Occurrences

Avadānaśataka
Buddhacarita
Lalitavistara
Mahābhārata
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Kirātārjunīya
Laṅkāvatārasūtra
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Śatakatraya
Bhāgavatapurāṇa
Bhāratamañjarī
Rasaratnasamuccaya
Rasaratnākara
Rasārṇava
Tantrāloka
Ānandakanda
Rasārṇavakalpa
Saddharmapuṇḍarīkasūtra
Sātvatatantra

Avadānaśataka
AvŚat, 17, 5.6 tatas tair gāndharvikair rājāmātyapaurajanapadasahāyaiḥ sarvā śrāvastī nagarī apagatapāṣāṇaśarkarakaṭhallā gandhodakapariṣiktā nānāpuṣpāvakīrṇā vicitradhūpadhūpitā puṣpavitānamaṇḍitā /
Buddhacarita
BCar, 1, 8.2 śayyāṃ vitānopahitāṃ prapede nārīsahasrairabhinandyamānā //
Lalitavistara
LalVis, 2, 2.1 tasmin mahāvimāne sukhopaviṣṭasya dvātriṃśadbhūmisahasrapratisaṃsthite vitardiniryūhatoraṇagavākṣakūṭāgāraprāsādatalasamalaṃkṛte ucchritachatradhvajapaṭākaratnakiṅkiṇījālavitānavitate māndāravamahāmāndāravapuṣpasaṃstaraṇasaṃstṛte apsarasaḥkoṭīniyutaśatasahasrasaṃgītisaṃpracalite atimuktakacampakapāṭalakovidāramucilindamahāmucilindāśokanyagrodhatindukāsanakarṇikārakeśarasālaratnavṛkṣopaśobhite hemajālasaṃchanne mahatā pūrṇakumbhopaśobhite samatalavyūhopaśobhite jyotirmālikāsumanovāte devakoṭīniyutaśatasahasrābhimukhanayanāvalokitāloke mahāvipuladharmasaṃgītisarvakāmarativegakleśacchedane vyapagatākhilakrodhapratighamānamadadarpāpanayane prītiprasādaprāmodyottaptavipulasmṛtisaṃjanane sukhopaviṣṭasya tasmin mahādharmasāṃkathye pravṛtte tebhyaścaturaśītibhyas tūryasaṃgītisahasranirnāditebhyo bodhisattvasya pūrvaśubhakarmopacayenemāḥ saṃcodanāgāthā niścaranti sma //
LalVis, 14, 8.2 yena ca mārgeṇa bodhisattvo 'bhinirgacchati sma sa mārgaḥ siktaḥ saṃmṛṣṭo gandhodakapariṣikto muktakusumāvakīrṇo nānāgandhaghaṭikānirdhūpitaḥ pūrṇakumbhopaśobhitaḥ kadalīvṛkṣocchrito nānāvicitrapaṭavitānavitato ratnakiṅkiṇījālahārārdhahārābhipralambito 'bhūt /
Mahābhārata
MBh, 6, 56, 14.2 mahāvitānāvatataprakāśam ālokya vīrāḥ sahasābhipetuḥ //
Rāmāyaṇa
Rām, Su, 6, 9.1 mahī kṛtā parvatarājipūrṇā śailāḥ kṛtā vṛkṣavitānapūrṇāḥ /
Rām, Su, 6, 9.2 vṛkṣāḥ kṛtāḥ puṣpavitānapūrṇāḥ puṣpaṃ kṛtaṃ kesarapatrapūrṇam //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 29, 60.2 khaṭvāvibandhasthagikāvitānotsaṅgagoṣphaṇāḥ //
Bṛhatkathāślokasaṃgraha
BKŚS, 18, 584.1 nīlaratnaśilotsaṅge vitānāvṛtabhāskare /
Daśakumāracarita
DKCar, 2, 2, 339.1 tadupadarśitavibhāge cāvagāhya kanyāntaḥpuraṃ prajvalatsu maṇipradīpeṣu naikakrīḍākhedasuptasya parajanasya madhye mahitamahārgharatnapratyuptasiṃhākāradantapāde haṃsatūlagarbhaśayyopadhānaśālini kusumavicchuritaparyante paryaṅkatale dakṣiṇapādapārṣṇyadhobhāgānuvalitetaracaraṇāgrapṛṣṭham īṣad vivṛttamadhuragulphasaṃdhi parasparāśliṣṭajaṅghākāṇḍam ākuñcitakomalobhayajānu kiṃcid vellitorudaṇḍayugalam adhinitambasrastamuktaikabhujalatāgrapeśalam apāśrayāntanimitākuñcitetarabhujalatottānatalakarakisalayam ābhugnaśroṇimaṇḍalam atiśliṣṭacīnāṃśukāntarīyam anativalitatanutarodaram atanutaraniḥśvāsārambhakampamānakaṭhorakucakuḍmalam ātiraścīnabandhuraśirodharoddeśadṛśyamānaniṣṭaptatapanīyasūtraparyastapadmarāgarucakam ardhalakṣyādharakarṇapāśanibhṛtakuṇḍalam upariparāvṛttaśravaṇapāśaratnakarṇikākiraṇamañjarīpiñjaritaviṣayavyāviddhāśithilaśikhaṇḍabandham ātmaprabhāpaṭaladurlakṣyapāṭalottarādharavivaram gaṇḍasthalīsaṃkrāntahastapallavadarśitakarṇāvataṃsakṛtyam uparikapolādarśatalaniṣaktacitravitānapatrajātajanitaviśeṣakakriyam āmīlitalocanendīvaram avibhrāntabhrūpatākam udbhidyamānaśramajalapulakabhinnaśithilacandanatilakam ānanendusaṃmukhālakalataṃ ca viśrabdhaprasuptām atidhavalottaracchadanimagnaprāyaikapārśvatayā ciravilasanakhedaniścalāṃ śaradambhodharotsaṅgaśāyinīmiva saudāminīṃ rājakanyāmapaśyam //
Kirātārjunīya
Kir, 3, 42.2 vitānabhūtaṃ vitataṃ pṛthivyāṃ yaśaḥ samūhann iva digvikīrṇam //
Kir, 8, 56.2 saṃrejire surasarijjaladhautahārās tārāvitānataralā iva yāmavatyaḥ //
Laṅkāvatārasūtra
LAS, 2, 99.1 atha khalu mahāmatir bodhisattvo mahāsattvo bhagavantametadavocatkatamadbhagavan aṣṭottarapadaśatam bhagavānāha utpādapadam anutpādapadam nityapadamanityapadam lakṣaṇapadam alakṣaṇapadam sthityanyathātvapadam asthityanyathātvapadaṃ kṣaṇikapadam akṣaṇikapadaṃ svabhāvapadam asvabhāvapadam śūnyatāpadam aśūnyatāpadam ucchedapadam anucchedapadaṃ cittapadam acittapadam madhyamapadam amadhyamapadaṃ śāśvatapadam aśāśvatapadam pratyayapadam apratyayapadam hetupadamahetupadam kleśapadam akleśapadam tṛṣṇāpadam atṛṣṇāpadam upāyapadam anupāyapadam kauśalyapadam akauśalyapadam śuddhipadam aśuddhipadam yuktipadam ayuktipadam dṛṣṭāntapadam adṛṣṭāntapadam śiṣyapadam aśiṣyapadam gurupadam agurupadam gotrapadam agotrapadam yānatrayapadam ayānatrayapadam nirābhāsapadam anirābhāsapadam praṇidhānapadam apraṇidhānapadam trimaṇḍalapadam atrimaṇḍalapadam nimittapadam animittapadam sadasatpakṣapadam asadasatpakṣapadam ubhayapadam anubhayapadam svapratyātmāryajñānapadam asvapratyātmāryajñānapadam dṛṣṭadharmasukhapadam adṛṣṭadharmasukhapadam kṣetrapadam akṣetrapadam aṇupadam anaṇupadam jalapadam ajalapadam dhanvapadam adhanvapadam bhūtapadam abhūtapadam saṃkhyāgaṇitapadam asaṃkhyāgaṇitapadam abhijñāpadam anabhijñāpadam khedapadam akhedapadam ghanapadam aghanapadam śilpakalāvidyāpadam aśilpakalāvidyāpadam vāyupadam avāyupadam bhūmipadam abhūmipadam cintyapadam acintyapadam prajñaptipadam aprajñaptipadam svabhāvapadam asvabhāvapadam skandhapadam askandhapadam sattvapadam asattvapadam buddhipadam abuddhipadam nirvāṇapadam anirvāṇapadam jñeyapadamajñeyapadam tīrthyapadam atīrthyapadam ḍamarapadam aḍamarapadam māyāpadam amāyāpadam svapnapadamasvapnapadam marīcipadam amarīcipadam bimbapadam abimbapadam cakrapadam acakrapadam gandharvapadam agandharvapadam devapadamadevapadam annapānapadamanannapānapadam maithunapadam amaithunapadam dṛṣṭapadam adṛṣṭapadam pāramitāpadam apāramitāpadam śīlapadam aśīlapadam somabhāskaranakṣatrapadam asomabhāskaranakṣatrapadam satyapadamasatyapadam phalapadam aphalapadam nirodhapadam anirodhapadam nirodhavyutthānapadam anirodhavyutthānapadam cikitsāpadam acikitsāpadam lakṣaṇapadam alakṣaṇapadam aṅgapadam anaṅgapadam kalāvidyāpadam akalāvidyāpadam dhyānapadamadhyānapadam bhrāntipadam abhrāntipadam dṛśyapadam adṛśyapadam rakṣyapadam arakṣyapadam vaṃśapadam avaṃśapadam ṛṣipadam anarṣipadam rājyapadam arājyapadam grahaṇapadam agrahaṇapadam ratnapadam aratnapadam vyākaraṇapadam avyākaraṇapadam icchantikapadam anicchantikapadam strīpuṃnapuṃsakapadam astrīpuṃnapuṃsakapadam rasapadamarasapadam kriyāpadam akriyāpadam dehapadamadehapadam tarkapadam atarkapadam calapadam acalapadam indriyapadam anindriyapadam saṃskṛtapadam asaṃskṛtapadam hetuphalapadamahetuphalapadam kaniṣṭhapadamakaniṣṭhapadam ṛtupadam anṛtupadam drumagulmalatāvitānapadam adrumagulmalatāvitānapadam vaicitryapadam avaicitryapadaṃ deśanāvatārapadam adeśanāvatārapadam vinayapadam avinayapadaṃ bhikṣupadam abhikṣupadam adhiṣṭhānapadam anādhadhiṣṭhānapadam akṣarapadam anakṣarapadam /
LAS, 2, 99.1 atha khalu mahāmatir bodhisattvo mahāsattvo bhagavantametadavocatkatamadbhagavan aṣṭottarapadaśatam bhagavānāha utpādapadam anutpādapadam nityapadamanityapadam lakṣaṇapadam alakṣaṇapadam sthityanyathātvapadam asthityanyathātvapadaṃ kṣaṇikapadam akṣaṇikapadaṃ svabhāvapadam asvabhāvapadam śūnyatāpadam aśūnyatāpadam ucchedapadam anucchedapadaṃ cittapadam acittapadam madhyamapadam amadhyamapadaṃ śāśvatapadam aśāśvatapadam pratyayapadam apratyayapadam hetupadamahetupadam kleśapadam akleśapadam tṛṣṇāpadam atṛṣṇāpadam upāyapadam anupāyapadam kauśalyapadam akauśalyapadam śuddhipadam aśuddhipadam yuktipadam ayuktipadam dṛṣṭāntapadam adṛṣṭāntapadam śiṣyapadam aśiṣyapadam gurupadam agurupadam gotrapadam agotrapadam yānatrayapadam ayānatrayapadam nirābhāsapadam anirābhāsapadam praṇidhānapadam apraṇidhānapadam trimaṇḍalapadam atrimaṇḍalapadam nimittapadam animittapadam sadasatpakṣapadam asadasatpakṣapadam ubhayapadam anubhayapadam svapratyātmāryajñānapadam asvapratyātmāryajñānapadam dṛṣṭadharmasukhapadam adṛṣṭadharmasukhapadam kṣetrapadam akṣetrapadam aṇupadam anaṇupadam jalapadam ajalapadam dhanvapadam adhanvapadam bhūtapadam abhūtapadam saṃkhyāgaṇitapadam asaṃkhyāgaṇitapadam abhijñāpadam anabhijñāpadam khedapadam akhedapadam ghanapadam aghanapadam śilpakalāvidyāpadam aśilpakalāvidyāpadam vāyupadam avāyupadam bhūmipadam abhūmipadam cintyapadam acintyapadam prajñaptipadam aprajñaptipadam svabhāvapadam asvabhāvapadam skandhapadam askandhapadam sattvapadam asattvapadam buddhipadam abuddhipadam nirvāṇapadam anirvāṇapadam jñeyapadamajñeyapadam tīrthyapadam atīrthyapadam ḍamarapadam aḍamarapadam māyāpadam amāyāpadam svapnapadamasvapnapadam marīcipadam amarīcipadam bimbapadam abimbapadam cakrapadam acakrapadam gandharvapadam agandharvapadam devapadamadevapadam annapānapadamanannapānapadam maithunapadam amaithunapadam dṛṣṭapadam adṛṣṭapadam pāramitāpadam apāramitāpadam śīlapadam aśīlapadam somabhāskaranakṣatrapadam asomabhāskaranakṣatrapadam satyapadamasatyapadam phalapadam aphalapadam nirodhapadam anirodhapadam nirodhavyutthānapadam anirodhavyutthānapadam cikitsāpadam acikitsāpadam lakṣaṇapadam alakṣaṇapadam aṅgapadam anaṅgapadam kalāvidyāpadam akalāvidyāpadam dhyānapadamadhyānapadam bhrāntipadam abhrāntipadam dṛśyapadam adṛśyapadam rakṣyapadam arakṣyapadam vaṃśapadam avaṃśapadam ṛṣipadam anarṣipadam rājyapadam arājyapadam grahaṇapadam agrahaṇapadam ratnapadam aratnapadam vyākaraṇapadam avyākaraṇapadam icchantikapadam anicchantikapadam strīpuṃnapuṃsakapadam astrīpuṃnapuṃsakapadam rasapadamarasapadam kriyāpadam akriyāpadam dehapadamadehapadam tarkapadam atarkapadam calapadam acalapadam indriyapadam anindriyapadam saṃskṛtapadam asaṃskṛtapadam hetuphalapadamahetuphalapadam kaniṣṭhapadamakaniṣṭhapadam ṛtupadam anṛtupadam drumagulmalatāvitānapadam adrumagulmalatāvitānapadam vaicitryapadam avaicitryapadaṃ deśanāvatārapadam adeśanāvatārapadam vinayapadam avinayapadaṃ bhikṣupadam abhikṣupadam adhiṣṭhānapadam anādhadhiṣṭhānapadam akṣarapadam anakṣarapadam /
Liṅgapurāṇa
LiPur, 1, 8, 84.1 nānāpuṣpasamākīrṇe vitānopari śobhite /
LiPur, 1, 77, 83.1 alaṃkṛtya vitānādyaiś chatrair vāpi manoramaiḥ /
LiPur, 1, 77, 84.2 muktādāmair vitānānte lambitastu sitairdhvajaiḥ //
LiPur, 1, 84, 47.2 vitānadhvajavastrādyairdhātubhiś ca nivedayet //
LiPur, 1, 84, 49.1 vitānadhvajavastrādyairdhātubhiś ca nivedayet /
LiPur, 1, 84, 53.1 śṛṅgaiścaturbhiḥ saṃyuktaṃ vitānacchatraśobhitam /
LiPur, 1, 92, 22.1 phullotpalāṃbujavitānasahasrayuktaṃ toyāśayaiḥ samanuśobhitadevamārgam /
LiPur, 2, 21, 1.3 alaṃkṛtya vitānādyairīśvarāvāhanakṣamām //
LiPur, 2, 28, 24.1 aṣṭamaṅgalasaṃyuktaṃ vitānopariśobhitam /
LiPur, 2, 47, 17.1 dhūpadīpasamopetaṃ vitānavitatāṃbaram /
LiPur, 2, 50, 46.1 bhūtale darpaṇaprakhye vitānopari śobhite /
Matsyapurāṇa
MPur, 56, 9.2 dadyātsamāpte dadhyannaṃ vitānadhvajacāmaram //
MPur, 139, 46.1 candro'tha kundakusumākarahāravarṇo jyotsnāvitānarahito 'bhrasamānavarṇaḥ /
MPur, 148, 101.2 viśālavastrāṃśuvitānabhūṣitaḥ prakīrṇakeyūrabhujāgramaṇḍalaḥ /
MPur, 154, 471.2 suprakaṭā samadṛśyata kācit svābharaṇāṃśuvitānavigūḍhā //
MPur, 154, 586.1 kamanīyacalallolavitānācchāditāmbaram /
MPur, 161, 49.2 latāvitānasaṃchannā nadīṣu ca saraḥsu ca //
Suśrutasaṃhitā
Su, Sū., 18, 17.1 tatra kośadāmasvastikānuvellitapratolīmaṇḍalasthagikāyamakakhaṭvācīnavibandhavitānagophaṇāḥ pañcāṅgī ceti caturdaśa bandhaviśeṣāḥ /
Śatakatraya
ŚTr, 2, 86.2 apy ete navapāṭalāparimalaprāgbhārapāṭaccarā vāntiklāntivitānatānavakṛtaḥ śrīkhaṇḍaśailānilāḥ //
ŚTr, 3, 36.1 bhogā meghavitānamadhyavilasatsaudāminīcañcalā āyur vāyuvighaṭṭitābjapaṭalīlīnāmbuvad bhaṅguram /
Bhāgavatapurāṇa
BhāgPur, 1, 17, 33.2 brahmāvarte yatra yajanti yajñairyajñeśvaraṃ yajñavitānavijñāḥ //
BhāgPur, 2, 1, 37.2 nānābhidhābhījyagaṇopapanno dravyātmakaḥ karma vitānayogaḥ //
BhāgPur, 3, 13, 26.1 teṣāṃ satāṃ vedavitānamūrtir brahmāvadhāryātmaguṇānuvādam /
BhāgPur, 3, 25, 32.1 tattvāmnāyaṃ yat pravadanti sāṃkhyaṃ provāca vai bhaktivitānayogam //
BhāgPur, 11, 12, 21.1 yasminn idaṃ protam aśeṣam otaṃ paṭo yathā tantuvitānasaṃsthaḥ /
Bhāratamañjarī
BhāMañj, 5, 311.2 maṇikanakavitānālaṃkṛte rājamārge vapuramṛtamanojñaṃ kaiṭabhārerbabhāse //
BhāMañj, 13, 1393.2 vitānālambimandāradāmni svacchottaracchade //
Rasaratnasamuccaya
RRS, 6, 15.1 dhvajachattravitānāḍhyaṃ puṣpamālāvilambitam /
Rasaratnākara
RRĀ, V.kh., 1, 26.2 dhvajachattravitānāḍhyaṃ puṣpamālāvilambitam //
Rasārṇava
RArṇ, 12, 144.2 vallīvitānabahulā hemavarṇaphalā śubhā //
Tantrāloka
TĀ, 1, 7.1 rāgāruṇāṃ granthibilāvakīrṇaṃ yo jālamātānavitānavṛtti /
Ānandakanda
ĀK, 1, 19, 137.1 puṣpamālāviracitavitānapariśobhite /
ĀK, 1, 23, 365.2 vallīvitānabahulā hemavarṇaphalā śubhā //
Rasārṇavakalpa
RAK, 1, 173.2 vallīvitānabahulā hemavarṇaphalā śubhā //
Saddharmapuṇḍarīkasūtra
SDhPS, 11, 32.1 tāni ca buddhakṣetrāṇi sphaṭikamayāni saṃdṛśyante sma ratnavṛkṣaiśca citrāṇi saṃdṛśyante sma dūṣyapaṭṭadāmasamalaṃkṛtāni bahubodhisattvaśatasahasraparipūrṇāni vitānavitatāni saptaratnahemajālapraticchannāni //
SDhPS, 11, 58.1 samantādaṣṭabhyo digbhyo viṃśatibuddhakṣetrakoṭīnayutaśatasahasrāṇi sarvāṇi vaiḍūryamayāni saptaratnahemajālasaṃchannāni kiṅkiṇījālālaṃkṛtāni māndāravamahāmāndāravapuṣpasaṃstīrṇāni divyavitānavitatāni divyapuṣpadāmābhipralambitāni divyagandhadhūpanadhūpitāni //
SDhPS, 11, 67.1 tānyapi buddhakṣetrāṇi vaiḍūryamayāni saptaratnahemajālapraticchannāni kiṅkiṇījālālaṃkṛtāni māndāravamahāmāndāravapuṣpasaṃstīrṇāni divyavitānavitatāni divyapuṣpadāmābhipralambitāni divyagandhadhūpanadhūpitāni ratnavṛkṣopaśobhitāni //
Sātvatatantra
SātT, 2, 72.1 yogeśvaro divi divaspatiśakramitro yogād ameyavapuṣā sa vitānatulyaḥ /
SātT, 2, 73.1 ante 'ntare karaṇakarmavitānatantūn vistārayiṣyati jagaddhitakāmaśīlaḥ /