Occurrences

Tantrāloka

Tantrāloka
TĀ, 4, 52.1 śāstravitsa guruḥ śāstre prokto 'kalpitakalpakaḥ /
TĀ, 4, 256.1 siddhānte liṅgapūjoktā viśvādhvamayatāvide /
TĀ, 4, 256.2 kulādiṣu niṣiddhāsau dehe viśvātmatāvide //
TĀ, 5, 21.2 īkṣate hṛdayāntaḥsthaṃ tatpuṣpamiva tattvavit //
TĀ, 7, 56.1 mantracakrodayajñastu vidyācakrodayārthavit /
TĀ, 8, 39.1 mānuṣānteṣu tatrāpi kecinmantravidaḥ kramāt /
TĀ, 8, 188.1 kalāntaṃ koṭidhā tasmānmāyā viddaśakoṭidhā /
TĀ, 8, 203.1 sārasvataṃ puraṃ tasmācchabdabrahmavidāṃ padam /
TĀ, 16, 51.1 yathā cintāmaṇau proktaṃ tena rūpeṇa yogavit /
TĀ, 16, 214.2 ekaṃ tvaśuddhavitkāladvaye caikaṃ niyāmake //
TĀ, 16, 243.2 yogamantrakriyādeḥ syādvaimalyaṃ tadvidā tadā //
TĀ, 16, 269.2 mantrārthavidabhāve tu sarvathā mantratanmayam //
TĀ, 21, 59.1 sarvathā vartamāno 'pi tattvavinmocayetpaśūn /
TĀ, 26, 56.1 mumukṣūṇāṃ tattvavidāṃ sa eva tu nirargalaḥ /
TĀ, 26, 63.2 yā paramāmṛtadṛk tvāṃ tayārcayante rahasyavidaḥ //
TĀ, 26, 73.1 atastattvavidā dhvastaśaṅkātaṅko 'pi paṇḍitaḥ /