Occurrences

Bṛhatkathāślokasaṃgraha

Bṛhatkathāślokasaṃgraha
BKŚS, 1, 32.2 śrutismṛtivid ity etad uvāca brāhmaṇī patim //
BKŚS, 2, 12.1 sarvavidyāvidā dharmaḥ kas tvayā nāvalokitaḥ /
BKŚS, 2, 67.1 devo 'pi divasān etān vidbhiḥ brāhmaṇaiḥ saha /
BKŚS, 4, 73.1 tasmād evaṃvidhe kāle bhṛtyavṛttavidā tvayā /
BKŚS, 5, 85.2 garbhakarmavidaś cānye nityaṃ tāṃ paryacārayan //
BKŚS, 10, 107.1 kalābhir atha citrābhir buddhiṃ sarvavidām iva /
BKŚS, 10, 272.1 alaṃ vāṃ kalahaṃ kṛtvā karmaśāstravidau yuvām /
BKŚS, 15, 44.2 putrās tiṣṭhanti catvāraḥ śastraśāstrakalāvidaḥ //
BKŚS, 18, 371.1 tau taṃ vāṇijam abrūtāṃ ratnatattvavidā tvayā /
BKŚS, 18, 375.1 koṭir asya samaṃ mūlyaṃ ratnatattvavido viduḥ /
BKŚS, 20, 261.1 tataḥ prātaḥ sa māṃ gopaḥ kṛpālur iva tattvavit /
BKŚS, 23, 45.1 avaśyaṃ tu kalājñānaṃ khyāpanīyaṃ kalāvidā /
BKŚS, 25, 68.2 mitravārtāvidāvyagraṃ pratīkṣadhvaṃ na mām iti //
BKŚS, 26, 23.1 babhūva kauśiko nāma vedavedāṅgaviddvijaḥ /