Occurrences

Kauśikasūtra
Āśvalāyanagṛhyasūtra
Śatapathabrāhmaṇa
Agnipurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Viṣṇusmṛti
Kālikāpurāṇa
Rasahṛdayatantra
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasendracūḍāmaṇi
Rājanighaṇṭu
Ānandakanda
Bhāvaprakāśa
Dhanurveda
Gheraṇḍasaṃhitā
Haṭhayogapradīpikā
Mugdhāvabodhinī
Rasakāmadhenu
Rasaratnasamuccayabodhinī
Rasaratnasamuccayaṭīkā
Rasataraṅgiṇī
Skandapurāṇa (Revākhaṇḍa)
Uḍḍāmareśvaratantra

Kauśikasūtra
KauśS, 11, 6, 2.0 diṣṭikudiṣṭivitastinimuṣṭyaratnipadaprakramāḥ //
Āśvalāyanagṛhyasūtra
ĀśvGS, 4, 1, 11.0 vitastyavāk //
Śatapathabrāhmaṇa
ŚBM, 10, 2, 3, 14.1 atha vitastimātrīm mimīte /
Agnipurāṇa
AgniPur, 248, 10.2 trivitastyantarāsthānam etad vaiśākham ucyate //
AgniPur, 248, 11.2 caturvitastivicchinne tadetanmaṇḍalaṃ smṛtaṃ //
Liṅgapurāṇa
LiPur, 2, 25, 83.1 ājyapratāpanamaiśānyāṃ vā ṣaṣṭhena vedyupari vinyasya ghṛtapātraṃ vitastimātraṃ kuśapavitraṃ vāmahastāṅguṣṭhānāmikāgraṃ gṛhītvā dakṣiṇāṅguṣṭhānāmikāmūlaṃ gṛhītvāgnijvālotpavanaṃ svāhāntena turīyeṇa punaḥ ṣaḍ darbhān gṛhītvā pūrvavatsvātmasaṃplavanaṃ svāhāntenādyena kuśadvayapavitrabandhanaṃ cādyena ghṛte nyasediti pavitrīkaraṇam //
LiPur, 2, 28, 29.2 vitastimātraṃ vistāro viṣkaṃbhastāvaduttaram //
LiPur, 2, 33, 6.1 vitastimātramāyāmaṃ vṛkṣasya parikīrtitam /
Matsyapurāṇa
MPur, 58, 8.2 vitastimātrā yoniḥ syātṣaṭsaptāṅgulivistṛtā //
MPur, 93, 7.2 gartasyottarapūrveṇa vitastidvayavistṛtām //
MPur, 93, 8.1 vapradvayāvṛtāṃ vediṃ vitastyucchrāyasaṃmitām /
MPur, 93, 94.1 tasya cottarapūrveṇa vitastitrayasaṃsthitam /
MPur, 93, 124.1 vitastimātrā yoniḥ syātṣaṭsaptāṅgulavistṛtā /
Viṣṇusmṛti
ViSmṛ, 21, 4.1 bhuktavatsu brāhmaṇeṣu dakṣiṇayābhipūjiteṣu pretanāmagotrābhyāṃ dattākṣayyodakaḥ caturaṅgulapṛthvīḥ tāvadantarāḥ tāvadadhaḥkhātāḥ vitastyāyatāḥ tisraḥ karṣūḥ kuryāt //
Kālikāpurāṇa
KālPur, 52, 28.1 padmaṃ vitastimātraṃ syātkarṇikāraṃ tadardhakam /
Rasahṛdayatantra
RHT, 16, 19.1 vitastimātranalikāpi kāryā sudṛḍhe tadagrato mūṣe /
Rasaprakāśasudhākara
RPSudh, 6, 48.2 vastre vitastimātre tu gaṃdhacūrṇaṃ satailakam //
RPSudh, 10, 31.2 vitastimātraṃ dvāraṃ ca sārdhavaitastikaṃ dṛḍham //
RPSudh, 10, 38.1 vitastipramitā nimnā prādeśapramitā tathā /
RPSudh, 10, 40.1 vitastipramitotsedhā sā budhne caturaṃgulā /
RPSudh, 10, 46.2 vitastidvayamānena gartaṃ ceccaturasrakam /
Rasaratnasamuccaya
RRS, 9, 34.1 bhāṇḍe vitastigambhīre vālukāsupratiṣṭhitā /
RRS, 10, 34.1 ekabhittau careddvāraṃ vitastyābhogasaṃyutam /
RRS, 10, 56.1 puṭaṃ bhūmitale tattadvitastidvitayocchrayam /
Rasendracūḍāmaṇi
RCūM, 5, 68.1 vitastipramitotsedhāṃ tatastatra niveśayet /
RCūM, 5, 129.1 ekabhittau caredgartaṃ vitastyābhogasaṃmitam /
RCūM, 5, 154.1 puṭaṃ bhūmitale yattadvitastidvitayocchrayam /
Rājanighaṇṭu
RājNigh, Māṃsādivarga, 77.1 vitastimānaḥ śvetāṅgaḥ sūkṣmaśalkaḥ sudīpanaḥ /
Ānandakanda
ĀK, 1, 12, 194.2 tanmukhāgre'sti kuṇḍaṃ vitastimātrātinīlakam //
ĀK, 1, 21, 8.1 dvārāṇāṃ ca pramāṇaṃ hi vitastidvayamucyate /
ĀK, 1, 26, 66.2 vitastipramitotsedhāṃ tatastatra niveśayet //
ĀK, 1, 26, 118.1 hastamātrāyataṃ gartaṃ vitastidvayanimnakam /
ĀK, 1, 26, 119.1 vitastidvayam utsedhāṃ koṣṭhyāmāpūrayecchubhām /
ĀK, 1, 26, 126.2 bhāṇḍe vitastigambhīre vālukāsu pratiṣṭhitā //
ĀK, 1, 26, 203.2 ekabhittau careddvāraṃ vitastyābhogasaṃyutam //
ĀK, 1, 26, 229.1 puṭaṃ bhūmitale yattadvitastidvitayocchrayam /
ĀK, 1, 26, 243.1 athavā sāravṛkṣotthaṃ vitastidvayadīrghakam /
Bhāvaprakāśa
BhPr, 7, 3, 27.2 vitastimātrake khāte kathitaṃ kaukkuṭaṃ puṭam //
BhPr, 7, 3, 33.1 bhāṇḍe vitastigambhīre madhye nihitakūpike /
Dhanurveda
DhanV, 1, 36.2 keṣāṃcicca bhaveccāpaṃ vitastinavasaṃmitam //
DhanV, 1, 43.2 vitastisaptamaṃ mānaṃ nirmitaṃ viśvakarmaṇā //
Gheraṇḍasaṃhitā
GherS, 1, 51.1 vitastimānaṃ sūkṣmasūtraṃ nāsānāle praveśayet /
GherS, 3, 53.1 vitastipramitaṃ dīrghaṃ vistāre caturaṅgulam /
Haṭhayogapradīpikā
HYP, Dvitīya upadeśaḥ, 29.2 sūtraṃ vitastisusnigdhaṃ nāsānāle praveśayet //
HYP, Tṛtīya upadeshaḥ, 113.1 ūrdhvaṃ vitastimātraṃ tu vistāraṃ caturaṅgulam /
Mugdhāvabodhinī
MuA zu RHT, 16, 21.2, 2.0 kiṃviśiṣṭe tadagrato vitastimātranalike vitastiparimāṇe nalike yayoste evaṃvidhe sudṛḍhe ubhe kārye ityabhiprāyaḥ //
MuA zu RHT, 16, 21.2, 2.0 kiṃviśiṣṭe tadagrato vitastimātranalike vitastiparimāṇe nalike yayoste evaṃvidhe sudṛḍhe ubhe kārye ityabhiprāyaḥ //
MuA zu RHT, 16, 23.2, 2.0 punaḥ sā vitastimātranalikā prakāśamūṣā ardhāṅgulasuniviṣṭā mūṣāntaḥ praviṣṭā nyubjā adhomukhī kāryā tasyāḥ prakāśamūṣāyāḥ nalikā praṇālikā vidhinā śāstravārtikasaṃpradāyena kāryā yathordhve sūto bhavedadho bījamityarthaḥ mūṣām ityādi //
Rasakāmadhenu
RKDh, 1, 1, 80.1 bhāṇḍe vitastigambhīre vālukāsu pratiṣṭhitām /
RKDh, 1, 1, 84.1 bhāṇḍe vitastigambhīre vālukāsu pratiṣṭhitām /
RKDh, 1, 2, 9.1 sthūlaṃ vitastiracitaṃ yadvaktraṃ koṣṭhakasya tu /
RKDh, 1, 2, 30.1 puṭaṃ bhūmitale yaddhi vitastidvitayocchritam /
Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 9, 18.2, 2.0 vitastimānaṃ lauhamayamūṣādvayaṃ nirmāya tayorīṣacchidrānvitāyām ekasyāṃ mūṣāyāṃ gandhakaṃ saṃsthāpayet tataḥ rasagarbhāyāmanyasyāṃ mūṣāyāṃ pūrvoktāṃ sagandhakamūṣāṃ praveśya sūtagarbhamūṣādho jalaṃ sthāpayitvā ūrdhvādhaśca vahniṃ prajvālayediti //
RRSBoṬ zu RRS, 9, 35.3, 14.0 ayamarthaḥ saṃkīrṇamukhīṃ kācakūpikāṃ mṛdvastreṇāṅgulotsedhamālipya śoṣayitvā ca tasyā bhāgatrayaṃ rasenāpūrayet tato vitastipramāṇagabhīre vālukayā tribhāgapūrṇe bhāṇḍamadhye tāṃ niveśya ūrdhvaṃ vālukayā ācchādayet tataśca śarāveṇa bhāṇḍavaktraṃ pidhāya mṛttikayā saṃdhiṃ liptvā ca tāvat pacet yāvat śarāvopari nyastaṃ tṛṇaṃ na dahediti //
RRSBoṬ zu RRS, 9, 43.2, 2.0 atra samamiti padena militabhāṇḍadvayasya ṣoḍaśāṅgulatvādi bodhyam evaṃ ca vitastipramāṇadīrghasya aṣṭāṅgulavistīrṇasya ca adhobhāṇḍasya mukhopari tāvanmānaṃ bhāṇḍāntaram adhomukhaṃ saṃsthāpya adho dṛḍhāṅgārair bhastrayā dhamet tena dhātusattvaṃ nirgacchatīti //
RRSBoṬ zu RRS, 10, 38.2, 5.0 vitastyābhogasaṃyutaṃ dvādaśāṅgulavistṛtam //
RRSBoṬ zu RRS, 10, 38.2, 10.0 hastadvayotsedhaṃ hastamitāyāmavistāraṃ catuṣkoṇaṃ samantāt mṛnmayabhittiveṣṭitaṃ ca cullyākāramekaṃ mārttikaṃ yantraṃ kṛtvā tasya ekabhittau vitastivistaraṃ dvāraṃ dvārapiṇḍikādhaḥ aṣṭādaśāṅgulamānaṃ dvārāntaraṃ ca kuryāt //
RRSBoṬ zu RRS, 10, 42.3, 2.0 kaṭhinamṛttikāyāṃ vitastimānaṃ vartulaṃ gartam ekaṃ kṛtvā tanmadhye caturaṅgulavistāraṃ caturaṅgulagabhīraṃ gartād bhūpṛṣṭhaparyantayāyivakrākṛtinālasaṃyuktam īṣaducchritaṃ ca gartamanyaṃ kuryāt //
RRSBoṬ zu RRS, 10, 56.2, 2.0 vitastidvitayocchrayaṃ hastapramāṇonnatam //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 9, 35.3, 5.0 evaṃ sampūritāṃ tāṃ vitastigambhīre bhāṇḍe mṛnmaye viśālakharpare pūritavālukāmadhye sthāpitāṃ kuryāt //
RRSṬīkā zu RRS, 10, 38.2, 8.0 yadvitastimitaṃ dīrghaṃ sūtraṃ tadvartulaṃ nidhāyāntaravakāśo yāvān sambhavati tanmitaṃ vartulaṃ caturaṅgulamitam ityarthaḥ //
RRSṬīkā zu RRS, 10, 38.2, 13.0 tādṛgdehalyā adhobhāge bhūtalaṃ saṃlagnaṃ pūrvavadeva sārdhavitastimitasūtreṇa paricchinnam arthāt ṣaḍaṅgulaṃ vartulaṃ dvāraṃ bhastrāyojanāya kāryam //
RRSṬīkā zu RRS, 10, 38.2, 14.0 atra vitastidīrghā tāvad bhittireva sārdhavitastidīrghā ca dvāradvayārthaṃ paryāptā na bhavati //
RRSṬīkā zu RRS, 10, 38.2, 14.0 atra vitastidīrghā tāvad bhittireva sārdhavitastidīrghā ca dvāradvayārthaṃ paryāptā na bhavati //
RRSṬīkā zu RRS, 10, 38.2, 16.0 kecittu kramanimnabhūminikhātatiryaggartābhāgo'pi sārdhavitastimānārthaṃ saṃgrāhya iti noktasūtradairghyamānāpekṣā lohakārāṇāṃ tathaiva saṃpradāyo'pi saṃprati dhmānavidhau dṛśyata iti vadanti //
RRSṬīkā zu RRS, 10, 38.2, 21.0 tatastaddvāraṃ ceṣṭikayā ruddhvā prāguktavitastimitaṃ dvāraṃ ca kokilaiḥ samāpūrya dhamet //
Rasataraṅgiṇī
RTar, 3, 29.1 vitastivistṛtaṃ gartaṃ bhūmau kuryādvidhānataḥ /
RTar, 3, 42.1 vitastidvayamānena nimne ca caturasrake /
RTar, 3, 48.1 gorvarairvā tuṣairvāpi vitastyūrdhvaṃ puṭaṃ tu yat /
RTar, 4, 16.1 mṛnnirmitaṃ pātramihāhared dṛḍhaṃ vitastigambhīramatho'tinūtanam /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 227, 56.1 vitastidvitayaṃ hastaścaturhastaṃ dhanuḥ smṛtam /
Uḍḍāmareśvaratantra
UḍḍT, 7, 7.7 raktacandanakuṅkumābhyāṃ tanmadhye vartulaṃ vitastimātraṃ bhānuṃ pūjayet /