Occurrences

Bhāradvājaśrautasūtra
Vaikhānasaśrautasūtra
Ṛgveda
Mahābhārata
Kūrmapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Viṣṇusmṛti
Bhāratamañjarī
Kathāsaritsāgara
Rājanighaṇṭu
Ānandakanda
Skandapurāṇa (Revākhaṇḍa)

Bhāradvājaśrautasūtra
BhārŚS, 7, 3, 4.0 jānudaghnaṃ khātvā trivitastaṃ vā purīṣaṃ harati vider agnir iti //
Vaikhānasaśrautasūtra
VaikhŚS, 10, 3, 5.0 devasya tvety abhrim ādāya parilikhitam iti triḥ pradakṣiṇaṃ parilikhya vider agnir nabho nāmeti trivitastaṃ khanati //
Ṛgveda
ṚV, 10, 75, 5.2 asiknyā marudvṛdhe vitastayārjīkīye śṛṇuhy ā suṣomayā //
Mahābhārata
MBh, 2, 9, 19.2 irāvatī vitastā ca sindhur devanadastathā //
MBh, 5, 117, 8.2 nīyamānāni saṃtāre hṛtānyāsan vitastayā /
MBh, 6, 10, 15.2 irāvatīṃ vitastāṃ ca payoṣṇīṃ devikām api //
MBh, 8, 30, 35.3 candrabhāgā vitastā ca sindhuṣaṣṭhā bahir gatāḥ //
MBh, 13, 26, 7.2 saptāhaṃ candrabhāgāṃ vai vitastām ūrmimālinīm /
MBh, 13, 134, 16.1 vipāśā ca vitastā ca candrabhāgā irāvatī /
MBh, 13, 151, 20.1 hiraṇvatī vitastā ca tathaivekṣumatī nadī /
Kūrmapurāṇa
KūPur, 1, 45, 27.2 irāvatī vitastā ca vipāśā devikā kuhūḥ //
KūPur, 2, 42, 4.1 tīrthānāṃ ca paraṃ tīrthaṃ vitastā paramā nadī /
Matsyapurāṇa
MPur, 22, 35.1 kālikā ca nadī puṇyā vitastā ca nadī tathā /
MPur, 51, 13.2 godāvarīṃ vitastāṃ ca candrabhāgāmirāvatīm //
MPur, 114, 21.2 airāvatī vitastā ca viśālā devikā kuhūḥ //
MPur, 133, 23.2 vitastā ca vipāśā ca yamunā gaṇḍakī tathā //
Suśrutasaṃhitā
Su, Cik., 29, 28.2 uttareṇa vitastāyāḥ pravṛddhā ye mahīdharāḥ //
Viṣṇusmṛti
ViSmṛ, 85, 50.1 vitastāyām //
Bhāratamañjarī
BhāMañj, 13, 1421.1 candrabhāgā vitastā ca kaśmīrasaritastathā /
Kathāsaritsāgara
KSS, 6, 1, 10.2 āsīt takṣaśilā nāma vitastāpuline purī //
Rājanighaṇṭu
RājNigh, Pānīyādivarga, 13.1 vetrāvatī kṣaudravatī payoṣṇī tāpī vitastā sarayūśca sindhuḥ /
RājNigh, Pānīyādivarga, 29.1 vitastāsalilaṃ svādu tridoṣaśamanaṃ laghu /
Ānandakanda
ĀK, 1, 15, 529.1 vitastottaratīre'sti prabhāsākhyo mahīdharaḥ /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 22, 14.2 godāvarī vitastā ca candrabhāgā irāvatī //