyānāṃ laulyaṃ kleśakarāṇām anirdeśakāritvamariṣṭānāṃ anirvedo vārttalakṣaṇānāṃ vaidyasamūho niḥsaṃśayakarāṇāṃ yogo vaidyaguṇānāṃ vijñānamauṣadhīnāṃ śāstrasahitastarkaḥ sādhanānāṃ sampratipattiḥ kālajñānaprayojanānām avyavasāyaḥ kālātipattihetūnāṃ dṛṣṭakarmatā niḥsaṃśayakarāṇām asamarthatā bhayakarāṇāṃ tadvidyasaṃbhāṣā buddhivardhanānām ācāryaḥ śāstrādhigamahetūnām āyurvedo 'mṛtānāṃ sadvacanamanuṣṭheyānām asadgrahaṇaṃ sarvāhitānāṃ sarvasaṃnyāsaḥ sukhānāmiti //
Ca, Śār., 8, 41.8 tathā sūkṣmailākilimakuṣṭhanāgaraviḍaṅgapippalīkālāgurucavyacitrakopakuñcikākalkaṃ kharavṛṣabhasya vā jīvato dakṣiṇaṃ karṇamutkṛtya dṛṣadi jarjarīkṛtya balvajakvāthādīnām āplāvanānām anyatame prakṣipyāplāvya muhūrtasthitam uddhṛtya tadāplāvanaṃ pāyayedenām /
Ca, Cik., 1, 25.2 vacāṃ viḍaṅgaṃ rajanīṃ pippalīṃ viśvabheṣajam //
Ca, Cik., 2, 9.0 viḍaṅgataṇḍulacūrṇānām āḍhakamāḍhakaṃ pippalītaṇḍulānām adhyardhāḍhakaṃ sitopalāyāḥ sarpistailamadhvāḍhakaiḥ ṣaḍbhir ekīkṛtaṃ ghṛtabhājanasthaṃ prāvṛṣi bhasmarāśāv iti sarvaṃ samānaṃ pūrveṇa yāvad āśīḥ //
Ca, Cik., 2, 10.0 yathoktaguṇānāmāmalakānāṃ sahasramārdrapalāśadroṇyāṃ sapidhānāyāṃ bāṣpam anudvamantyām āraṇyagomayāgnibhir upasvedayet tāni susvinnaśītāny uddhṛtakulakāny āpothyāḍhakena pippalīcūrṇānāmāḍhakena ca viḍaṅgataṇḍulacūrṇānām adhyardhena cāḍhakena śarkarāyā dvābhyāṃ dvābhyām āḍhakābhyāṃ tailasya madhunaḥ sarpiṣaśca saṃyojya śucau dṛḍhe ghṛtabhāvite kumbhe sthāpayed ekaviṃśatirātram ata ūrdhvaṃ prayogaḥ asya prayogādvarṣaśatam ajaram āyus tiṣṭhatīti samānaṃ pūrveṇa //
Ca, Cik., 1, 3, 3.0 karapracitānāṃ yathoktaguṇānām āmalakānāmuddhṛtāsthnāṃ śuṣkacūrṇitānāṃ punarmāghe phālgune vā māse triḥsaptakṛtvaḥ svarasaparipītānāṃ punaḥ śuṣkacūrṇīkṛtānām āḍhakam ekaṃ grāhayet atha jīvanīyānāṃ bṛṃhaṇīyānāṃ stanyajananānāṃ śukrajananānāṃ vayaḥsthāpanānāṃ ṣaḍvirecanaśatāśritīyoktānām auṣadhagaṇānāṃ candanāgurudhavatiniśakhadiraśiṃśapāsanasārāṇāṃ cāṇuśaḥ kṛttānām abhayāvibhītakapippalīvacācavyacitrakaviḍaṅgānāṃ ca samastānāmāḍhakamekaṃ daśaguṇenāmbhasā sādhayet tasminnāḍhakāvaśeṣe rase supūte tāny āmalakacūrṇāni dattvā gomayāgnibhir vaṃśavidalaśaratejanāgnibhir vā sādhayed yāvad apanayādrasasya tam anupadagdham upahṛtyāyasīṣu pātrīṣvāstīrya śoṣayet suśuṣkaṃ tat kṛṣṇājinasyopari dṛṣadi ślakṣṇapiṣṭam ayaḥsthālyāṃ nidhāpayet samyak taccūrṇam ayaś cūrṇāṣṭabhāgasamprayuktaṃ madhusarpirbhyām agnibalam abhisamīkṣya prayojayediti //
Ca, Cik., 1, 3, 46.2 viḍaṅgapippalībhyāṃ ca triphalā lavaṇena ca //
Ca, Cik., 1, 4, 14.2 mṛdvīkānāṃ viḍaṅgānāṃ vacāyāścitrakasya ca //
Amarakośa
AKośa, 2, 155.1 taṇḍulaśca kṛmighnaśca viḍaṅgaṃ puṃnapuṃsakam /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 14, 24.1 viḍaṅgaṃ nāgaraṃ kṣāraḥ kālaloharajo madhu /
AHS, Sū., 14, 25.1 vyoṣakaṭvīvarāśigruviḍaṅgātiviṣāsthirāḥ /
AHS, Sū., 15, 30.1 surasayugaphaṇijjaṃ kālamālā viḍaṅgaṃ kharabusavṛṣakarṇīkaṭphalaṃ kāsamardaḥ /
AHS, Sū., 15, 34.1 jīrakahiṅguviḍaṅgaṃ paśugandhā pañcakolakaṃ hanti /
AHS, Cikitsitasthāna, 3, 12.1 viḍaṅgaṃ nāgaraṃ rāsnā pippalī hiṅgu saindhavam /
AHS, Cikitsitasthāna, 3, 172.1 padmakaṃ triphalā vyoṣaṃ viḍaṅgaṃ devadāru ca /
AHS, Cikitsitasthāna, 4, 41.2 ghṛtakṣaudreṇa vā pathyāviḍaṅgoṣaṇapippalīḥ //
AHS, Cikitsitasthāna, 9, 104.2 vacāviḍaṅgabhūtīkadhānakāmaradāru vā //
AHS, Cikitsitasthāna, 9, 116.1 saviḍaṅgaḥ samaricaḥ sakapitthaḥ sanāgaraḥ /
AHS, Cikitsitasthāna, 10, 27.2 rāsnākṣāradvayājājīviḍaṅgaśaṭhibhir ghṛtam //
AHS, Cikitsitasthāna, 10, 47.1 droṇaṃ madhūkapuṣpāṇāṃ viḍaṅgaṃ ca tato 'rdhataḥ /
AHS, Cikitsitasthāna, 12, 7.2 lodhrābhayātoyadakaṭphalānāṃ pāṭhāviḍaṅgārjunadhanvanānām /
AHS, Cikitsitasthāna, 12, 22.2 trivṛdviḍaṅgakampillabhārgīviśvaiśca sādhayet //
AHS, Cikitsitasthāna, 14, 81.2 viḍaṅgahiṅgusindhūtthayāvaśūkaśaṭhīviḍaiḥ //
AHS, Cikitsitasthāna, 15, 16.1 viḍaṅgaṃ ca samāṃśāni dantyā bhāgatrayaṃ tathā /
AHS, Cikitsitasthāna, 15, 43.1 viḍaṅgaṃ citrako dantī cavyaṃ vyoṣaṃ ca taiḥ payaḥ /
AHS, Cikitsitasthāna, 16, 36.2 mustānyayorajaḥ pāṭhā viḍaṅgaṃ devadāru ca //
AHS, Cikitsitasthāna, 17, 2.1 nāgarātiviṣādāruviḍaṅgendrayavoṣaṇam /
AHS, Cikitsitasthāna, 19, 41.1 lākṣādantīmadhurasavarādvīpipāṭhāviḍaṅgapratyakpuṣpītrikaṭurajanīsaptaparṇāṭarūṣam /
AHS, Cikitsitasthāna, 19, 67.2 gandhopalaḥ sarjaraso viḍaṅgaṃ manaḥśilāle karavīrakatvak //
AHS, Cikitsitasthāna, 21, 50.1 vyoṣāgnimustatriphalāviḍaṅgair gugguluṃ samam /
AHS, Kalpasiddhisthāna, 2, 15.1 viḍaṅgataṇḍulavarāyāvaśūkakaṇāstrivṛt /
AHS, Kalpasiddhisthāna, 2, 17.1 viḍaṅgapippalīmūlatriphalādhānyacitrakān /
AHS, Utt., 3, 53.1 pāṭhāviḍaṅgamadhukapayasyāhiṅgudārubhiḥ /
AHS, Utt., 6, 38.2 brāhmīm aindrīṃ viḍaṅgāni vyoṣaṃ hiṅgu jaṭāṃ murām //
AHS, Utt., 35, 58.1 vacāmustaviḍaṅgāni takrakoṣṇāmbumastubhiḥ /
AHS, Utt., 37, 27.2 vacāhiṅguviḍaṅgāni saindhavaṃ gajapippalī //
AHS, Utt., 39, 18.2 yaṣṭyāhvayaṃ viḍaṅgaṃ ca cūrṇitaṃ tulayādhikam //
AHS, Utt., 39, 104.1 śuṇṭhīviḍaṅgatriphalāguḍūcī yaṣṭīharidrātibalābalāś ca /
AHS, Utt., 39, 151.1 viḍaṅgabhallātakanāgarāṇi ye 'śnanti sarpirmadhusaṃyutāni /
AHS, Utt., 39, 161.1 śilājatukṣaudraviḍaṅgasarpirlohābhayāpāradatāpyabhakṣaḥ /
Suśrutasaṃhitā
Su, Sū., 36, 7.0 sarvāṇyeva cābhinavānyanyatra madhughṛtaguḍapippalīviḍaṅgebhyaḥ //
Su, Sū., 36, 8.1 viḍaṅgaṃ pippalī kṣaudraṃ sarpiścāpyanavaṃ hitam /
Su, Sū., 37, 13.2 pūtīkaścitrakaḥ pāṭhā viḍaṅgailāhareṇavaḥ //
Su, Sū., 38, 18.1 surasāśvetasurasāphaṇijjhakārjakabhūstṛṇasugandhakasumukhakālamālakāsamardakṣavakakharapuṣpāviḍaṅgakaṭphalasurasīnirguṇḍīkulāhalondurukarṇikāphañjīprācībalakākamācyo viṣamuṣṭikaś ceti //
Su, Sū., 38, 22.1 pippalīpippalīmūlacavyacitrakaśṛṅgaveramaricahastipippalīhareṇukailājamodendrayavapāṭhājīrakasarṣapamahānimbaphalahiṅgubhārgīmadhurasātiviṣāvacāviḍaṅgāni kaṭurohiṇī ceti //
Su, Sū., 39, 3.1 madanakuṭajajīmūtakekṣvākudhāmārgavakṛtavedhanasarṣapaviḍaṅgapippalīkarañjaprapunnāḍakovidārakarbudārāriṣṭāśvagandhāvidulabandhujīvakaśvetāśaṇapuṣpībimbīvacāmṛgervāruś citrā cetyūrdhvabhāgaharāṇi /
Su, Sū., 44, 9.2 viḍaṅgasāro maricaṃ sadāru yogaḥ sasindhūdbhavamūtrayuktaḥ //
Su, Sū., 44, 24.2 kṣārakṛṣṇāviḍaṅgāni saṃcūrṇya madhusarpiṣā //
Su, Sū., 44, 54.2 vyoṣaṃ trijātakaṃ mustā viḍaṅgāmalake tathā //
Su, Sū., 44, 64.1 harītakī viḍaṅgāni saindhavaṃ nāgaraṃ trivṛt /
Su, Sū., 44, 87.2 viḍaṅgapippalīkṣāraśāṇāstisraśca cūrṇitāḥ //
Su, Sū., 46, 198.2 tiktamīṣadviṣahitaṃ viḍaṅgaṃ kṛmināśanam //
Su, Cik., 2, 82.2 padmakaṃ rodhramadhukaṃ viḍaṅgāni hareṇukām //
Su, Cik., 8, 48.2 viḍaṅgasāraṃ triphalā snuhyarkapayasī madhu //
Su, Cik., 9, 10.1 ato 'nyatamena ghṛtena snigdhasvinnasyaikāṃ dve tisraścatasraḥ pañca vā sirā vidhyet maṇḍalāni cotsannānyavalikhed abhīkṣṇaṃ pracchayed vā samudraphenaśākagojīkākodumbarikāpatrair vāvaghṛṣyālepayel lākṣāsarjarasarasāñjanaprapunnāḍāvalgujatejovatyaśvamārakārkakuṭajārevatamūlakalkair mūtrapiṣṭaiḥ pittapiṣṭair vā svarjikātutthakāsīsaviḍaṅgāgāradhūmacitrakakaṭukasudhāharidrāsaindhavakalkair vā etānyevāvāpya kṣārakalpena niḥsrute pālāśe kṣāre tato vipācya phāṇītam iva saṃjātamavatārya lepayet jyotiṣkaphalalākṣāmaricapippalīsumanaḥpatrair vā haritālamanaḥśilārkakṣīratilaśigrumaricakalkair vā svarjikākuṣṭhatutthakuṭajacitrakaviḍaṅgamaricarodhramanaḥśilākalkair vā harītakīkarañjikāviḍaṅgasiddhārthakalavaṇarocanāvalgujaharidrākalkair vā //
Su, Cik., 9, 56.1 siddhārthakān viḍaṅgāni prapunnāḍaṃ ca saṃharet /
Su, Cik., 12, 5.1 bhallātakabilvāmbupippalīmūlodakīryāvarṣābhūpunarnavācitrakaśaṭīsnuhīvaruṇakapuṣkaradantīpathyā daśapalonmitā yavakolakulatthāṃś ca prāsthikān saliladroṇe niṣkvāthya caturbhāgāvaśiṣṭe 'vatārya vacātrivṛtkampillakabhārgīniculaśuṇṭhīgajapippalīviḍaṅgarodhraśirīṣāṇāṃ bhāgair ardhapalikair ghṛtaprasthaṃ vipācayen mehaśvayathukuṣṭhagulmodarārśaḥplīhavidradhipiḍakānāṃ nāśanaṃ nāmnā dhānvantaram //
Su, Cik., 17, 41.2 bhallātakārkamaricair lavaṇottamena siddhaṃ viḍaṅgarajanīdvayacitrakaiś ca //
Su, Cik., 25, 22.1 piṣṭair viḍaṅgair athavā trivṛcchyāmārkasaṃyutaiḥ /
Su, Cik., 27, 7.1 tatra viḍaṅgataṇḍulacūrṇam āhṛtya yaṣṭīmadhukamadhuyuktaṃ yathābalaṃ śītatoyenopayuñjīta śītatoyaṃ cānupibed evam aharahar māsaṃ tadeva madhuyuktaṃ bhallātakakvāthena vā madhudrākṣākvāthayuktaṃ vā madhvāmalakarasābhyāṃ vā guḍūcīkvāthena vā evamete pañca prayogā bhavanti /
Su, Cik., 27, 8.1 viḍaṅgataṇḍulānāṃ droṇaṃ piṣṭapacane piṣṭavad upasvedya vigatakaṣāyaṃ svinnamavatārya dṛṣadi piṣṭam āyase dṛḍhe kumbhe madhūdakottaraṃ prāvṛṣi bhasmarāśāv antargṛhe caturo māsānnidadhyāt varṣāvigame coddhṛtyopasaṃskṛtaśarīraḥ sahasrasampātābhihutaṃ kṛtvā prātaḥprātar yathābalam upayuñjīta jīrṇe mudgāmalakayūṣeṇālavaṇena ghṛtavantamodanamaśnīyāt pāṃśuśayyāyāṃ śayīta tasya māsādūrdhvaṃ sarvāṅgebhyaḥ kṛmayo niṣkrāmanti tānaṇutailenābhyaktasya vaṃśavidalenāpaharet dvitīye pipīlikāstṛtīye yūkāstathaivāpaharet caturthe dantanakharomāṇyavaśīryante /
Su, Cik., 28, 6.1 brāhmīsvarasaprasthadvaye ghṛtaprasthaṃ viḍaṅgataṇḍulānāṃ kuḍavaṃ dve dve pale vacāmṛtayor dvādaśa harītakyāmalakavibhītakāni ślakṣṇapiṣṭāny āvāpyaikadhyaṃ sādhayitvā svanuguptaṃ nidadhyāt tataḥ pūrvavidhānena mātrāṃ yathābalam upayuñjīta jīrṇe payaḥ sarpirodana ityāhāraḥ pūrvavaccātra parīhāra etenordhvam adhas tiryak kṛmayo niṣkrāmanti alakṣmīr apakrāmati puṣkaravarṇaḥ sthiravayāḥ śrutanigādī trivarṣaśatāyur bhavati etadeva kuṣṭhaviṣamajvarāpasmāronmādaviṣabhūtagraheṣv anyeṣu ca mahāvyādhiṣu saṃśodhanamādiśanti //
Su, Ka., 2, 48.1 viḍaṅgaṃ candanaṃ patraṃ priyaṅgurdhyāmakaṃ tathā /
Su, Ka., 5, 85.2 śyāmāmbaṣṭhā viḍaṅgāni tathāmrāśmantakāni ca //
Su, Ka., 6, 3.1 dhavāśvakarṇaśirīṣatiniśapalāśapicumardapāṭalipāribhadrakāmrodumbarakarahāṭakārjunakakubhasarjakapītanaśleṣmātakāṅkoṭhāmalakapragrahakuṭajaśamīkapitthāśmantakārkacirabilvamahāvṛkṣāruṣkarāralumadhukamadhuśigruśākagojīmūrvābhūrjatilvakekṣurakagopaghoṇṭārimedānāṃ bhasmānyāhṛtya gavāṃ mūtreṇa kṣārakalpena parisrāvya vipacet dadyāccātra pippalīmūlataṇḍulīyakavarāṅgacocamañjiṣṭhākarañjikāhastipippalīmaricaviḍaṅgagṛhadhūmānantāsomasaralābāhlīkaguhākośāmra śvetasarṣapavaruṇalavaṇaplakṣaniculakavañjulavakrālavardhamānaputraśreṇīsaptaparṇaṭuṇṭukailavālukanāgadantyativiṣābhayābhadradārukuṣṭhaharidrāvacācūrṇāni lohānāṃ ca samabhāgāni tataḥ kṣāravadāgatapākamavatārya lohakumbhe nidadhyāt //
Su, Ka., 7, 17.2 cavyaṃ harītakī śuṇṭhī viḍaṅgaṃ pippalī madhu //
Su, Utt., 23, 4.2 ugrā kuṣṭhaṃ tīkṣṇagandhā viḍaṅgaṃ śreṣṭhaṃ nityaṃ cāvapīḍe karañjam //
Su, Utt., 24, 31.2 ubhe bale bṛhatyau ca viḍaṅgaṃ satrikaṇṭakam //
Su, Utt., 40, 43.1 viḍaṅgamabhayā pāṭhā śṛṅgaveraṃ ghanaṃ vacā /
Su, Utt., 40, 51.1 lavaṇānyatha pippalyo viḍaṅgāni harītakī /
Su, Utt., 42, 70.1 yavānīṃ ca haridrāṃ ca viḍaṅgānyamlavetasam /
Su, Utt., 43, 21.2 viḍaṅgagāḍhaṃ dhānyāmlaṃ pāyayetāpyanantaram //
Su, Utt., 43, 22.2 yavānnaṃ vitareccāsya saviḍaṅgamataḥ param //
Su, Utt., 62, 30.1 brahmīmaindrīṃ viḍaṅgāni vyoṣaṃ hiṅgu surāṃ jaṭām /
Ayurvedarasāyana
Ayurvedarasāyana zu AHS, Sū., 15, 1.2, 13.0 kṛmighnaṃ viḍaṅgam //
Ayurvedarasāyana zu AHS, Sū., 15, 1.2, 32.0 kuṭajakarañjatrapusasarṣapapippalīviḍaṅgailāpratyakpuṣpīha reṇupṛthvīkākustumbarīprapunnaṭānāṃ phalāni śāradāni ca hastiparṇyāḥ //
Aṣṭāṅganighaṇṭu
AṣṭNigh, 1, 133.1 viḍaṅgaṃ kṛmijid balyaṃ kirīṭaṃ śvetataṇḍulam /
AṣṭNigh, 1, 144.1 jīrakahiṅguviḍaṅgaṃ paśugandhā pañcakolakaṃ hanti /
Dhanvantarinighaṇṭu
DhanvNigh, 2, 12.2 īṣattiktaṃ viṣān hanti viḍaṅgaṃ kṛmināśanam //
Madanapālanighaṇṭu
MPālNigh, 2, 40.1 viḍaṅgaṃ jantuhananaṃ kṛmighnaṃ kṣudrataṇḍulā /
MPālNigh, 2, 41.1 viḍaṅgaṃ kaṭu tiktoṣṇaṃ rūkṣaṃ vahnikaraṃ laghu /
Rasahṛdayatantra
RHT, 19, 6.1 pathyāsaindhavadhātrīmaricavacāguḍaviḍaṅgarajanīnām /
RHT, 19, 19.1 mākṣikaśilājatulohacūrṇapathyākṣaviḍaṅgaghṛtamadhubhiḥ /
Rasamañjarī
RMañj, 6, 117.1 trikaṭu patramustaṃ ca viḍaṅgaṃ nāgakeśaram /
RMañj, 6, 165.2 viḍaṅgaṃ reṇukā mustā elā keśarapatrakam /
RMañj, 6, 204.1 sauvarcalaṃ viḍaṅgāni sāmudraṃ ṭaṅkaṇaṃ samam /
RMañj, 9, 53.2 yavakṣāraṃ viḍaṅgaṃ ca guḍūcī ca hareṇukā //
Rasaratnasamuccaya
RRS, 13, 65.2 śilā hiṅgu viḍaṅgaṃ ca maricaṃ kuṣṭhasaindhavam /
RRS, 15, 77.1 vacāhiṅguviḍaṅgāni saindhavaṃ jīranāgaram /
RRS, 15, 79.2 bilvamajjāviḍaṅgāni pathyā tulyaṃ vicūrṇayet //
RRS, 16, 155.1 sauvarcalaṃ viḍaṅgāni sāmudraṃ tryūṣaṇaṃ samam /
Rasaratnākara
RRĀ, R.kh., 10, 55.1 viḍaṅgam aṣṭamaṃ cūrṇaṃ chāgamūtraiḥ samaṃ samam /
RRĀ, Ras.kh., 1, 5.2 viḍaṅgaṃ ca vacā kuṣṭhaṃ ketakīstanasaṃyutam //
RRĀ, Ras.kh., 1, 6.2 śyāmāvahniviḍaṅgāni tryūṣaṇaṃ triphalā vṛṣaḥ //
RRĀ, Ras.kh., 2, 25.1 viḍaṅgaṃ dviniśaṃ vyoṣaṃ samaṃ cūrṇaṃ prakalpayet /
Rasendracintāmaṇi
RCint, 8, 248.2 viḍaṅgamaṣṭamaṃ cūrṇaṃ chāgamūtraiḥ samaṃ samam /
Rasārṇava
RArṇ, 12, 365.1 girijatusamamabhraṃ kāntabhṛṅgaṃ viḍaṅgaṃ rasasahitasubhāvyaṃ taṇḍulairdivyamukhyaiḥ /
RArṇ, 18, 7.2 dhātrīguḍaviḍaṅgācca parāgaṃ divasatrayam //
RArṇ, 18, 14.1 śilājatukṣaudraviḍaṅgasarpirlohābhayāpāradatāpyabhakṣam /
Rājanighaṇṭu
RājNigh, Pipp., 2.1 cavyaṃ ca citrakadvandvaṃ viḍaṅgaṃ ca vacādvayam /
Sarvāṅgasundarā
SarvSund zu AHS, Sū., 15, 1.2, 11.0 kṛmighnaṃ viḍaṅgam //
SarvSund zu AHS, Sū., 15, 1.2, 24.0 atra ca madanaviśālātrapusakuṭajaviḍaṅgailāsarṣapāṇāṃ phalāni vamanakṛnti //
SarvSund zu AHS, Sū., 15, 4.2, 1.0 vellaṃ viḍaṅgam //
Ānandakanda
ĀK, 1, 6, 25.1 śyāmāvahniviḍaṅgāni vāśā tryūṣaṃ phalatrayam /
ĀK, 1, 23, 565.1 giriyutasamam abhraṃ kāntabhṛṅgaṃ viḍaṅgaṃ rasasahitavibhāvyaṃ taṇḍulair bilvamajjaiḥ /
Śyainikaśāstra
Śyainikaśāstra, 5, 75.2 dvibhāgena viḍaṅgāni kastūrīṃ caikabhāgataḥ //
Śārṅgadharasaṃhitā
ŚdhSaṃh, 2, 12, 36.1 droṇapuṣpīprasūnāni viḍaṅgam irimedakaḥ /
ŚdhSaṃh, 2, 12, 223.1 sauvarcalaṃ viḍaṅgāni sāmudraṃ tryūṣaṇaṃ samam /
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 12, 38.1, 6.0 tasyāḥ prasūnāni puṣpāṇi viḍaṅgaṃ prasiddham //
Bhāvaprakāśa
BhPr, 6, 2, 113.1 viḍaṅgaṃ kaṭu tīkṣṇoṣṇaṃ rūkṣaṃ vahnikaraṃ laghu /
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 12, 38.1, 2.0 apāmārga ūrdhvakaṇṭakaḥ malayūdugdhaṃ kāṣṭhodumbarikādugdhaṃ droṇapuṣpī prasiddhā tatpuṣpāṇi viḍaṅgam irimedo viṭkhadiraḥ cūrṇam etaccūrṇam ūrdhvordhvaṃ dīyate spaṣṭamanyat //
Mugdhāvabodhinī
MuA zu RHT, 19, 7.2, 4.0 pathyā harītakī saindhavaṃ pratītaṃ dhātrī āmalakaṃ marīcam ūṣaṇaṃ vacā ugragandhā guḍaḥ pratītaḥ viḍaṅgaṃ kṛmighnaṃ rajanī haridrā śuṇṭhīpippalyor apīti śuṇṭhī nāgaraṃ pippalī māgadhī āsāṃ auṣadhīnāṃ cūrṇaṃ tridinaṃ prayuñjīta //
MuA zu RHT, 19, 19.2, 3.0 mākṣikaṃ tāpyaṃ śilājatu prasiddhaṃ lohacūrṇaṃ māritamuṇḍasya rajaḥ pathyā harītakī akṣo vibhītakaḥ viḍaṅgaṃ kṛmighnaṃ ghṛtam ājyaṃ madhu kṣaudraṃ etaiḥ samprayuktaṃ rasaṃ kṣetrīkaraṇāya prayuñjīteti vākyārthaḥ //
Rasasaṃketakalikā
RSK, 5, 16.1 triphalā viḍaṅgasomābhallātakavahniviśvānām /
Yogaratnākara
YRā, Dh., 244.1 droṇapuṣpīprasūnāni viḍaṅgam arimedakaḥ /