Occurrences

Drāhyāyaṇaśrautasūtra
Pāraskaragṛhyasūtra
Vaitānasūtra
Avadānaśataka
Buddhacarita
Lalitavistara
Mahābhārata
Rāmāyaṇa
Saundarānanda
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Kirātārjunīya
Laṅkāvatārasūtra
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Śatakatraya
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Gītagovinda
Kathāsaritsāgara
Rasaratnasamuccaya
Rasaratnākara
Rasārṇava
Tantrāloka
Ānandakanda
Nāḍīparīkṣā
Rasārṇavakalpa
Saddharmapuṇḍarīkasūtra
Sātvatatantra

Drāhyāyaṇaśrautasūtra
DrāhŚS, 12, 1, 12.0 na vitānaṃ pṛṣṭhataḥ kurvīta //
Pāraskaragṛhyasūtra
PārGS, 3, 8, 3.0 aupāsanamaraṇyaṃ hṛtvā vitānaṃ sādhayitvā raudraṃ paśumālabheta //
Vaitānasūtra
VaitS, 1, 1, 1.1 atha vitānasya /
Avadānaśataka
AvŚat, 17, 5.6 tatas tair gāndharvikair rājāmātyapaurajanapadasahāyaiḥ sarvā śrāvastī nagarī apagatapāṣāṇaśarkarakaṭhallā gandhodakapariṣiktā nānāpuṣpāvakīrṇā vicitradhūpadhūpitā puṣpavitānamaṇḍitā /
Buddhacarita
BCar, 1, 8.2 śayyāṃ vitānopahitāṃ prapede nārīsahasrairabhinandyamānā //
BCar, 1, 17.1 śrīmadvitāne kanakojjvalāṅge vaiḍūryapāde śayane śayānam /
Lalitavistara
LalVis, 2, 2.1 tasmin mahāvimāne sukhopaviṣṭasya dvātriṃśadbhūmisahasrapratisaṃsthite vitardiniryūhatoraṇagavākṣakūṭāgāraprāsādatalasamalaṃkṛte ucchritachatradhvajapaṭākaratnakiṅkiṇījālavitānavitate māndāravamahāmāndāravapuṣpasaṃstaraṇasaṃstṛte apsarasaḥkoṭīniyutaśatasahasrasaṃgītisaṃpracalite atimuktakacampakapāṭalakovidāramucilindamahāmucilindāśokanyagrodhatindukāsanakarṇikārakeśarasālaratnavṛkṣopaśobhite hemajālasaṃchanne mahatā pūrṇakumbhopaśobhite samatalavyūhopaśobhite jyotirmālikāsumanovāte devakoṭīniyutaśatasahasrābhimukhanayanāvalokitāloke mahāvipuladharmasaṃgītisarvakāmarativegakleśacchedane vyapagatākhilakrodhapratighamānamadadarpāpanayane prītiprasādaprāmodyottaptavipulasmṛtisaṃjanane sukhopaviṣṭasya tasmin mahādharmasāṃkathye pravṛtte tebhyaścaturaśītibhyas tūryasaṃgītisahasranirnāditebhyo bodhisattvasya pūrvaśubhakarmopacayenemāḥ saṃcodanāgāthā niścaranti sma //
LalVis, 13, 15.1 bodhisattvasya khalu punarbhikṣavastasmin gṛhavarapradhāne sarvopakaraṇasamṛddhisamudite yathābhiprāyasukhavihārānukūle amarapurabhavanaprakāśe vitardiniryūhatoraṇagavākṣaharmyakūṭāgāraprāsādavarapravare sarvaratnavicitrālaṃkāravividhabhaktisuvibhakte ucchritachatradhvajapatākānekaratnakiṅkiṇījālasamalaṃkṛte anekapaṭṭadāmaśatasahasrābhipralambite nānāratnapratyupte muktāhārābhipralambite vicitrapaṭṭaratnasaṃkramopaśobhite avasaktapaṭṭamālyadāmakalāpe gandhaghaṭikānirdhūpite avaśyāyapaṭavitatavitāne sarvartukapuṣpaparamasugandhisurucirābhiprakīrṇapuṣkariṇīpuṇḍarīkanavanalinījālasaṃsthānaparibhogabahule patraguptaśukasārikakokilahaṃsamayūracakravākakunālakalaviṅkajīvajīvakādinānāvidhadvijagaṇamadhurasvaranikūjite nīlavaiḍūryamaye dharaṇītalasaṃsthānaparibhoge sarvarūpapratibhāsasaṃdarśane atṛptanayanābhiramye paramaprītiprāmodyasaṃjanane tasmin gṛhavarapradhāne 'dhyāvasato bodhisattvasyodāravaraśaraṇabhavananivāsino 'malavimalanirmalāṅgasyāmuktamālyābharaṇasya pravarasurabhigandhānulepanānuliptagātrasya śuklaśubhavimalaviśuddhanirmalavastraprāvṛtaśarīrasya anekadivyadūṣyasūkṣmasuvinyastamṛdukācilindikasukhasaṃsparśavarāṅgaracitaśayanatalābhirūḍhasya amaravadhūbhiriva sarvato 'navadyāpratikūladarśanaśubhopacāracaritasya abhirūpāntaḥpuramadhyagatasya śaṅkhabherīmṛdaṅgapaṇavatuṇavavīṇāvallakisaṃpatāḍakipalanakulasughoṣakamadhuraveṇunirnāditaghoṣarutanānātūryasaṃgītisaṃprayogapratibodhitasya ye ca nārīgaṇāḥ snigdhamadhuramanojñasvaraveṇunirnāditanirghoṣarutena bodhisattvaṃ pratisaṃbodhayanti sma teṣāṃ daśadigavasthitānāṃ buddhānāṃ bhagavatāmadhisthānena tebhyo veṇutūryaninādanirghoṣarutebhya imā bodhisattvasya saṃcodanā gāthā niścaranti sma //
LalVis, 14, 8.2 yena ca mārgeṇa bodhisattvo 'bhinirgacchati sma sa mārgaḥ siktaḥ saṃmṛṣṭo gandhodakapariṣikto muktakusumāvakīrṇo nānāgandhaghaṭikānirdhūpitaḥ pūrṇakumbhopaśobhitaḥ kadalīvṛkṣocchrito nānāvicitrapaṭavitānavitato ratnakiṅkiṇījālahārārdhahārābhipralambito 'bhūt /
Mahābhārata
MBh, 1, 176, 17.2 vitānena vicitreṇa sarvataḥ samavastṛtaḥ //
MBh, 5, 36, 23.2 tapo damo brahmavittvaṃ vitānāḥ puṇyā vivāhāḥ satatānnadānam /
MBh, 5, 193, 32.1 lājaiśca gandhaiśca tathā vitānair abhyarcitaṃ dhūpanadhūpitaṃ ca /
MBh, 6, 56, 14.2 mahāvitānāvatataprakāśam ālokya vīrāḥ sahasābhipetuḥ //
MBh, 8, 39, 5.2 śuśubhe bharataśreṣṭha vitānam iva viṣṭhitam //
MBh, 9, 23, 61.2 bhūridrumaṃ śuṣkalatāvitānaṃ bhṛśaṃ samṛddho jvalanaḥ pratāpī //
MBh, 12, 160, 33.1 tato varṣasahasrānte vitānam akarot prabhuḥ /
MBh, 13, 143, 19.2 sa devānāṃ mānuṣāṇāṃ pitṝṇāṃ tam evāhur yajñavidāṃ vitānam //
Rāmāyaṇa
Rām, Su, 1, 163.2 vitāne jīvalokasya vitate brahmanirmite //
Rām, Su, 2, 54.2 jyotsnāvitānena vitatya lokam uttiṣṭhate naikasahasraraśmiḥ //
Rām, Su, 4, 1.1 tataḥ sa madhyaṃ gatam aṃśumantaṃ jyotsnāvitānaṃ mahad udvamantam /
Rām, Su, 6, 9.1 mahī kṛtā parvatarājipūrṇā śailāḥ kṛtā vṛkṣavitānapūrṇāḥ /
Rām, Su, 6, 9.2 vṛkṣāḥ kṛtāḥ puṣpavitānapūrṇāḥ puṣpaṃ kṛtaṃ kesarapatrapūrṇam //
Rām, Su, 54, 11.1 latāvitānair vitataiḥ puṣpavadbhir alaṃkṛtam /
Saundarānanda
SaundĀ, 1, 6.2 havirdhūmavitānena yaḥ sadābhra ivābabhau //
Amarakośa
AKośa, 2, 385.1 astrī vitānamulloco dūṣyādyaṃ vastraveśmani /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 29, 60.2 khaṭvāvibandhasthagikāvitānotsaṅgagoṣphaṇāḥ //
AHS, Sū., 29, 61.8 vitānaṃ pṛthulāṅgādau tathā śirasi cerayet /
Bṛhatkathāślokasaṃgraha
BKŚS, 18, 584.1 nīlaratnaśilotsaṅge vitānāvṛtabhāskare /
Daśakumāracarita
DKCar, 2, 2, 339.1 tadupadarśitavibhāge cāvagāhya kanyāntaḥpuraṃ prajvalatsu maṇipradīpeṣu naikakrīḍākhedasuptasya parajanasya madhye mahitamahārgharatnapratyuptasiṃhākāradantapāde haṃsatūlagarbhaśayyopadhānaśālini kusumavicchuritaparyante paryaṅkatale dakṣiṇapādapārṣṇyadhobhāgānuvalitetaracaraṇāgrapṛṣṭham īṣad vivṛttamadhuragulphasaṃdhi parasparāśliṣṭajaṅghākāṇḍam ākuñcitakomalobhayajānu kiṃcid vellitorudaṇḍayugalam adhinitambasrastamuktaikabhujalatāgrapeśalam apāśrayāntanimitākuñcitetarabhujalatottānatalakarakisalayam ābhugnaśroṇimaṇḍalam atiśliṣṭacīnāṃśukāntarīyam anativalitatanutarodaram atanutaraniḥśvāsārambhakampamānakaṭhorakucakuḍmalam ātiraścīnabandhuraśirodharoddeśadṛśyamānaniṣṭaptatapanīyasūtraparyastapadmarāgarucakam ardhalakṣyādharakarṇapāśanibhṛtakuṇḍalam upariparāvṛttaśravaṇapāśaratnakarṇikākiraṇamañjarīpiñjaritaviṣayavyāviddhāśithilaśikhaṇḍabandham ātmaprabhāpaṭaladurlakṣyapāṭalottarādharavivaram gaṇḍasthalīsaṃkrāntahastapallavadarśitakarṇāvataṃsakṛtyam uparikapolādarśatalaniṣaktacitravitānapatrajātajanitaviśeṣakakriyam āmīlitalocanendīvaram avibhrāntabhrūpatākam udbhidyamānaśramajalapulakabhinnaśithilacandanatilakam ānanendusaṃmukhālakalataṃ ca viśrabdhaprasuptām atidhavalottaracchadanimagnaprāyaikapārśvatayā ciravilasanakhedaniścalāṃ śaradambhodharotsaṅgaśāyinīmiva saudāminīṃ rājakanyāmapaśyam //
DKCar, 2, 5, 3.1 kathaṃ tvidam iti mandamandam unmiṣan uparyacchacandrātapacchedakalpaṃ śuklāṃśukavitānamaikṣiṣi //
DKCar, 2, 5, 67.1 citrapaṭe cāsminn api tadupari viracitasitavitānaṃ harmyatalam tadgataṃ ca prakāmavistīrṇaṃ śaradabhrapaṭalapāṇḍuraṃ śayanam tadadhiśāyinī ca nidrālīḍhalocanā mamaiveyaṃ pratikṛtiḥ ato nūnamanaṅgena sāpi rājakanyā tāvatīṃ bhūmimāropitā //
Divyāvadāna
Divyāv, 17, 491.1 tāni vitānaṃ baddhvā gacchato 'nugacchanti tiṣṭhatastiṣṭhanti //
Divyāv, 18, 458.1 tāni ca bhagavatā dīpaṃkareṇa samyaksambuddhena tathā adhiṣṭhitāni yathā śakaṭīcakramātrāṇi vitānaṃ baddhvā vyavasthitāni //
Divyāv, 18, 461.1 tau cāpi bhagavatā tathādhiṣṭhitau yathā śakaṭīcakramātrau karṇasamīpe vitānaṃ baddhvā vyavasthitau //
Divyāv, 19, 326.1 vitānaṃ kṛtvā avasthitaḥ //
Kirātārjunīya
Kir, 3, 42.2 vitānabhūtaṃ vitataṃ pṛthivyāṃ yaśaḥ samūhann iva digvikīrṇam //
Kir, 7, 19.1 setutvaṃ dadhati payomucāṃ vitāne saṃrambhād abhipatato rathāñ javena /
Kir, 8, 56.2 saṃrejire surasarijjaladhautahārās tārāvitānataralā iva yāmavatyaḥ //
Kir, 16, 34.2 muktā vitānena balāhakānāṃ jyotīṃṣi ramyā iva digvibhāgāḥ //
Kir, 16, 62.1 atha vihitavidheyair āśu muktāvitānair asitanaganitambaśyāmabhāsāṃ ghanānām /
Kir, 17, 61.1 nīrandhraṃ parigamite kṣayaṃ pṛṣatkair bhūtānām adhipatinā śilāvitāne /
Laṅkāvatārasūtra
LAS, 2, 99.1 atha khalu mahāmatir bodhisattvo mahāsattvo bhagavantametadavocatkatamadbhagavan aṣṭottarapadaśatam bhagavānāha utpādapadam anutpādapadam nityapadamanityapadam lakṣaṇapadam alakṣaṇapadam sthityanyathātvapadam asthityanyathātvapadaṃ kṣaṇikapadam akṣaṇikapadaṃ svabhāvapadam asvabhāvapadam śūnyatāpadam aśūnyatāpadam ucchedapadam anucchedapadaṃ cittapadam acittapadam madhyamapadam amadhyamapadaṃ śāśvatapadam aśāśvatapadam pratyayapadam apratyayapadam hetupadamahetupadam kleśapadam akleśapadam tṛṣṇāpadam atṛṣṇāpadam upāyapadam anupāyapadam kauśalyapadam akauśalyapadam śuddhipadam aśuddhipadam yuktipadam ayuktipadam dṛṣṭāntapadam adṛṣṭāntapadam śiṣyapadam aśiṣyapadam gurupadam agurupadam gotrapadam agotrapadam yānatrayapadam ayānatrayapadam nirābhāsapadam anirābhāsapadam praṇidhānapadam apraṇidhānapadam trimaṇḍalapadam atrimaṇḍalapadam nimittapadam animittapadam sadasatpakṣapadam asadasatpakṣapadam ubhayapadam anubhayapadam svapratyātmāryajñānapadam asvapratyātmāryajñānapadam dṛṣṭadharmasukhapadam adṛṣṭadharmasukhapadam kṣetrapadam akṣetrapadam aṇupadam anaṇupadam jalapadam ajalapadam dhanvapadam adhanvapadam bhūtapadam abhūtapadam saṃkhyāgaṇitapadam asaṃkhyāgaṇitapadam abhijñāpadam anabhijñāpadam khedapadam akhedapadam ghanapadam aghanapadam śilpakalāvidyāpadam aśilpakalāvidyāpadam vāyupadam avāyupadam bhūmipadam abhūmipadam cintyapadam acintyapadam prajñaptipadam aprajñaptipadam svabhāvapadam asvabhāvapadam skandhapadam askandhapadam sattvapadam asattvapadam buddhipadam abuddhipadam nirvāṇapadam anirvāṇapadam jñeyapadamajñeyapadam tīrthyapadam atīrthyapadam ḍamarapadam aḍamarapadam māyāpadam amāyāpadam svapnapadamasvapnapadam marīcipadam amarīcipadam bimbapadam abimbapadam cakrapadam acakrapadam gandharvapadam agandharvapadam devapadamadevapadam annapānapadamanannapānapadam maithunapadam amaithunapadam dṛṣṭapadam adṛṣṭapadam pāramitāpadam apāramitāpadam śīlapadam aśīlapadam somabhāskaranakṣatrapadam asomabhāskaranakṣatrapadam satyapadamasatyapadam phalapadam aphalapadam nirodhapadam anirodhapadam nirodhavyutthānapadam anirodhavyutthānapadam cikitsāpadam acikitsāpadam lakṣaṇapadam alakṣaṇapadam aṅgapadam anaṅgapadam kalāvidyāpadam akalāvidyāpadam dhyānapadamadhyānapadam bhrāntipadam abhrāntipadam dṛśyapadam adṛśyapadam rakṣyapadam arakṣyapadam vaṃśapadam avaṃśapadam ṛṣipadam anarṣipadam rājyapadam arājyapadam grahaṇapadam agrahaṇapadam ratnapadam aratnapadam vyākaraṇapadam avyākaraṇapadam icchantikapadam anicchantikapadam strīpuṃnapuṃsakapadam astrīpuṃnapuṃsakapadam rasapadamarasapadam kriyāpadam akriyāpadam dehapadamadehapadam tarkapadam atarkapadam calapadam acalapadam indriyapadam anindriyapadam saṃskṛtapadam asaṃskṛtapadam hetuphalapadamahetuphalapadam kaniṣṭhapadamakaniṣṭhapadam ṛtupadam anṛtupadam drumagulmalatāvitānapadam adrumagulmalatāvitānapadam vaicitryapadam avaicitryapadaṃ deśanāvatārapadam adeśanāvatārapadam vinayapadam avinayapadaṃ bhikṣupadam abhikṣupadam adhiṣṭhānapadam anādhadhiṣṭhānapadam akṣarapadam anakṣarapadam /
LAS, 2, 99.1 atha khalu mahāmatir bodhisattvo mahāsattvo bhagavantametadavocatkatamadbhagavan aṣṭottarapadaśatam bhagavānāha utpādapadam anutpādapadam nityapadamanityapadam lakṣaṇapadam alakṣaṇapadam sthityanyathātvapadam asthityanyathātvapadaṃ kṣaṇikapadam akṣaṇikapadaṃ svabhāvapadam asvabhāvapadam śūnyatāpadam aśūnyatāpadam ucchedapadam anucchedapadaṃ cittapadam acittapadam madhyamapadam amadhyamapadaṃ śāśvatapadam aśāśvatapadam pratyayapadam apratyayapadam hetupadamahetupadam kleśapadam akleśapadam tṛṣṇāpadam atṛṣṇāpadam upāyapadam anupāyapadam kauśalyapadam akauśalyapadam śuddhipadam aśuddhipadam yuktipadam ayuktipadam dṛṣṭāntapadam adṛṣṭāntapadam śiṣyapadam aśiṣyapadam gurupadam agurupadam gotrapadam agotrapadam yānatrayapadam ayānatrayapadam nirābhāsapadam anirābhāsapadam praṇidhānapadam apraṇidhānapadam trimaṇḍalapadam atrimaṇḍalapadam nimittapadam animittapadam sadasatpakṣapadam asadasatpakṣapadam ubhayapadam anubhayapadam svapratyātmāryajñānapadam asvapratyātmāryajñānapadam dṛṣṭadharmasukhapadam adṛṣṭadharmasukhapadam kṣetrapadam akṣetrapadam aṇupadam anaṇupadam jalapadam ajalapadam dhanvapadam adhanvapadam bhūtapadam abhūtapadam saṃkhyāgaṇitapadam asaṃkhyāgaṇitapadam abhijñāpadam anabhijñāpadam khedapadam akhedapadam ghanapadam aghanapadam śilpakalāvidyāpadam aśilpakalāvidyāpadam vāyupadam avāyupadam bhūmipadam abhūmipadam cintyapadam acintyapadam prajñaptipadam aprajñaptipadam svabhāvapadam asvabhāvapadam skandhapadam askandhapadam sattvapadam asattvapadam buddhipadam abuddhipadam nirvāṇapadam anirvāṇapadam jñeyapadamajñeyapadam tīrthyapadam atīrthyapadam ḍamarapadam aḍamarapadam māyāpadam amāyāpadam svapnapadamasvapnapadam marīcipadam amarīcipadam bimbapadam abimbapadam cakrapadam acakrapadam gandharvapadam agandharvapadam devapadamadevapadam annapānapadamanannapānapadam maithunapadam amaithunapadam dṛṣṭapadam adṛṣṭapadam pāramitāpadam apāramitāpadam śīlapadam aśīlapadam somabhāskaranakṣatrapadam asomabhāskaranakṣatrapadam satyapadamasatyapadam phalapadam aphalapadam nirodhapadam anirodhapadam nirodhavyutthānapadam anirodhavyutthānapadam cikitsāpadam acikitsāpadam lakṣaṇapadam alakṣaṇapadam aṅgapadam anaṅgapadam kalāvidyāpadam akalāvidyāpadam dhyānapadamadhyānapadam bhrāntipadam abhrāntipadam dṛśyapadam adṛśyapadam rakṣyapadam arakṣyapadam vaṃśapadam avaṃśapadam ṛṣipadam anarṣipadam rājyapadam arājyapadam grahaṇapadam agrahaṇapadam ratnapadam aratnapadam vyākaraṇapadam avyākaraṇapadam icchantikapadam anicchantikapadam strīpuṃnapuṃsakapadam astrīpuṃnapuṃsakapadam rasapadamarasapadam kriyāpadam akriyāpadam dehapadamadehapadam tarkapadam atarkapadam calapadam acalapadam indriyapadam anindriyapadam saṃskṛtapadam asaṃskṛtapadam hetuphalapadamahetuphalapadam kaniṣṭhapadamakaniṣṭhapadam ṛtupadam anṛtupadam drumagulmalatāvitānapadam adrumagulmalatāvitānapadam vaicitryapadam avaicitryapadaṃ deśanāvatārapadam adeśanāvatārapadam vinayapadam avinayapadaṃ bhikṣupadam abhikṣupadam adhiṣṭhānapadam anādhadhiṣṭhānapadam akṣarapadam anakṣarapadam /
Liṅgapurāṇa
LiPur, 1, 8, 84.1 nānāpuṣpasamākīrṇe vitānopari śobhite /
LiPur, 1, 77, 83.1 alaṃkṛtya vitānādyaiś chatrair vāpi manoramaiḥ /
LiPur, 1, 77, 84.2 muktādāmair vitānānte lambitastu sitairdhvajaiḥ //
LiPur, 1, 84, 47.2 vitānadhvajavastrādyairdhātubhiś ca nivedayet //
LiPur, 1, 84, 49.1 vitānadhvajavastrādyairdhātubhiś ca nivedayet /
LiPur, 1, 84, 53.1 śṛṅgaiścaturbhiḥ saṃyuktaṃ vitānacchatraśobhitam /
LiPur, 1, 92, 22.1 phullotpalāṃbujavitānasahasrayuktaṃ toyāśayaiḥ samanuśobhitadevamārgam /
LiPur, 2, 21, 1.3 alaṃkṛtya vitānādyairīśvarāvāhanakṣamām //
LiPur, 2, 28, 24.1 aṣṭamaṅgalasaṃyuktaṃ vitānopariśobhitam /
LiPur, 2, 28, 36.1 vitānenopari chādya dṛḍhaṃ samyakprayojayet /
LiPur, 2, 28, 37.1 tulāmadhye vitānena tulayā lambake tathā /
LiPur, 2, 47, 17.1 dhūpadīpasamopetaṃ vitānavitatāṃbaram /
LiPur, 2, 50, 46.1 bhūtale darpaṇaprakhye vitānopari śobhite /
Matsyapurāṇa
MPur, 8, 3.1 nakṣatratārādvijavṛkṣagulmalatāvitānasya ca rukmagarbhaḥ /
MPur, 23, 12.2 tejovitānādabhavadbhuvi divyauṣadhīgaṇaḥ //
MPur, 56, 9.2 dadyātsamāpte dadhyannaṃ vitānadhvajacāmaram //
MPur, 66, 14.1 devyā vitānaṃ ghaṇṭāṃ ca sitanetre payasvinīm /
MPur, 139, 25.1 tamāṃsi naiśāni drutaṃ nihatya jyotsnāvitānena jagadvitatya /
MPur, 139, 46.1 candro'tha kundakusumākarahāravarṇo jyotsnāvitānarahito 'bhrasamānavarṇaḥ /
MPur, 148, 101.2 viśālavastrāṃśuvitānabhūṣitaḥ prakīrṇakeyūrabhujāgramaṇḍalaḥ /
MPur, 154, 471.2 suprakaṭā samadṛśyata kācit svābharaṇāṃśuvitānavigūḍhā //
MPur, 154, 586.1 kamanīyacalallolavitānācchāditāmbaram /
MPur, 161, 49.2 latāvitānasaṃchannā nadīṣu ca saraḥsu ca //
MPur, 171, 44.1 haviṣyaṃ ca vitānaṃ ca vidhānaśamitāvapi /
Suśrutasaṃhitā
Su, Sū., 18, 17.1 tatra kośadāmasvastikānuvellitapratolīmaṇḍalasthagikāyamakakhaṭvācīnavibandhavitānagophaṇāḥ pañcāṅgī ceti caturdaśa bandhaviśeṣāḥ /
Su, Sū., 18, 18.1 tatra kośam aṅguṣṭhāṅguliparvasu vidadhyāt dāma saṃbādhe 'ṅge sandhikūrcakabhrūstanāntaratalakarṇeṣu svastikam anuvellitaṃ tu śākhāsu grīvāmeḍhrayoḥ pratolīṃ vṛtte 'ṅge maṇḍalam aṅguṣṭhāṅgulimeḍhrāgreṣu sthagikāṃ yamalavraṇayor yamakaṃ hanuśaṅkhagaṇḍeṣu khaṭvām apāṅgayoścīnaṃ pṛṣṭhodaroraḥsu vibandhaṃ mūrdhani vitānaṃ cibukanāsauṣṭhāṃsabastiṣu gophaṇāṃ jatruṇa ūrdhvaṃ pañcāṅgīmiti yo vā yasmin śarīrapradeśe suniviṣṭo bhavati taṃ tasmin vidadhyāt //
Su, Ka., 1, 13.1 vikakṣasṛṣṭasaṃsṛṣṭaṃ savitānaṃ kṛtārcanam /
Śatakatraya
ŚTr, 2, 86.2 apy ete navapāṭalāparimalaprāgbhārapāṭaccarā vāntiklāntivitānatānavakṛtaḥ śrīkhaṇḍaśailānilāḥ //
ŚTr, 3, 36.1 bhogā meghavitānamadhyavilasatsaudāminīcañcalā āyur vāyuvighaṭṭitābjapaṭalīlīnāmbuvad bhaṅguram /
ŚTr, 3, 100.1 mahāśayyā pṛthvī vipulam upadhānaṃ bhujalatāṃ vitānaṃ cākāśaṃ vyajanam anukūlo 'yam anilaḥ /
Bhāgavatapurāṇa
BhāgPur, 1, 17, 33.2 brahmāvarte yatra yajanti yajñairyajñeśvaraṃ yajñavitānavijñāḥ //
BhāgPur, 2, 1, 37.2 nānābhidhābhījyagaṇopapanno dravyātmakaḥ karma vitānayogaḥ //
BhāgPur, 3, 1, 33.2 yā vai svagarbheṇa dadhāra devaṃ trayī yathā yajñavitānam artham //
BhāgPur, 3, 7, 30.1 yajñasya ca vitānāni yogasya ca pathaḥ prabho /
BhāgPur, 3, 9, 34.1 nānākarmavitānena prajā bahvīḥ sisṛkṣataḥ /
BhāgPur, 3, 13, 26.1 teṣāṃ satāṃ vedavitānamūrtir brahmāvadhāryātmaguṇānuvādam /
BhāgPur, 3, 16, 8.1 nāhaṃ tathādmi yajamānahavir vitāne ścyotadghṛtaplutam adan hutabhuṅmukhena /
BhāgPur, 3, 25, 32.1 tattvāmnāyaṃ yat pravadanti sāṃkhyaṃ provāca vai bhaktivitānayogam //
BhāgPur, 3, 26, 52.3 yatra lokavitāno 'yaṃ rūpaṃ bhagavato hareḥ //
BhāgPur, 11, 12, 21.1 yasminn idaṃ protam aśeṣam otaṃ paṭo yathā tantuvitānasaṃsthaḥ /
Bhāratamañjarī
BhāMañj, 1, 1282.1 nijakāntivitānena saṃdehitavibhūṣaṇām /
BhāMañj, 1, 1333.1 yājakāstasya bahubhirvitānaiḥ karmavistare /
BhāMañj, 1, 1397.2 haṭhavidhuritalokaḥ kiṃca saṃkocya khaṇḍairvijayaśaravitānairvṛṣṭimākhaṇḍalasya //
BhāMañj, 5, 311.2 maṇikanakavitānālaṃkṛte rājamārge vapuramṛtamanojñaṃ kaiṭabhārerbabhāse //
BhāMañj, 5, 323.2 nijaprabhāvitānena sevyamānā ivāgninā //
BhāMañj, 13, 1393.2 vitānālambimandāradāmni svacchottaracchade //
Garuḍapurāṇa
GarPur, 1, 48, 20.1 puṣpair vitānair bahulair ādivarṇābhimantritāḥ /
Gītagovinda
GītGov, 2, 29.1 caraṇaraṇitamaṇinūpurayā paripūritasuratavitānam /
GītGov, 5, 8.1 vasati vipinavitāne tyajati lalitadhāma /
Kathāsaritsāgara
KSS, 1, 8, 4.2 nirantaramabhūttatra savitānamivāmbaram //
Rasaratnasamuccaya
RRS, 6, 15.1 dhvajachattravitānāḍhyaṃ puṣpamālāvilambitam /
Rasaratnākara
RRĀ, V.kh., 1, 26.2 dhvajachattravitānāḍhyaṃ puṣpamālāvilambitam //
Rasārṇava
RArṇ, 12, 144.2 vallīvitānabahulā hemavarṇaphalā śubhā //
Tantrāloka
TĀ, 1, 7.1 rāgāruṇāṃ granthibilāvakīrṇaṃ yo jālamātānavitānavṛtti /
Ānandakanda
ĀK, 1, 19, 137.1 puṣpamālāviracitavitānapariśobhite /
ĀK, 1, 23, 365.2 vallīvitānabahulā hemavarṇaphalā śubhā //
Nāḍīparīkṣā
Nāḍīparīkṣā, 1, 89.1 śānte nāḍīvitāne śamanamupagate cendriyāṇāṃ pracāre sūkṣme vānuṣṇarūpāṃ vikṛtimupagate sarvathā śītabhāve /
Rasārṇavakalpa
RAK, 1, 173.2 vallīvitānabahulā hemavarṇaphalā śubhā //
Saddharmapuṇḍarīkasūtra
SDhPS, 4, 36.1 atha khalu bhagavan sa tasya daridrapuruṣasya pitā svake niveśanadvāre mahatyā brāhmaṇakṣatriyaviṭśūdrapariṣadā parivṛtaḥ puraskṛto mahāsiṃhāsane sapādapīṭhe suvarṇarūpyapratimaṇḍite upaviṣṭo hiraṇyakoṭīśatasahasrairvyavahāraṃ kurvan vālavyajanena vījyamāno vitatavitāne pṛthivīpradeśe muktakusumābhikīrṇe ratnadāmābhipralambite mahatyarddhyopaviṣṭaḥ syāt //
SDhPS, 11, 32.1 tāni ca buddhakṣetrāṇi sphaṭikamayāni saṃdṛśyante sma ratnavṛkṣaiśca citrāṇi saṃdṛśyante sma dūṣyapaṭṭadāmasamalaṃkṛtāni bahubodhisattvaśatasahasraparipūrṇāni vitānavitatāni saptaratnahemajālapraticchannāni //
SDhPS, 11, 58.1 samantādaṣṭabhyo digbhyo viṃśatibuddhakṣetrakoṭīnayutaśatasahasrāṇi sarvāṇi vaiḍūryamayāni saptaratnahemajālasaṃchannāni kiṅkiṇījālālaṃkṛtāni māndāravamahāmāndāravapuṣpasaṃstīrṇāni divyavitānavitatāni divyapuṣpadāmābhipralambitāni divyagandhadhūpanadhūpitāni //
SDhPS, 11, 67.1 tānyapi buddhakṣetrāṇi vaiḍūryamayāni saptaratnahemajālapraticchannāni kiṅkiṇījālālaṃkṛtāni māndāravamahāmāndāravapuṣpasaṃstīrṇāni divyavitānavitatāni divyapuṣpadāmābhipralambitāni divyagandhadhūpanadhūpitāni ratnavṛkṣopaśobhitāni //
Sātvatatantra
SātT, 2, 72.1 yogeśvaro divi divaspatiśakramitro yogād ameyavapuṣā sa vitānatulyaḥ /
SātT, 2, 73.1 ante 'ntare karaṇakarmavitānatantūn vistārayiṣyati jagaddhitakāmaśīlaḥ /