Occurrences

Aitareyabrāhmaṇa
Atharvaprāyaścittāni
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Baudhāyanaśrautasūtra
Bhāradvājaśrautasūtra
Bṛhadāraṇyakopaniṣad
Chāndogyopaniṣad
Gautamadharmasūtra
Gobhilagṛhyasūtra
Gopathabrāhmaṇa
Hiraṇyakeśigṛhyasūtra
Jaiminīya-Upaniṣad-Brāhmaṇa
Jaiminīyabrāhmaṇa
Jaiminīyaśrautasūtra
Kauśikasūtra
Kauṣītakibrāhmaṇa
Kaṭhopaniṣad
Kātyāyanaśrautasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Muṇḍakopaniṣad
Mānavagṛhyasūtra
Pañcaviṃśabrāhmaṇa
Pāraskaragṛhyasūtra
Taittirīyasaṃhitā
Taittirīyopaniṣad
Taittirīyāraṇyaka
Vaikhānasaśrautasūtra
Vaitānasūtra
Vasiṣṭhadharmasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhaśrautasūtra
Āpastambadharmasūtra
Āpastambagṛhyasūtra
Āpastambaśrautasūtra
Āśvalāyanagṛhyasūtra
Āśvālāyanaśrautasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Śāṅkhāyanāraṇyaka
Ṛgveda
Ṛgvedakhilāni
Arthaśāstra
Avadānaśataka
Aṣṭasāhasrikā
Buddhacarita
Carakasaṃhitā
Lalitavistara
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Saṅghabhedavastu
Vṛddhayamasmṛti
Śvetāśvataropaniṣad
Agnipurāṇa
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harivaṃśa
Harṣacarita
Kirātārjunīya
Kumārasaṃbhava
Kāmasūtra
Kātyāyanasmṛti
Kāvyādarśa
Kāvyālaṃkāra
Kūrmapurāṇa
Laṅkāvatārasūtra
Liṅgapurāṇa
Matsyapurāṇa
Nāradasmṛti
Nāṭyaśāstra
Pañcārthabhāṣya
Ratnaṭīkā
Saṃvitsiddhi
Suśrutasaṃhitā
Tantrākhyāyikā
Vaikhānasadharmasūtra
Viṃśatikākārikā
Viṃśatikāvṛtti
Viṣṇupurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Śatakatraya
Ṭikanikayātrā
Acintyastava
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Haṃsasaṃdeśa
Hitopadeśa
Kathāsaritsāgara
Mahācīnatantra
Mātṛkābhedatantra
Mṛgendratantra
Mṛgendraṭīkā
Narmamālā
Nibandhasaṃgraha
Parāśarasmṛtiṭīkā
Rasahṛdayatantra
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasārṇava
Rājanighaṇṭu
Skandapurāṇa
Spandakārikānirṇaya
Sūryaśatakaṭīkā
Tantrasāra
Tantrāloka
Toḍalatantra
Ānandakanda
Āryāsaptaśatī
Āyurvedadīpikā
Śukasaptati
Śyainikaśāstra
Dhanurveda
Gheraṇḍasaṃhitā
Gokarṇapurāṇasāraḥ
Gorakṣaśataka
Haribhaktivilāsa
Haṃsadūta
Haṭhayogapradīpikā
Kaṭhāraṇyaka
Mugdhāvabodhinī
Parāśaradharmasaṃhitā
Rasakāmadhenu
Rasaratnasamuccayabodhinī
Rasaratnasamuccayaṭīkā
Rasataraṅgiṇī
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra
Uḍḍāmareśvaratantra
Śāṅkhāyanaśrautasūtra

Aitareyabrāhmaṇa
AB, 1, 30, 14.0 somo jigāti gātuvid iti tṛcaṃ saumyaṃ gāyatram anvāha some rājani praṇīyamāne svayaivainaṃ taddevatayā svena chandasā samardhayati //
AB, 1, 30, 18.0 kratuṃ sacanta mārutasya vedhasaḥ dādhāra dakṣam uttamam aharvidaṃ vrajaṃ ca viṣṇuḥ sakhivāṁ aporṇuta iti //
AB, 2, 38, 9.0 somo viśvavin nīthāni neṣad bṛhaspatir ukthāmadāni śaṃsiṣad iti brahma vai bṛhaspatiḥ kṣatraṃ somaḥ stutaśastrāṇi nīthāni cokthamadāni ca daivena caivaitad brahmaṇā prasūto daivena ca kṣatreṇokthāni śaṃsati //
AB, 3, 25, 1.0 somo vai rājāmuṣmiṃlloka āsīt taṃ devāś carṣayaś cābhyadhyāyan katham ayam asmān somo rājāgacched iti te 'bruvaṃś chandāṃsi yūyaṃ na imaṃ somaṃ rājānam āharateti tatheti te suparṇā bhūtvodapataṃs te yat suparṇā bhūtvodapataṃs tad etat sauparṇam ity ākhyānavida ācakṣate //
AB, 7, 34, 1.0 tad yatraitāṃś camasān sādayeyus tad etaṃ yajamānacamasaṃ sādayet tān yatra prakampayeyus tad enam anuprakampayed athainam āhṛtam bhakṣayen narāśaṃsapītasya deva soma te mativida ūmaiḥ pitṛbhir bhakṣitasya bhakṣayāmīti prātaḥsavane nārāśaṃso bhakṣa ūrvair iti mādhyaṃdine kāvyair iti tṛtīyasavane //
Atharvaprāyaścittāni
AVPr, 5, 1, 1.0 agnihotraṃ ced anabhyuddhṛtaṃ sūryo 'bhinimloced brāhmaṇo bahuvid uddharet //
AVPr, 5, 1, 2.0 yo brāhmaṇo bahuvit syāt samuddharet //
Atharvaveda (Paippalāda)
AVP, 1, 54, 1.2 tvaṃ viśvavid gātuvit kavir viśvā āśā abhayāḥ santv asme //
Atharvaveda (Śaunaka)
AVŚ, 9, 1, 9.2 te varṣanti te varṣayanti tadvide kāmam ūrjam āpaḥ //
AVŚ, 9, 9, 10.2 mantrayante divo amuṣya pṛṣṭhe viśvavido vācam aviśvavinnām //
AVŚ, 10, 2, 32.2 tasmin yad yakṣam ātmanvat tad vai brahmavido viduḥ //
AVŚ, 10, 7, 24.1 yatra devā brahmavido brahma jyeṣṭham upāsate /
AVŚ, 10, 7, 27.2 tān vai trayastriṃśad devān eke brahmavido viduḥ //
AVŚ, 10, 8, 43.2 tasmin yad yakṣam ātmanvat tad vai brahmavido viduḥ //
AVŚ, 11, 1, 15.2 ayaṃ yajño gātuvin nāthavit prajāvid ugraḥ paśuvid vīravid vo astu //
AVŚ, 11, 8, 7.2 yo vai tāṃ vidyān nāmathā sa manyeta purāṇavit //
AVŚ, 12, 1, 38.2 brahmāṇo yasyām arcanty ṛgbhiḥ sāmnā yajurvidaḥ yujyante yasyām ṛtvijaḥ somam indrāya pātave //
Baudhāyanadharmasūtra
BaudhDhS, 1, 1, 8.2 cāturvaidyaṃ vikalpī ca aṅgavid dharmapāṭhakaḥ /
BaudhDhS, 1, 1, 15.2 samīkṣya dharmavid buddhyā prāyaścittāni nirdiśet //
BaudhDhS, 2, 11, 30.3 tasyaivātmā padavit taṃ viditvā na karmaṇā lipyate pāpakeneti //
BaudhDhS, 2, 11, 31.3 nāvedavin manute taṃ bṛhantaṃ sarvānubhūm ātmānaṃ saṃparāya iti //
BaudhDhS, 2, 14, 2.1 trimadhus triṇāciketas trisuparṇaḥ pañcāgniḥ ṣaḍaṅgavicchīrṣako jyeṣṭhasāmakaḥ snātaka iti paṅktipāvanāḥ //
BaudhDhS, 2, 14, 3.1 tadabhāve rahasyavit //
BaudhDhS, 2, 17, 7.2 tasyaivātmā padavit taṃ viditvā na karmaṇā lipyate pāpakeneti //
Baudhāyanaśrautasūtra
BaudhŚS, 1, 21, 9.0 athopotthāya dakṣiṇena padā vedim avakramya dhruvayā samiṣṭayajur juhoti devā gātuvido gātuṃ vittvā gātum ita manasaspata imaṃ no deva deveṣu yajñaṃ svāhā vāci svāhā vāte dhāḥ svāheti //
BaudhŚS, 2, 1, 3.0 prāktūlān darbhān saṃstīrya teṣu prāṅmukho yajamāna upaviśya japati yāḥ purastāt prasravanty upariṣṭāt sarvataś ca yāḥ ābhī raśmipavitrābhiḥ śraddhāṃ yajñam ārabhe devā gātuvido gātuṃ yajñāya vindata manasaspatinā devena vātād yajñaḥ prayujyatām iti śraddha ehi satyena tvāhvayāmīti //
BaudhŚS, 4, 10, 25.1 srucā tṛtīyam devā gātuvido gātuṃ vittvā gātum ita /
Bhāradvājaśrautasūtra
BhārŚS, 7, 22, 17.0 trīṇi samiṣṭayajūṃṣi juhoti yajña yajñaṃ gaccha eṣa te yajño yajñapate devā gātuvida iti //
Bṛhadāraṇyakopaniṣad
BĀU, 3, 7, 1.12 yo vai tat kāpya sūtraṃ vidyāt taṃ cāntaryāmiṇam iti sa brahmavit sa lokavit sa devavit sa vedavit sa ātmavit sa sarvavit /
BĀU, 3, 7, 1.12 yo vai tat kāpya sūtraṃ vidyāt taṃ cāntaryāmiṇam iti sa brahmavit sa lokavit sa devavit sa vedavit sa ātmavit sa sarvavit /
BĀU, 3, 7, 1.12 yo vai tat kāpya sūtraṃ vidyāt taṃ cāntaryāmiṇam iti sa brahmavit sa lokavit sa devavit sa vedavit sa ātmavit sa sarvavit /
BĀU, 3, 7, 1.12 yo vai tat kāpya sūtraṃ vidyāt taṃ cāntaryāmiṇam iti sa brahmavit sa lokavit sa devavit sa vedavit sa ātmavit sa sarvavit /
BĀU, 3, 7, 1.12 yo vai tat kāpya sūtraṃ vidyāt taṃ cāntaryāmiṇam iti sa brahmavit sa lokavit sa devavit sa vedavit sa ātmavit sa sarvavit /
BĀU, 3, 7, 1.12 yo vai tat kāpya sūtraṃ vidyāt taṃ cāntaryāmiṇam iti sa brahmavit sa lokavit sa devavit sa vedavit sa ātmavit sa sarvavit /
BĀU, 3, 9, 36.1 tiṣṭhamānasya tadvida iti //
BĀU, 4, 4, 8.3 tena dhīrā apiyanti brahmavidaḥ svargaṃ lokam ita ūrdhvaṃ vimuktāḥ //
BĀU, 4, 4, 9.2 eṣa panthā brahmaṇā hānuvittas tenaiti brahmavit puṇyakṛt taijasaś ca //
BĀU, 5, 13, 1.4 uddhāsmād ukthavid vīras tiṣṭhati /
BĀU, 5, 14, 8.1 etaddha vai tajjanako vaideho buḍilam āśvatarāśvim uvāca yan nu ho tad gāyatrīvid abrūthāḥ /
Chāndogyopaniṣad
ChU, 4, 9, 2.1 brahmavid iva vai somya bhāsi /
ChU, 4, 14, 2.2 brahmavida iva somya mukhaṃ bhāti /
ChU, 7, 1, 3.1 so 'haṃ bhagavo mantravid evāsmi nātmavit /
ChU, 7, 1, 3.1 so 'haṃ bhagavo mantravid evāsmi nātmavit /
ChU, 7, 1, 3.2 śrutaṃ hy eva me bhagavaddṛśebhyas tarati śokam ātmavid iti /
ChU, 7, 5, 2.2 tasmād yady api bahuvid acitto bhavati nāyam astīty evainam āhuḥ /
ChU, 7, 5, 2.4 atha yady alpavic cittavān bhavati tasmā evota śuśrūṣante /
Gautamadharmasūtra
GautDhS, 1, 1, 2.0 tadvidāṃ ca smṛtiśīle //
GautDhS, 1, 8, 5.1 lokavedavedāṅgavit //
GautDhS, 2, 3, 49.1 anujñānaṃ vā vedavitsamavāyavacanād vedavitsamavāyavacanāt //
GautDhS, 2, 3, 49.1 anujñānaṃ vā vedavitsamavāyavacanād vedavitsamavāyavacanāt //
GautDhS, 2, 4, 26.1 rājā prāḍvivāko brāhmaṇo vā śāstravit //
GautDhS, 2, 6, 28.1 paṅktipāvanaḥ ṣaḍaṅgavij jyeṣṭhasāmikas triṇāciketastrimadhus trisuparṇaḥ pañcāgniḥ snātako mantrabrāhmaṇavid dharmajño brahmadeyānusaṃtāna iti //
GautDhS, 2, 6, 28.1 paṅktipāvanaḥ ṣaḍaṅgavij jyeṣṭhasāmikas triṇāciketastrimadhus trisuparṇaḥ pañcāgniḥ snātako mantrabrāhmaṇavid dharmajño brahmadeyānusaṃtāna iti //
GautDhS, 3, 10, 46.1 anājñāte daśāvaraiḥ śiṣṭair ūhavidbhir alubdhaiḥ praśastaṃ kāryam //
GautDhS, 3, 10, 47.1 catvāraś caturṇāṃ pāragā vedānāṃ prāg uttamāttraya āśramiṇaḥ pṛthag dharmavidas traya etān daśāvarān pariṣadityācakṣate //
GautDhS, 3, 10, 48.1 asambhave tveteṣāṃ śrotriyo vedavicchiṣṭo vipratipattau yad āha //
GautDhS, 3, 10, 50.1 dharmiṇāṃ viśeṣeṇa svargaṃ lokaṃ dharmavid āpnoti jñānābhiniveśābhyām //
Gobhilagṛhyasūtra
GobhGS, 1, 5, 12.0 pṛthag evaitasya jñānasyādhyāyo bhavati adhīyīta vā tadvidbhyo vā parvāgamayeta //
Gopathabrāhmaṇa
GB, 1, 1, 27, 19.0 ṣaḍaṅgavidas tat tathādhīmahe //
GB, 1, 1, 28, 14.0 evaṃ māmakā ādhīyante narte bhṛgvaṅgirovidbhyaḥ somaḥ pātavyaḥ //
GB, 1, 1, 29, 26.0 bhṛgvaṅgirovidā saṃskṛto 'nyān vedān adhīyīta //
GB, 1, 1, 38, 13.0 brahma brāhmaṇe brahmavidi pratiṣṭhitam //
GB, 1, 1, 38, 14.0 yo ha vā evaṃvit sa brahmavit //
GB, 1, 2, 18, 38.0 eṣa ha vai vidvānt sarvavid brahmā yad bhṛgvaṅgirovid iti brāhmaṇam //
GB, 1, 2, 18, 38.0 eṣa ha vai vidvānt sarvavid brahmā yad bhṛgvaṅgirovid iti brāhmaṇam //
GB, 1, 2, 24, 1.2 ta ūcur ṛgvidam eva hotāraṃ vṛṇīṣva yajurvidam adhvaryuṃ sāmavidam udgātāram atharvāṅgirovidaṃ brāhmaṇam //
GB, 1, 2, 24, 1.2 ta ūcur ṛgvidam eva hotāraṃ vṛṇīṣva yajurvidam adhvaryuṃ sāmavidam udgātāram atharvāṅgirovidaṃ brāhmaṇam //
GB, 1, 2, 24, 1.2 ta ūcur ṛgvidam eva hotāraṃ vṛṇīṣva yajurvidam adhvaryuṃ sāmavidam udgātāram atharvāṅgirovidaṃ brāhmaṇam //
GB, 1, 2, 24, 1.2 ta ūcur ṛgvidam eva hotāraṃ vṛṇīṣva yajurvidam adhvaryuṃ sāmavidam udgātāram atharvāṅgirovidaṃ brāhmaṇam //
GB, 1, 2, 24, 3.1 tasmād ṛgvidam eva hotāraṃ vṛṇīṣva sa hi hautraṃ veda /
GB, 1, 2, 24, 10.2 yajurvidam evādhvaryuṃ vṛṇīṣva sa hy ādhvaryavaṃ veda //
GB, 1, 2, 24, 13.2 sāmavidam evodgātāraṃ vṛṇīṣva //
GB, 1, 2, 24, 17.1 atharvāṅgirovidam eva brahmāṇaṃ vṛṇīṣva /
GB, 1, 3, 1, 9.0 nānyo 'bhṛgvaṅgirovido vṛto yajñam āgacchet //
GB, 1, 3, 1, 11.0 nānyo 'bhṛgvaṅgirovido vṛto yajñam āgacchen ned yajñaṃ parimuṣṇīyād iti //
GB, 1, 3, 1, 12.0 tad yathā pūrvaṃ vatso 'dhītya gāṃ dhayed evaṃ brahmā bhṛgvaṅgirovid vṛto yajñam āgacchen ned yajñaṃ parimuṣṇīyād iti //
GB, 1, 3, 1, 14.0 tasmād ṛgvidam eva hotāraṃ vṛṇīṣva yajurvidam adhvaryuṃ sāmavidam udgātāram atharvāṅgirovidaṃ brahmāṇam //
GB, 1, 3, 1, 14.0 tasmād ṛgvidam eva hotāraṃ vṛṇīṣva yajurvidam adhvaryuṃ sāmavidam udgātāram atharvāṅgirovidaṃ brahmāṇam //
GB, 1, 3, 1, 14.0 tasmād ṛgvidam eva hotāraṃ vṛṇīṣva yajurvidam adhvaryuṃ sāmavidam udgātāram atharvāṅgirovidaṃ brahmāṇam //
GB, 1, 3, 1, 14.0 tasmād ṛgvidam eva hotāraṃ vṛṇīṣva yajurvidam adhvaryuṃ sāmavidam udgātāram atharvāṅgirovidaṃ brahmāṇam //
GB, 1, 3, 15, 1.0 priyamedhā ha vai bharadvājā yajñavido manyamānāḥ //
GB, 1, 3, 15, 2.0 te ha sma na kaṃcana vedavidam upayanti //
GB, 1, 5, 11, 5.0 ete ha vā avidvāṃso yatrānṛgviddhotā bhavaty ayajurvid adhvaryur asāmavid udgātābhṛgvaṅgirovid brahmā //
GB, 1, 5, 11, 5.0 ete ha vā avidvāṃso yatrānṛgviddhotā bhavaty ayajurvid adhvaryur asāmavid udgātābhṛgvaṅgirovid brahmā //
GB, 1, 5, 11, 5.0 ete ha vā avidvāṃso yatrānṛgviddhotā bhavaty ayajurvid adhvaryur asāmavid udgātābhṛgvaṅgirovid brahmā //
GB, 1, 5, 11, 5.0 ete ha vā avidvāṃso yatrānṛgviddhotā bhavaty ayajurvid adhvaryur asāmavid udgātābhṛgvaṅgirovid brahmā //
GB, 1, 5, 11, 8.0 tasmād ya eva sarvavit syāt taṃ brahmāṇaṃ kurvīta //
GB, 1, 5, 11, 9.0 eṣa ha vai vidvāṃt sarvavid brahmā yad bhṛgvaṅgirovit //
GB, 1, 5, 11, 9.0 eṣa ha vai vidvāṃt sarvavid brahmā yad bhṛgvaṅgirovit //
GB, 1, 5, 24, 6.1 yo brahmavit so 'bhikaro 'stu vaḥ śivo dhiyā dhīro rakṣatu dharmam etam /
GB, 1, 5, 25, 13.2 divaṃ veda sāmago yo vipaścit sarvān lokān yad bhṛgvaṅgirovit //
GB, 2, 2, 5, 9.0 brahmaiva vidvān yad bhṛgvaṅgirovit samyag adhīyānaś caritabrahmacaryo 'nyūnānatiriktāṅgo 'pramatto yajñaṃ rakṣati //
GB, 2, 2, 5, 18.0 tasmād yajamāno bhṛgvaṅgirovidam eva tatra brahmāṇaṃ vṛṇīyāt //
GB, 2, 2, 24, 7.0 yajñavido hi manyante eva soma eva samṛta iti yajño yajñena samṛtaḥ //
GB, 2, 4, 16, 13.0 acchā ma indraṃ matayaḥ svarvida iti paryāsa aindrābārhaspatyaḥ //
Hiraṇyakeśigṛhyasūtra
HirGS, 2, 17, 8.1 teṣāṃ ye mantravidaste mantrāñjapanti //
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 1, 12, 5.3 sa ha vai sāmavit sa sāma veda ya evaṃ veda //
JUB, 1, 33, 7.2 sa ha vai sāmavit sa sāma veda ya evaṃ veda //
JUB, 1, 40, 6.2 sa ha vai sāmavit sa sāma veda ya evaṃ veda //
JUB, 3, 1, 13.1 sa ha vai sāmavit sa kṛtsnaṃ sāma veda ya evaṃ veda //
JUB, 3, 1, 19.1 sa ha vai sāmavit sa kṛtsnaṃ sāma veda ya evaṃ veda //
JUB, 4, 6, 6.1 atha hovāca katamo vas tad veda yadviduṣaḥ sūdgātā suhotā svadhvaryuḥ sumānuṣavid ājāyata iti //
JUB, 4, 7, 4.1 atha hovāca yadviduṣaḥ sūdgātā suhotā svadhvaryuḥ sumānuṣavid ājāyata iti yo vai manuṣyasya sambhūtiṃ vedeti hovāca tasya sūdgātā suhotā svadhvaryuḥ sumānuṣavid ājāyata iti prāṇā u ha vāva rājan manuṣyasya sambhūtir eveti //
JUB, 4, 7, 4.1 atha hovāca yadviduṣaḥ sūdgātā suhotā svadhvaryuḥ sumānuṣavid ājāyata iti yo vai manuṣyasya sambhūtiṃ vedeti hovāca tasya sūdgātā suhotā svadhvaryuḥ sumānuṣavid ājāyata iti prāṇā u ha vāva rājan manuṣyasya sambhūtir eveti //
Jaiminīyabrāhmaṇa
JB, 1, 64, 7.0 atha yājyā tvām agne mānuṣīr īḍate viśo hotrāvidaṃ viviciṃ ratnadhātamaṃ guhā santaṃ subhaga viśvadarśataṃ tuviṣmaṇasaṃ suyajaṃ ghṛtaśriyam iti //
JB, 1, 151, 20.0 tad etad gātuvin nāthavit sāma //
JB, 1, 184, 13.0 tad etad gātuvin nāthavit sāma //
Jaiminīyaśrautasūtra
JaimŚS, 21, 6.0 dakṣiṇena cātvālam apsuṣomān somabhakṣāvṛtāvaghreṇa bhakṣayanti yugapat samupahūtā ity abhivyāhṛtyāpsu dhautasya deva soma te mativido nṛbhi stutasya stutastomasya śastokthasyeṣṭayajuṣo yo bhakṣo 'śvasanir gosanis tasya ta upahūtasyopahūto bhakṣayāmi //
Kauśikasūtra
KauśS, 8, 4, 3.0 śṛtaṃ tvā havyam iti catura ārṣeyān bhṛgvaṅgirovid upasādayati //
KauśS, 9, 5, 17.2 nāśrotriyo nānavaniktapāṇir nāmantravij juhuyān nāvipaścit //
KauśS, 9, 5, 18.2 brāhmaṇena brahmavidā tu hāvayen na strīhutaṃ śūdrahutaṃ ca devagam //
KauśS, 13, 2, 3.1 eṣa ha vai vidvān yad bhṛgvaṅgirovit //
Kauṣītakibrāhmaṇa
KauṣB, 9, 5, 3.0 somo jigāti gātuvid itītavat tṛcam anubruvann anusameti //
Kaṭhopaniṣad
KaṭhUp, 3, 1.2 chāyātapau brahmavido vadanti pañcāgnayo ye ca triṇāciketāḥ //
KaṭhUp, 6, 18.2 brahmaprāpto virajo 'bhūd vimṛtyur anyo 'py evaṃ yo vid adhyātmam eva //
Kātyāyanaśrautasūtra
KātyŚS, 5, 2, 9.0 trīṇi samiṣṭayajūṃṣi juhoti devā gātuvido yajña yajñam eṣa ta iti //
Kāṭhakasaṃhitā
KS, 6, 6, 30.0 yo brāhmaṇo bahuvit syāt sa uddharet //
KS, 20, 7, 17.0 yathā kṣetravit prajānann añjasānyān nayaty evam evainam eṣa svargaṃ lokam abhinayati //
Maitrāyaṇīsaṃhitā
MS, 1, 3, 38, 7.7 devā gātuvido gātuṃ vittvā gātum ita /
MS, 1, 8, 7, 30.0 yasyāgnim anuddhṛtaṃ sūryo 'bhinimroced yo brāhmaṇo bahuvit sa uddharet //
MS, 1, 9, 5, 87.0 yad brāhmaṇā bahuvidas tān eva tarpayati //
MS, 2, 13, 19, 3.0 jyotirvidaṃ tvā sādayāmi //
Muṇḍakopaniṣad
MuṇḍU, 1, 1, 4.2 dve vidye veditavya iti ha sma yad brahmavido vadanti parā caivāparā ca //
MuṇḍU, 1, 1, 9.1 yaḥ sarvajñaḥ sarvavid yasya jñānamayaṃ tapaḥ /
MuṇḍU, 2, 2, 7.1 yaḥ sarvajñaḥ sarvavid yasyaiṣa mahimā bhuvi /
MuṇḍU, 2, 2, 9.2 tacchubhraṃ jyotiṣāṃ jyotistadyadātmavido viduḥ //
MuṇḍU, 3, 1, 4.2 ātmakrīḍa ātmaratiḥ kriyāvāneṣa brahmavidāṃ variṣṭhaḥ //
MuṇḍU, 3, 2, 9.1 sa yo ha vai tatparamaṃ brahma veda brahmaiva bhavati nāsyābrahmavit kule bhavati /
Mānavagṛhyasūtra
MānGS, 2, 9, 10.0 anuguptamannaṃ brāhmaṇān bhojayen nāvedavid bhuñjīteti śrutiḥ //
Pañcaviṃśabrāhmaṇa
PB, 1, 5, 7.0 soma gīrbhiṣṭvā vayaṃ vardhayāmo vācovidaḥ sumṛḍīko na āviśa //
Pāraskaragṛhyasūtra
PārGS, 1, 2, 11.0 ayāsy agner vaṣaṭkṛtaṃ yatkarmaṇātyarīricaṃ devā gātuvida iti //
Taittirīyasaṃhitā
TS, 1, 3, 4, 3.1 somo jigāti gātuvit //
TS, 6, 1, 2, 43.0 tasmād dvādaśabhir vātsabandhavido dīkṣayanti //
TS, 6, 6, 2, 25.0 devā gātuvido gātuṃ vittvā gātum itety āha //
Taittirīyopaniṣad
TU, 2, 1, 2.1 āūṃ brahmavidāpnoti param /
Taittirīyāraṇyaka
TĀ, 2, 15, 9.1 yāvatīr vai devatās tāḥ sarvā vedavidi brāhmaṇe vasanti tasmād brāhmaṇebhyo vedavidbhyo dive dive namaskuryān nāślīlaṃ kīrtayed etā eva devatāḥ prīṇāti //
TĀ, 2, 15, 9.1 yāvatīr vai devatās tāḥ sarvā vedavidi brāhmaṇe vasanti tasmād brāhmaṇebhyo vedavidbhyo dive dive namaskuryān nāślīlaṃ kīrtayed etā eva devatāḥ prīṇāti //
Vaikhānasaśrautasūtra
VaikhŚS, 3, 1, 11.0 adhvaryuḥ prātaragnihotraṃ hutvānugamayitvāpoddhṛtya vodita āditye dhyāyan nārāyaṇaṃ viṣṇor nu kam iti japitvā gārhapatyād āhavanīyam uddhṛtyāhavanīyāyatane 'gniṃ pratiṣṭhāpya devā gātuvida iti japitvā mamāgne varca iti samidham anvādadhāti //
Vaitānasūtra
VaitS, 1, 1, 1.2 brahmā karmāṇi brahmavedavid dakṣiṇato vidhivad upaviśati vāgyataḥ //
VaitS, 1, 1, 5.1 vācayati yajamānaṃ bhṛgvaṅgirovidā saṃskṛtam //
VaitS, 1, 4, 1.1 edho 'sīti samidvatyā samidham ādhāya sakṛtsakṛt paridhīn saṃmārṣṭy agne vājavid vājaṃ tvā sasṛvāṃsaṃ vājajitaṃ saṃmārjmīti //
VaitS, 3, 1, 2.2 atharvāṅgirovidaṃ brahmāṇam /
VaitS, 3, 1, 2.3 sāmavidam udgātāram /
VaitS, 3, 1, 2.4 ṛgvidaṃ hotāram /
VaitS, 3, 1, 2.5 yajurvidam adhvaryum //
VaitS, 3, 10, 7.1 nārāśaṃsāṃs tūṣṇīṃ pratigṛhya bhakṣayanti narāśaṃsapītasya deva soma te nṛbhiḥ ṣṭutasya matividaḥ /
VaitS, 4, 1, 9.1 acchā ma indraṃ matayaḥ svarvida iti paryāsaḥ //
Vasiṣṭhadharmasūtra
VasDhS, 1, 16.1 traividyavṛddhā yaṃ brūyur dharmaṃ dharmavido janāḥ /
VasDhS, 3, 19.1 triṇāciketaḥ pañcāgnis trisuparṇaś caturmedhā vājasaneyī ṣaḍaṅgavid brahmadeyānusantānaś chandogo jyeṣṭhasāmago mantrabrāhmaṇavidyaś ca dharmān adhīte yasya ca daśapuruṣaṃ mātṛpitṛvaṃśaḥ śrotriyo vijñāyate vidvāṃsaḥ snātakāś caite paṅktipāvanā bhavanti //
VasDhS, 3, 20.1 cāturvidyaṃ vikalpī ca aṅgavid dharmapāṭhakaḥ /
VasDhS, 6, 9.1 āhāranirhāravihārayogāḥ susaṃvṛtā dharmavidā tu kāryāḥ /
VasDhS, 10, 23.2 nāgāre nāsane nānne yasya vai mokṣavid tu sa iti //
VasDhS, 11, 20.2 atha cen mantravid yuktaḥ śārīraiḥ paṅktidūṣaṇaiḥ /
VasDhS, 28, 7.1 trīṇi striyaḥ pātakāni loke dharmavido viduḥ /
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 2, 21.2 devā gātuvido gātuṃ vittvā gātum ita /
Vārāhaśrautasūtra
VārŚS, 1, 2, 1, 2.2 devā gātuvido gātuṃ yajñāya vindata /
Āpastambadharmasūtra
ĀpDhS, 2, 8, 13.0 aṅgānāṃ tu pradhānair avyapadeśa iti nyāyavitsamayaḥ //
ĀpDhS, 2, 14, 13.0 athāpi nityānuvādam avidhim āhur nyāyavido yathā tasmād ajāvayaḥ paśūnāṃ saha carantīti tasmāt snātakasya mukhaṃ rebhāyatīva tasmād bastaś ca śrotriyaś ca strīkāmatamāv iti //
ĀpDhS, 2, 17, 4.0 prayataḥ prasannamanāḥ sṛṣṭo bhojayed brāhmaṇān brahmavido yonigotramantrāntevāsyasaṃbandhān //
Āpastambagṛhyasūtra
ĀpGS, 9, 11.1 vadhūvāsa uttarābhir etadvide dadyāt //
Āpastambaśrautasūtra
ĀpŚS, 16, 10, 6.1 tasmād agnicitaḥ pāpaṃ na kīrtayen no agniṃ bibhrato no agnividaḥ //
Āśvalāyanagṛhyasūtra
ĀśvGS, 2, 3, 10.1 mantravido mantrān japeyuḥ //
Āśvālāyanaśrautasūtra
ĀśvŚS, 4, 10, 4.1 uttareṇāgnīdhrīyam ativrajatsv ativrajya somo jigāti gātuvid devānāṃ tam asya rājā varuṇas tam aśvinety ardharca āramet //
ĀśvŚS, 4, 12, 2.1 samid diśām āśayānaḥ svarvin madhureto mādhavaḥ pātv asmān /
Śatapathabrāhmaṇa
ŚBM, 10, 5, 2, 20.7 yātur iti yātuvidaḥ /
ŚBM, 10, 5, 2, 20.10 sarpa iti sarpavidaḥ /
ŚBM, 10, 5, 2, 20.15 devajana iti devajanavidaḥ /
ŚBM, 13, 4, 3, 9.0 atha pañcame 'han evamevaitāsviṣṭiṣu saṃsthitāsv eṣaivāvṛd adhvaryav iti havai hotar ity evādhvaryur arbudaḥ kādraveyo rājetyāha tasya sarpā viśas ta ima āsata iti sarpāśca sarpavidaścopasametā bhavanti tān upadiśati sarpavidyā vedaḥ so'yamiti sarpavidyāyā ekam parva vyācakṣāṇa ivānudraved evamevādhvaryuḥ saṃpreṣyati na prakramānjuhoti //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 4, 1, 2.0 brāhmaṇān vedavido 'yugmāṃs tryavarārdhān pitṛvad upaveśya //
ŚāṅkhGS, 4, 4, 4.0 yugmān vedavida upaveśya //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 8, 11, 12.0 tā etāḥ saṃhitā nānantevāsine brūyān nāsaṃvatsaravāsine nābrahmacāriṇe nāvedavide nāpavaktra ity ācāryā ity ācāryāḥ //
Ṛgveda
ṚV, 1, 2, 2.2 sutasomā aharvidaḥ //
ṚV, 1, 91, 11.1 soma gīrbhiṣ ṭvā vayaṃ vardhayāmo vacovidaḥ /
ṚV, 1, 164, 10.2 mantrayante divo amuṣya pṛṣṭhe viśvavidaṃ vācam aviśvaminvām //
ṚV, 1, 175, 5.2 vṛtraghnā varivovidā maṃsīṣṭhā aśvasātamaḥ //
ṚV, 2, 39, 2.2 mene iva tanvā śumbhamāne dampatīva kratuvidā janeṣu //
ṚV, 3, 19, 1.1 agniṃ hotāram pra vṛṇe miyedhe gṛtsaṃ kaviṃ viśvavidam amūram /
ṚV, 3, 29, 7.2 yaṃ devāsa īḍyaṃ viśvavidaṃ havyavāham adadhur adhvareṣu //
ṚV, 3, 62, 13.1 somo jigāti gātuvid devānām eti niṣkṛtam /
ṚV, 5, 4, 3.2 ni hotāraṃ viśvavidaṃ dadhidhve sa deveṣu vanate vāryāṇi //
ṚV, 5, 8, 3.1 tvām agne mānuṣīr īᄆate viśo hotrāvidaṃ viviciṃ ratnadhātamam /
ṚV, 5, 40, 5.2 akṣetravid yathā mugdho bhuvanāny adīdhayuḥ //
ṚV, 5, 81, 1.2 vi hotrā dadhe vayunāvid eka in mahī devasya savituḥ pariṣṭutiḥ //
ṚV, 6, 70, 6.1 ūrjaṃ no dyauś ca pṛthivī ca pinvatām pitā mātā viśvavidā sudaṃsasā /
ṚV, 8, 5, 9.1 uta no gomatīr iṣa uta sātīr aharvidā /
ṚV, 8, 5, 21.1 uta no divyā iṣa uta sindhūṃr aharvidā /
ṚV, 8, 66, 14.2 tvaṃ na ūtī tava citrayā dhiyā śikṣā śaciṣṭha gātuvit //
ṚV, 9, 27, 3.2 somo vaneṣu viśvavit //
ṚV, 9, 28, 1.1 eṣa vājī hito nṛbhir viśvavin manasas patiḥ /
ṚV, 9, 28, 5.2 viśvā dhāmāni viśvavit //
ṚV, 9, 63, 24.1 apaghnan pavase mṛdhaḥ kratuvit soma matsaraḥ /
ṚV, 9, 64, 7.1 pavamānasya viśvavit pra te sargā asṛkṣata /
ṚV, 9, 64, 23.1 taṃ tvā viprā vacovidaḥ pariṣkṛṇvanti vedhasaḥ /
ṚV, 9, 65, 13.2 asmabhyaṃ soma gātuvit //
ṚV, 9, 70, 9.2 purā no bādhād duritāti pāraya kṣetraviddhi diśa āhā vipṛcchate //
ṚV, 9, 86, 3.1 atyo na hiyāno abhi vājam arṣa svarvit kośaṃ divo adrimātaram /
ṚV, 9, 86, 29.1 tvaṃ samudro asi viśvavit kave tavemāḥ pañca pradiśo vidharmaṇi /
ṚV, 9, 86, 39.2 tvaṃ suvīro asi soma viśvavit taṃ tvā viprā upa girema āsate //
ṚV, 9, 86, 48.1 pavasva soma kratuvin na ukthyo 'vyo vāre pari dhāva madhu priyam /
ṚV, 9, 91, 3.2 sahasram ṛkvā pathibhir vacovid adhvasmabhiḥ sūro aṇvaṃ vi yāti //
ṚV, 9, 92, 3.1 pra sumedhā gātuvid viśvadevaḥ somaḥ punānaḥ sada eti nityam /
ṚV, 9, 97, 56.1 eṣa viśvavit pavate manīṣī somo viśvasya bhuvanasya rājā /
ṚV, 10, 2, 5.2 agniṣ ṭaddhotā kratuvid vijānan yajiṣṭho devāṁ ṛtuśo yajāti //
ṚV, 10, 15, 9.1 ye tātṛṣur devatrā jehamānā hotrāvida stomataṣṭāso arkaiḥ /
ṚV, 10, 32, 7.1 akṣetravit kṣetravidaṃ hy aprāṭ sa praiti kṣetravidānuśiṣṭaḥ /
ṚV, 10, 32, 7.1 akṣetravit kṣetravidaṃ hy aprāṭ sa praiti kṣetravidānuśiṣṭaḥ /
ṚV, 10, 32, 7.1 akṣetravit kṣetravidaṃ hy aprāṭ sa praiti kṣetravidānuśiṣṭaḥ /
ṚV, 10, 91, 3.1 sudakṣo dakṣaiḥ kratunāsi sukratur agne kaviḥ kāvyenāsi viśvavit /
Ṛgvedakhilāni
ṚVKh, 3, 10, 4.2 tena brahmavido vayaṃ pūtam brahma punīmahe //
ṚVKh, 3, 10, 20.2 tena brahmavido vayaṃ pūtam brahma punīmahe //
ṚVKh, 3, 22, 7.1 patī dyumad viśvavidā ubhā divaḥ sūryā ubhā candramasā vicakṣaṇā /
ṚVKh, 3, 22, 8.1 viśvavaparī prataraṇā tarantā suvarvidā dṛśaye bhūriraśmī /
Arthaśāstra
ArthaŚ, 1, 2, 5.1 saṃvaraṇamātraṃ hi trayī lokayātrāvida iti //
ArthaŚ, 1, 8, 22.1 tasmān nītivido navān amātyān kurvīta //
ArthaŚ, 1, 8, 25.1 śāstravid adṛṣṭakarmā karmasu viṣādaṃ gacchet //
ArthaŚ, 1, 17, 27.1 samarthaṃ tadvido vinayeyuḥ //
ArthaŚ, 1, 19, 31.2 māyāyogavidāṃ caiva na svayaṃ kopakāraṇāt //
ArthaŚ, 1, 21, 9.1 tasmād asya jāṅgulīvido bhiṣajaścāsannāḥ syuḥ //
ArthaŚ, 2, 10, 3.1 tasmād amātyasampadopetaḥ sarvasamayavid āśugranthaścārvakṣaro lekhanavācanasamartho lekhakaḥ syāt //
ArthaŚ, 4, 2, 36.2 vyayān anyāṃśca saṃkhyāya sthāpayed argham arghavit //
ArthaŚ, 4, 3, 11.1 māyāyogavido vedavido vā varṣam abhicareyuḥ //
ArthaŚ, 4, 3, 11.1 māyāyogavido vedavido vā varṣam abhicareyuḥ //
ArthaŚ, 4, 3, 35.1 sarpabhaye mantrair oṣadhibhiśca jāṅgulīvidaścareyuḥ //
ArthaŚ, 4, 3, 37.1 atharvavedavido vābhicareyuḥ //
ArthaŚ, 4, 3, 40.1 rakṣobhaye rakṣoghnānyatharvavedavido māyāyogavido vā karmāṇi kuryuḥ //
ArthaŚ, 4, 3, 40.1 rakṣobhaye rakṣoghnānyatharvavedavido māyāyogavido vā karmāṇi kuryuḥ //
ArthaŚ, 4, 3, 44.1 māyāyogavidastasmād viṣaye siddhatāpasāḥ /
Avadānaśataka
AvŚat, 11, 4.1 bhūtapūrvaṃ bhikṣavo 'tīte 'dhvani bhāgīratho nāma samyaksaṃbuddho loka udapādi tathāgato 'rhan samyaksaṃbuddho vidyācaraṇasampannaḥ sugato lokavid anuttaraḥ puruṣadamyasārathiḥ śāstā devamanuṣyāṇāṃ buddho bhagavān /
AvŚat, 12, 5.1 bhūtapūrvaṃ bhikṣavo 'tīte 'dhvani brahmā nāma samyaksaṃbuddho loka udapādi tathāgato 'rhan samyaksaṃbuddho vidyācaraṇasampannaḥ sugato lokavid anuttaraḥ puruṣadamyasārathiḥ śāstā devamanuṣyāṇāṃ buddho bhagavān /
AvŚat, 13, 7.1 bhūtapūrvaṃ bhikṣavo 'tīte 'dhvani candano nāma samyaksaṃbuddho loka udapādi tathāgato 'rhan samyaksaṃbuddho vidyācaraṇasampannaḥ sugato lokavid anuttaraḥ puruṣadamyasārathiḥ śāstā devamanuṣyāṇāṃ buddho bhagavān /
AvŚat, 14, 5.1 bhūtapūrvaṃ bhikṣavo 'tīte 'dhvani candro nāma samyaksaṃbuddho loka udapādi tathāgato 'rhan samyaksaṃbuddho vidyācaraṇasampannaḥ sugato lokavid anuttaraḥ puruṣadamyasārathiḥ śāstā devamanuṣyāṇāṃ buddho bhagavān /
AvŚat, 15, 5.1 bhūtapūrvaṃ bhikṣavo 'tīte 'dhvani indradamano nāma samyaksaṃbuddho loka udapādi tathāgato 'rhan samyaksaṃbuddho vidyācaraṇasampannaḥ sugato lokavid anuttaraḥ puruṣadamyasārathiḥ śāstā devamanuṣyāṇāṃ buddho bhagavān /
AvŚat, 16, 6.1 bhūtapūrvaṃ bhikṣavo 'tīte 'dhvani ratnaśailo nāma samyaksaṃbuddho loka udapādi tathāgato 'rhan samyaksaṃbuddho vidyācaraṇasampannaḥ sugato lokavid anuttaraḥ puruṣadamyasārathiḥ śāstā devamanuṣyāṇāṃ buddho bhagavān /
AvŚat, 17, 16.1 bhūtapūrvaṃ bhikṣavo 'tīte 'dhvani prabodhano nāma samyaksaṃbuddho loka udapādi tathāgato 'rhan samyaksaṃbuddho vidyācaraṇasampannaḥ sugato lokavid anuttaraḥ puruṣadamyasārathiḥ śāstā devamanuṣyāṇāṃ buddho bhagavān /
AvŚat, 18, 5.1 bhūtapūrvaṃ bhikṣavo 'tīte 'dhvani indradhvajo nāma samyaksaṃbuddho loka udapādi tathāgato 'rhan samyaksaṃbuddho vidyācaraṇasampannaḥ sugato lokavid anuttaraḥ puruṣadamyasārathiḥ śāstā devamanuṣyāṇāṃ buddho bhagavān /
AvŚat, 19, 6.1 bhūtapūrvaṃ bhikṣavo 'tīte 'dhvani kṣemaṃkaro nāma samyaksaṃbuddho loka udapādi tathāgato 'rhan samyaksaṃbuddho vidyācaraṇasampannaḥ sugato lokavid anuttaraḥ puruṣadamyasārathiḥ śāstā devamanuṣyāṇāṃ buddho bhagavān /
AvŚat, 20, 12.1 bhūtapūrvaṃ bhikṣavo 'tīte 'dhvani pūrṇo nāma samyaksaṃbuddho loka udapādi tathāgato 'rhan samyaksaṃbuddho vidyācaraṇasampannaḥ sugato lokavid anuttaraḥ puruṣadamyasārathiḥ śāstā devamanuṣyāṇāṃ buddho bhagavān /
Aṣṭasāhasrikā
ASāh, 2, 22.2 yadāhaṃ devaputrā dīpaṃkarasya tathāgatasyārhataḥ samyaksaṃbuddhasyāntike dīpavatyāṃ rājadhānyām antarāyaṇamadhyagato 'nayā prajñāpāramitayā avirahito 'bhūvam tadāhaṃ dīpaṃkareṇa tathāgatenārhatāṃ samyaksaṃbuddhena vyākṛto 'nuttarāyāṃ samyaksaṃbodhau bhaviṣyasi tvaṃ māṇava anāgate 'dhvani asaṃkhyeyaiḥ kalpaiḥ śākyamunirnāma tathāgato 'rhan samyaksaṃbuddho vidyācaraṇasampannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devānāṃ ca manuṣyānāṃ ca buddho bhagavāniti /
Buddhacarita
BCar, 1, 50.1 taṃ brahmavid brahmavidaṃ jvalantaṃ brāhmyā śriyā caiva tapaḥśriyā ca /
BCar, 1, 50.1 taṃ brahmavid brahmavidaṃ jvalantaṃ brāhmyā śriyā caiva tapaḥśriyā ca /
BCar, 10, 20.1 taṃ nyāyato nyāyavidāṃ variṣṭhaṃ sametya papraccha ca dhātusāmyam /
BCar, 12, 47.2 viviktaṃ sevate vāsaṃ nirdvandvaḥ śāstravitkṛtī //
Carakasaṃhitā
Ca, Sū., 1, 43.1 tasyāyuṣaḥ puṇyatamo vedo vedavidāṃ mataḥ /
Ca, Sū., 1, 76.2 ya etān vetti saṃyoktuṃ vikāreṣu sa vedavit //
Ca, Sū., 1, 122.1 yogavit tvapyarūpajñas tāsāṃ tattvaviducyate /
Ca, Sū., 1, 122.1 yogavit tvapyarūpajñas tāsāṃ tattvaviducyate /
Ca, Sū., 7, 48.2 rasāyanāni siddhāni vṛṣyayogāṃśca kālavit //
Ca, Sū., 11, 29.0 dharmadvārāvahitaiśca vyapagatabhayarāgadveṣalobhamohamānair brahmāgrairāptaiḥ karmavidbhiranupahatasattvabuddhipracāraiḥ pūrvaiḥ pūrvatarair maharṣibhir divyacakṣurbhir dṛṣṭopadiṣṭaḥ punarbhava iti vyavasyedevam //
Ca, Sū., 12, 8.1 tacchrutvā baḍiśavacanam avitatham ṛṣigaṇair anumatamuvāca vāyorvido rājarṣiḥ evametat sarvam anapavādaṃ yathā bhagavānāha /
Ca, Sū., 14, 50.2 khānayecchayanasyādhaḥ karṣūṃ sthānavibhāgavit //
Ca, Sū., 15, 7.1 tataḥ śīlaśaucācārānurāgadākṣyaprādakṣiṇyopapannān upacārakuśalān sarvakarmasu paryavadātān sūpaudanapācakasnāpakasaṃvāhakotthāpakasaṃveśakauṣadhapeṣakāṃśca paricārakān sarvakarmasv apratikūlān tathā gītavāditrollāpakaślokagāthākhyāyiketihāsapurāṇakuśalān abhiprāyajñān anumatāṃśca deśakālavidaḥ pāriṣadyāṃśca tathā lāvakapiñjalaśaśahariṇaiṇakālapucchakamṛgamātṛkorabhrān gāṃ dogdhrīṃ śīlavatīmanāturāṃ jīvadvatsāṃ suprativihitatṛṇaśaraṇapānīyāṃ pātryācamanīyodakoṣṭhamaṇikaghaṭapiṭharaparyogakumbhīkumbhakuṇḍaśarāvadarvīkaṭodañcanaparipacanamanthānacarmacelasūtrakārpāsorṇādīni ca śayanāsanādīni copanyastabhṛṅgārapratigrahāṇi suprayuktāstaraṇottarapracchadopadhānāni sopāśrayāṇi saṃveśanopaveśanasnehasvedābhyaṅgapradehapariṣekānulepanavamanavirecanāsthāpanānuvāsanaśirovirecanamūtroccārakarmaṇām upacārasukhāni suprakṣālitopadhānāśca suślakṣṇasvaramadhyamā dṛṣadaḥ śastrāṇi copakaraṇārthāni dhūmanetraṃ ca bastinetraṃ cottarabastikaṃ ca kuśahastakaṃ ca tulāṃ ca mānabhāṇḍaṃ ca ghṛtatailavasāmajjakṣaudraphāṇitalavaṇendhanodakamadhusīdhusurāsauvīrakatuṣodakamaireyamedakadadhidadhimaṇḍodasviddhānyāmlamūtrāṇi ca tathā śāliṣaṣṭikamudgamāṣayavatilakulatthabadaramṛdvīkākāśmaryaparūṣakābhayāmalakavibhītakāni nānāvidhāni ca snehasvedopakaraṇāni dravyāṇi tathaivordhvaharānulomikobhayabhāñji saṃgrahaṇīyadīpanīyapācanīyopaśamanīyavātaharādisamākhyātāni cauṣadhāni yaccānyadapi kiṃcid vyāpadaḥ parisaṃkhyāya pratīkārārthamupakaraṇaṃ vidyāt yacca pratibhogārthaṃ tattadupakalpayet //
Ca, Sū., 25, 5.1 tadantaraṃ kāśipatirvāmako vākyamarthavit /
Ca, Sū., 26, 7.2 babhūvārthavidāṃ samyagrasāhāraviniścaye //
Ca, Sū., 26, 27.1 yaḥ syād rasavikalpajñaḥ syācca doṣavikalpavit /
Ca, Sū., 29, 13.1 ye tu śāstravido dakṣāḥ śucayaḥ karmakovidāḥ /
Ca, Sū., 30, 15.2 tatrāhiṃsā prāṇināṃ prāṇavardhanānām utkṛṣṭatamaṃ vīryaṃ balavardhanānāṃ vidyā bṛṃhaṇānām indriyajayo nandanānāṃ tattvāvabodho harṣaṇānāṃ brahmacaryam ayanānām iti evamāyurvedavido manyante //
Ca, Sū., 30, 16.1 tatrāyurvedavidas tantrasthānādhyāyapraśnānāṃ pṛthaktvena vākyaśo vākyārthaśo 'rthāvayavaśaśca pravaktāro mantavyāḥ /
Ca, Sū., 30, 20.0 tatra cet praṣṭāraḥ syuḥ caturṇām ṛksāmayajuratharvavedānāṃ kaṃ vedamupadiśantyāyurvedavidaḥ kimāyuḥ kasmādāyurvedaḥ kimartham āyurvedaḥ śāśvato'śāśvato vā kati kāni cāsyāṅgāni kaiścāyam adhyetavyaḥ kimarthaṃ ca iti //
Ca, Sū., 30, 24.2 tatra śārīramānasābhyāṃ rogābhyāmanabhidrutasya viśeṣeṇa yauvanavataḥ samarthānugatabalavīryayaśaḥpauruṣaparākramasya jñānavijñānendriyendriyārthabalasamudaye vartamānasya paramarddhiruciravividhopabhogasya samṛddhasarvārambhasya yatheṣṭavicāriṇaḥ sukhamāyurucyate asukhamato viparyayeṇa hitaiṣiṇaḥ punarbhūtānāṃ parasvāduparatasya satyavādinaḥ śamaparasya parīkṣyakāriṇo 'pramattasya trivargaṃ paraspareṇānupahatam upasevamānasya pūjārhasampūjakasya jñānavijñānopaśamaśīlasya vṛddhopasevinaḥ suniyatarāgaroṣerṣyāmadamānavegasya satataṃ vividhapradānaparasya tapojñānapraśamanityasyādhyātmavidas tatparasya lokamimaṃ cāmuṃ cāvekṣamāṇasya smṛtimatimato hitam āyurucyate ahitam ato viparyayeṇa //
Ca, Sū., 30, 29.3 tatra yadadhyātmavidāṃ dharmapathasthānāṃ dharmaprakāśakānāṃ vā mātṛpitṛbhrātṛbandhugurujanasya vā vikārapraśamane prayatnavān bhavati yaccāyurvedoktam adhyātmam anudhyāyati vedayatyanuvidhīyate vā so'sya paro dharmaḥ yā punar īśvarāṇāṃ vasumatāṃ vā sakāśāt sukhopahāranimittā bhavatyarthāvāptir ārakṣaṇaṃ ca yā ca svaparigṛhītānāṃ prāṇināmāturyādārakṣā so'syārthaḥ yat punarasya vidvadgrahaṇayaśaḥ śaraṇyatvaṃ ca yā ca saṃmānaśuśrūṣā yacceṣṭānāṃ viṣayāṇām ārogyamādhatte so'sya kāmaḥ /
Ca, Sū., 30, 73.2 parāvaraparīkṣārthaṃ tatra śāstravidāṃ balam //
Ca, Sū., 30, 86.3 ayanāntāḥ ṣaḍagryāśca rūpaṃ vedavidāṃ ca yat //
Ca, Nid., 3, 4.1 evaṃvādinaṃ bhagavantamātreyamagniveśa uvāca kathamiha bhagavan pañcānāṃ gulmānāṃ viśeṣamabhijānīmahe nahyaviśeṣavidrogāṇāmauṣadhavidapi bhiṣak praśamanasamartho bhavatīti //
Ca, Nid., 3, 4.1 evaṃvādinaṃ bhagavantamātreyamagniveśa uvāca kathamiha bhagavan pañcānāṃ gulmānāṃ viśeṣamabhijānīmahe nahyaviśeṣavidrogāṇāmauṣadhavidapi bhiṣak praśamanasamartho bhavatīti //
Ca, Nid., 8, 38.2 teṣu na tvarayā kuryāddehāgnibalavit kriyām //
Ca, Vim., 3, 10.2 vidyād duṣparihāryatvād garīyastaram arthavit //
Ca, Vim., 3, 11.1 vāyvādiṣu yathoktānāṃ doṣāṇāṃ tu viśeṣavit /
Ca, Vim., 4, 4.2 āptā hyavitarkasmṛtivibhāgavido niṣprītyupatāpadarśinaśca /
Ca, Vim., 4, 10.1 sarvathā sarvamālocya yathāsaṃbhavam arthavit /
Ca, Vim., 4, 12.1 jñānabuddhipradīpena yo nāviśati tattvavit /
Ca, Śār., 1, 14.1 sarvavit sarvasaṃnyāsī sarvasaṃyoganiḥsṛtaḥ /
Ca, Śār., 1, 51.1 mataṃ tattvavidāmetad yasmāt tasmāt sa kāraṇam /
Ca, Śār., 1, 155.3 jñānaṃ brahmavidāṃ cātra nājñastajjñātum arhati //
Ca, Śār., 3, 9.3 na ca karaṇadoṣādakaraṇamātmā sambhavati garbhajanane dṛṣṭaṃ ceṣṭā yoniraiśvaryaṃ mokṣaścātmavidbhirātmāyattam /
Ca, Śār., 8, 33.0 prāk caivāsyā navamānmāsāt sūtikāgāraṃ kārayedapahṛtāsthiśarkarākapāle deśe praśastarūparasagandhāyāṃ bhūmau prāgdvāram udagdvāraṃ vā bailvānāṃ kāṣṭhānāṃ taindukaiṅgudakānāṃ bhāllātakānāṃ vāraṇānāṃ khādirāṇāṃ vā yāni cānyānyapi brāhmaṇāḥ śaṃseyur atharvavedavidasteṣāṃ vasanālepanācchādanāpidhānasaṃpadupetaṃ vāstuvidyāhṛdayayogāgnisalilodūkhalavarcaḥsthānasnānabhūmimahānasam ṛtusukhaṃ ca //
Ca, Śār., 8, 34.0 tatra sarpistailamadhusaindhavasauvarcalakālaviḍlavaṇaviḍaṅgakuṣṭhakilimanāgarapippalīpippalīmūlahastipippalīmaṇḍūkaparṇyelālāṅgalīvacācavyacitrakacirabilvahiṅgusarṣapalaśunakatakakaṇakaṇikānīpātasībalvajabhūrjakulatthamaireyasurāsavāḥ saṃnihitāḥ syuḥ tathāśmānau dvau dve kuṇḍamusale dve udūkhale kharavṛṣabhaśca dvau ca tīkṣṇau sūcīpippalakau sauvarṇarājatau śastrāṇi ca tīkṣṇāyasāni dvau ca bilvamayau paryaṅkau taindukaiṅgudāni ca kāṣṭhānyagnisaṃdhukṣaṇāni striyaśca bahvyo bahuśaḥ prajātāḥ sauhārdayuktāḥ satatam anuraktāḥ pradakṣiṇācārāḥ pratipattikuśalāḥ prakṛtivatsalāstyaktaviṣādāḥ kleśasahinyo'bhimatāḥ brāhmaṇāścātharvavedavidaḥ yaccānyadapi tatra samarthaṃ manyeta yaccānyacca brāhmaṇā brūyuḥ striyaśca vṛddhāstat kāryam //
Ca, Śār., 8, 47.9 brāhmaṇaścātharvavedavit satatam ubhayakālaṃ śāntiṃ juhuyāt svastyayanārthaṃ kumārasya tathā sūtikāyāḥ /
Ca, Śār., 8, 62.0 maṇayaśca dhāraṇīyāḥ kumārasya khaḍgarurugavayavṛṣabhāṇāṃ jīvatāmeva dakṣiṇebhyo viṣāṇebhyo'grāṇi gṛhītāni syuḥ aindryādyāścauṣadhayo jīvakarṣabhakau ca yāni cānyānyapi brāhmaṇāḥ praśaṃseyur atharvavedavidaḥ //
Ca, Indr., 4, 3.1 indriyāṇi yathā jantoḥ parīkṣeta viśeṣavit /
Ca, Indr., 7, 32.3 āyurvedavidityākhyāṃ labhate kuśalo janaḥ //
Ca, Cik., 1, 58.2 tadāmalakasahasrasvarasaparipītaṃ sthirāpunarnavājīvantīnāgabalābrahmasuvarcalāmaṇḍūkaparṇīśatāvarīśaṅkhapuṣpīpippalīvacāviḍaṅgasvayaṅguptāmṛtā candanāgurumadhukamadhūkapuṣpotpalapadmamālatīyuvatīyūthikācūrṇāṣṭabhāgasaṃyuktaṃ punar nāgabalāsahasrapalasvarasaparipītam anātapaśuṣkaṃ dviguṇitasarpiṣā kṣaudrasarpiṣā vā kṣudraguḍākṛtiṃ kṛtvā śucau dṛḍhe ghṛtabhāvite kumbhe bhasmarāśer adhaḥ sthāpayed antarbhūmeḥ pakṣaṃ kṛtarakṣāvidhānam atharvavedavidā pakṣātyaye coddhṛtya kanakarajatatāmrapravālakālāyasacūrṇāṣṭabhāgasaṃyuktam ardhakarṣavṛddhyā yathoktena vidhinā prātaḥ prātaḥ prayuñjāno 'gnibalam abhisamīkṣya jīrṇe ca ṣaṣṭikaṃ payasā sasarpiṣkam upasevamāno yathoktān guṇān samaśnuta iti //
Ca, Cik., 3, 19.2 rudro raudraṃ puraskṛtya bhāvamātmavidātmanaḥ //
Ca, Cik., 3, 194.1 bhiṣaṅmātrāvikalpajño dadyāttānapi kālavit /
Ca, Cik., 3, 268.3 mātrākālavidā yuktaḥ sa ca śītajvarāpahaḥ //
Ca, Cik., 4, 5.3 hetulakṣaṇavicchīghraṃ raktapittamupācaret //
Ca, Cik., 4, 32.2 kālasātmyānubandhajño dadyāt prakṛtikalpavit //
Ca, Cik., 5, 34.2 kālavinnirharet sadyaḥ satiktaiḥ kṣīrabastibhiḥ //
Ca, Cik., 5, 64.1 kṣāraprayoge bhiṣajāṃ kṣāratantravidāṃ balam /
Ca, Cik., 5, 139.2 vastrāntaraṃ tataḥ kṛtvā bhindyādgulmaṃ pramāṇavit //
Ca, Cik., 1, 4, 4.1 tān indraḥ sahasradṛg amaragurur abravītsvāgataṃ brahmavidāṃ jñānatapodhanānāṃ brahmarṣīṇām /
Lalitavistara
LalVis, 1, 50.1 udāraśca bhagavataḥ kīrtiśabdaśloko loke 'bhyudgato 'rhan samyaksaṃbuddho vidyācaraṇasampannaḥ sugato lokavit paraḥ puruṣadamyasārathiḥ śāstā devānāṃ ca manuṣyāṇāṃ ca buddho bhagavān pañcacakṣuḥsamanvāgataḥ //
LalVis, 1, 58.1 jñānodadhiṃ śuddhamahānubhāvaṃ dharmeśvaraṃ sarvavidaṃ munīśam /
Mahābhārata
MBh, 1, 1, 65.4 śiṣyo vyāsasya dharmātmā sarvavedavidāṃ varaḥ /
MBh, 1, 2, 23.1 etām akṣauhiṇīṃ prāhuḥ saṃkhyātattvavido janāḥ /
MBh, 1, 2, 26.1 ahāni yuyudhe bhīṣmo daśaiva paramāstravit /
MBh, 1, 2, 160.3 duryodhanasya prītyarthaṃ pratijajñe mahāstravit /
MBh, 1, 10, 4.2 ḍuṇḍubhān dharmavid bhūtvā na tvaṃ hiṃsitum arhasi //
MBh, 1, 11, 13.2 vedavedāṅgavit tāta sarvabhūtābhayapradaḥ //
MBh, 1, 13, 35.2 mātrā hi bhujagāḥ śaptāḥ pūrvaṃ brahmavidāṃ vara /
MBh, 1, 25, 7.6 vavande patatāṃ śreṣṭho brahma brahmavidāṃ prabhum /
MBh, 1, 38, 28.1 niścitya mantribhiścaiva sahito mantratattvavit /
MBh, 1, 41, 15.2 śocyān suduḥkhitān asmān kasmād vedavidāṃ vara /
MBh, 1, 43, 4.1 tatra mantravidāṃ śreṣṭhastapovṛddho mahāvrataḥ /
MBh, 1, 45, 5.3 sarvadharmavidaḥ prājñā rājānaṃ janamejayam //
MBh, 1, 45, 7.2 dharmato dharmavid rājā dharmo vigrahavān iva //
MBh, 1, 45, 15.1 ṣaḍvargavin mahābuddhir nītidharmavid uttamaḥ /
MBh, 1, 45, 15.1 ṣaḍvargavin mahābuddhir nītidharmavid uttamaḥ /
MBh, 1, 47, 9.1 tato 'bravīn mantravidastān rājā brāhmaṇāṃstadā /
MBh, 1, 48, 5.2 cyavanasyānvaye jātaḥ khyāto vedavidāṃ varaḥ //
MBh, 1, 50, 16.1 dambhodbhavenāsi samo balena rāmo yathā śastravid astravic ca /
MBh, 1, 50, 16.1 dambhodbhavenāsi samo balena rāmo yathā śastravid astravic ca /
MBh, 1, 51, 10.2 tato rājā mantravido 'bravīt punaḥ kruddho vākyaṃ takṣakasyāntam icchan //
MBh, 1, 51, 23.1 tato vedavidastatra sadasyāḥ sarva eva tam /
MBh, 1, 54, 5.1 vivyāsaikaṃ caturdhā yo vedaṃ vedavidāṃ varaḥ /
MBh, 1, 56, 9.1 kathaṃ dharmabhṛtāṃ śreṣṭhaḥ suto dharmasya dharmavit /
MBh, 1, 57, 68.9 śrutismṛtivido viprā dharmajñā jñāninaḥ smṛtāḥ /
MBh, 1, 57, 68.68 uvāca vacanaṃ kāle kālajñaḥ sarvadharmavit /
MBh, 1, 57, 69.16 mahāprasādo bhagavān putraṃ provāca dharmavit /
MBh, 1, 57, 94.2 duryodhanasya mātā ca jajñāte 'rthavidāvubhau //
MBh, 1, 59, 8.2 prāṇināṃ caiva sarveṣāṃ sarvaśaḥ sarvaviddhyasi //
MBh, 1, 59, 42.2 bhīmaścitrarathaścaiva vikhyātaḥ sarvavid vaśī //
MBh, 1, 60, 6.2 sarve vedavidaḥ siddhāḥ śāntātmāno maharṣayaḥ //
MBh, 1, 61, 52.2 viśrutaḥ sāgarāntāyāṃ kṣitau dharmārthatattvavit //
MBh, 1, 61, 65.1 dhanurvede ca vede ca yaṃ taṃ vedavido viduḥ /
MBh, 1, 61, 69.2 matimān vedavid vāgmī śatrupakṣakṣayaṃkaraḥ //
MBh, 1, 61, 70.1 jāmadagnyena rāmeṇa yaḥ sa sarvavidāṃ varaḥ /
MBh, 1, 61, 83.37 sarve vedavidaścaiva rājaśāstre ca pāragāḥ /
MBh, 1, 61, 102.2 prabhavāpyayavit prājño na kṛcchreṣvavasīdati //
MBh, 1, 64, 30.3 tathaiva sāmagītaiśca sāmavidbhir udāhṛtaiḥ /
MBh, 1, 64, 32.1 yajñavidyāṅgavidbhiśca kramadbhiśca kramān api /
MBh, 1, 64, 35.1 yajñasaṃskāravidbhiśca kramaśikṣā viśāradaiḥ /
MBh, 1, 64, 36.2 viśeṣakāryavidbhiśca mokṣadharmaparāyaṇaiḥ //
MBh, 1, 86, 17.7 krodhaṃ lobhaṃ mamatvaṃ ca yasya nāsti sa dharmavit /
MBh, 1, 87, 11.2 nāsmadvidho 'brāhmaṇo brahmavic ca pratigrahe vartate rājamukhya /
MBh, 1, 92, 4.2 vākyaṃ vākyavidāṃ śreṣṭho dharmaniścayatattvavit /
MBh, 1, 92, 4.2 vākyaṃ vākyavidāṃ śreṣṭho dharmaniścayatattvavit /
MBh, 1, 92, 24.5 amātyasaṃpadopetaḥ kṣatradharmaviśeṣavit /
MBh, 1, 94, 6.1 vartamānaṃ hi dharme sve sarvadharmavidāṃ varam /
MBh, 1, 94, 31.4 sarvāstravid anuttamaḥ /
MBh, 1, 98, 16.3 jātyandho vedavit prājñaḥ patnīṃ lebhe svavidyayā /
MBh, 1, 99, 5.9 mātaraṃ me jalāddhṛtvā dāśaḥ paramadharmavit /
MBh, 1, 99, 12.3 evam uktvā gataḥ so 'tha ṛṣiḥ paramadharmavit /
MBh, 1, 99, 18.2 sarvavit sarvakartā ca yadyetat tat karoti ca /
MBh, 1, 100, 21.17 bhaviṣyati kumāro 'syāṃ dharmaśāstrārthatattvavit /
MBh, 1, 101, 22.1 sa gatvā sadanaṃ vipro dharmasya paramārthavit /
MBh, 1, 102, 22.2 sarvadharmavidāṃ bhīṣmaḥ purāṇāṃ gajasāhvayam //
MBh, 1, 103, 2.1 rakṣitaṃ rājabhiḥ pūrvair dharmavidbhir mahātmabhiḥ /
MBh, 1, 104, 9.8 kaścin me brahmavit prādād varaṃ vidyāṃ ca śatruhan /
MBh, 1, 106, 10.2 vicitrakavacaṃ vīraṃ paramāstravidaṃ nṛpam /
MBh, 1, 108, 16.1 sarve vedavidaścaiva rājaśāstreṣu kovidāḥ /
MBh, 1, 109, 22.1 strībhogānāṃ viśeṣajñaḥ śāstradharmārthatattvavit /
MBh, 1, 111, 13.2 na tasya lokāḥ santīti dharmavidbhiḥ pratiṣṭhitam //
MBh, 1, 111, 21.10 brāhmaṇaṃ guṇavantaṃ vai cintayāmāsa dharmavit //
MBh, 1, 112, 13.1 apyatra gāthāṃ gāyanti ye purāṇavido janāḥ /
MBh, 1, 113, 1.3 dharmavid dharmasaṃyuktam idaṃ vacanam uttamam //
MBh, 1, 113, 3.2 purāṇam ṛṣibhir dṛṣṭaṃ dharmavidbhir mahātmabhiḥ //
MBh, 1, 113, 10.24 vedavedāṅgavid vipra macchāsanaparāyaṇaḥ /
MBh, 1, 113, 25.2 nātivartavya ityevaṃ dharmaṃ dharmavido viduḥ //
MBh, 1, 113, 27.2 yad brūyāt tat tathā kāryam iti dharmavido viduḥ //
MBh, 1, 113, 38.1 āvāhayāmi kaṃ devaṃ brūhi tattvavidāṃ vara /
MBh, 1, 113, 40.38 śakraḥ svāyaṃbhuvaścaiva manuḥ paramadharmavit /
MBh, 1, 114, 8.3 prāhuḥ putrā bahutarāḥ kartavyāḥ karmaviddvijāḥ /
MBh, 1, 115, 12.1 tathā mantravido viprāstapastaptvā suduṣkaram /
MBh, 1, 117, 3.5 tasmāt kṛtyaṃ parīkṣadhvam iti hovāca dharmavit /
MBh, 1, 121, 16.2 sarvajñānavidaṃ vipraṃ sarvaśastrabhṛtāṃ varam /
MBh, 1, 126, 28.1 tāṃ tathā mohasampannāṃ viduraḥ sarvadharmavit /
MBh, 1, 126, 30.2 dvandvayuddhasamācāre kuśalaḥ sarvadharmavit //
MBh, 1, 126, 36.3 kāñcanaiḥ kāñcane pīṭhe mantravidbhir mahārathaḥ /
MBh, 1, 129, 8.1 sa hi bhīṣmaṃ śāṃtanavaṃ dhṛtarāṣṭraṃ ca dharmavit /
MBh, 1, 133, 18.1 paureṣu tu nivṛtteṣu viduraḥ sarvadharmavit /
MBh, 1, 133, 18.4 prājñaśca vipralāpajñaḥ samyag dharmārthatattvavit /
MBh, 1, 133, 19.3 yo vetti na tam āghnanti pratighātavidaṃ dviṣaḥ //
MBh, 1, 136, 2.2 bhīmasenārjunau caiva yamau covāca dharmavit //
MBh, 1, 136, 19.20 bhūyaścaivāha māṃ kṣattā viduraḥ sarvato 'rthavit /
MBh, 1, 137, 16.45 dūrapātī tvasambhrānto mahāvīryo mahāstravit /
MBh, 1, 143, 15.1 āpatsu yo dhārayati dharmaṃ dharmavid uttamaḥ /
MBh, 1, 144, 14.1 dharmeṇa jitvā pṛthivīm akhilāṃ dharmavid vaśī /
MBh, 1, 149, 11.2 iti pūrve mahātmāna āpaddharmavido viduḥ //
MBh, 1, 150, 26.6 manvādimunibhiḥ proktaṃ vedavidbhir mahātmabhiḥ /
MBh, 1, 154, 24.4 sampūjya drupadaṃ droṇaḥ preṣayāmāsa tattvavit /
MBh, 1, 154, 25.5 uvācāstravidāṃ śreṣṭho droṇaṃ brāhmaṇasattamam /
MBh, 1, 155, 20.2 upayājavacaḥ śrutvā nṛpatiḥ sarvadharmavit /
MBh, 1, 155, 22.1 sa hi brahmavidāṃ śreṣṭho brahmāstre cāpyanuttamaḥ /
MBh, 1, 158, 10.1 tato rātrau prāpnuvato jalaṃ brahmavido janāḥ /
MBh, 1, 159, 1.3 yānto brahmavidaḥ santaḥ sarve rātrāvariṃdama //
MBh, 1, 159, 6.3 sarvavedavidāṃ śreṣṭhaṃ sarvaśastrabhṛtāṃ varam /
MBh, 1, 159, 18.2 yasya syād dharmavid vāgmī purodhāḥ śīlavāñ śuciḥ //
MBh, 1, 163, 2.1 sa hi rājā bṛhatkīrtir dharmārthavid udāradhīḥ /
MBh, 1, 164, 12.1 tasmād dharmapradhānātmā vedadharmavid īpsitaḥ /
MBh, 1, 164, 14.3 vidvān bhavatu vo vipro dharmakāmārthatattvavit //
MBh, 1, 167, 20.2 tvad ṛte 'dya mahābhāga sarvavedavidāṃ vara //
MBh, 1, 168, 11.2 tat tvattaḥ prāptum icchāmi varaṃ vedavidāṃ vara //
MBh, 1, 169, 10.2 ṛṣir brahmavidāṃ śreṣṭho maitrāvaruṇir antyadhīḥ /
MBh, 1, 169, 11.3 yājyo vedavidāṃ loke bhṛgūṇāṃ pārthivarṣabhaḥ //
MBh, 1, 171, 22.1 mahaddhayaśiro bhūtvā yat tad vedavido viduḥ /
MBh, 1, 172, 2.1 īje ca sa mahātejāḥ sarvavedavidāṃ varaḥ /
MBh, 1, 173, 2.2 rājñā kalmāṣapādena gurau brahmavidāṃ vare /
MBh, 1, 174, 1.2 asmākam anurūpo vai yaḥ syād gandharva vedavit /
MBh, 1, 174, 7.1 tān dhaumyaḥ pratijagrāha sarvavedavidāṃ varaḥ /
MBh, 1, 174, 10.2 tena dharmavidā pārthā yājyāḥ sarvavidā kṛtāḥ //
MBh, 1, 174, 10.2 tena dharmavidā pārthā yājyāḥ sarvavidā kṛtāḥ //
MBh, 1, 176, 31.1 purohitaḥ somakānāṃ mantravid brāhmaṇaḥ śuciḥ /
MBh, 1, 185, 15.2 vākyaṃ yathāvan nṛpateḥ samagram uvāca tān sa kramavit krameṇa //
MBh, 1, 188, 22.79 sutā mamādhvare kṛṣṇā sarvavedavidāṃ vara /
MBh, 1, 190, 11.2 yudhiṣṭhiraṃ cāpyupanīya mantravin niyojayāmāsa sahaiva kṛṣṇayā //
MBh, 1, 196, 9.3 saṃdhīyatāṃ yathābuddhistattvavettṛvidāṃ varaḥ //
MBh, 1, 198, 7.3 agāt katipayāhobhiḥ pāñcālān rājadharmavit /
MBh, 1, 199, 6.3 yathā vā manyate rājā drupadaḥ sarvadharmavit //
MBh, 1, 199, 17.1 ayaṃ sa puruṣavyāghraḥ punar āyāti dharmavit /
MBh, 1, 199, 37.1 tatrāgacchan dvijā rājan sarvavedavidāṃ varāḥ /
MBh, 1, 199, 37.2 nivāsaṃ rocayanti sma sarvabhāṣāvidastathā //
MBh, 1, 199, 38.2 sarvaśilpavidaścaiva vāsāyābhyāgamaṃstadā //
MBh, 1, 200, 9.30 ātmanā sarvamokṣibhyaḥ kṛtimān kṛtyavit tathā /
MBh, 1, 201, 19.1 māyāvidāvastravidau balinau kāmarūpiṇau /
MBh, 1, 201, 19.1 māyāvidāvastravidau balinau kāmarūpiṇau /
MBh, 1, 207, 14.8 kīrtane copamābhūtaṃ kṣatradharmaviduttamam /
MBh, 1, 211, 22.2 vivāhahetoḥ śūrāṇām iti dharmavido viduḥ //
MBh, 1, 212, 1.56 balavān darśanīyaśca vāgvicchrīmān bahuśrutaḥ /
MBh, 1, 212, 1.431 teṣām astrāṇi saṃvārya divyair astrair mahāstravit /
MBh, 1, 214, 17.22 bhūtānāṃ sarvadeveśaḥ sarvalokavibhāgavit /
MBh, 1, 215, 10.1 sa yuvābhyāṃ sahāyābhyām astravidbhyāṃ samāgataḥ /
MBh, 1, 221, 9.1 stambamitrastapaḥ kuryād droṇo brahmavid uttamaḥ /
MBh, 2, 1, 3.5 evam ukto mahāvīryaḥ pārtho māyāvidaṃ mayam /
MBh, 2, 2, 19.5 tato 'bhivādya govindaḥ pādau jagrāha dharmavit /
MBh, 2, 5, 1.5 itihāsapurāṇajñaḥ purākalpaviśeṣavit /
MBh, 2, 5, 1.6 nyāyavid dharmatattvajñaḥ ṣaḍaṅgavid anuttamaḥ /
MBh, 2, 5, 1.6 nyāyavid dharmatattvajñaḥ ṣaḍaṅgavid anuttamaḥ /
MBh, 2, 5, 1.8 vaktā pragalbho medhāvī smṛtimānnayavit kaviḥ /
MBh, 2, 5, 1.10 pañcāvayavayuktasya vākyasya guṇadoṣavit /
MBh, 2, 5, 1.16 saṃdhivigrahatattvajñastvanumānavibhāgavit /
MBh, 2, 5, 4.1 tam āgatam ṛṣiṃ dṛṣṭvā nāradaṃ sarvadharmavit /
MBh, 2, 5, 5.3 arcayāmāsa ratnaiśca sarvakāmaiśca dharmavit /
MBh, 2, 5, 18.2 kacciccāpararātreṣu cintayasyartham arthavit //
MBh, 2, 5, 100.4 ityevaṃ bhāṣito rājñā sarvaśāstrārthatattvavit /
MBh, 2, 5, 105.2 nityam arthavidāṃ tāta tathā dharmānudarśinām //
MBh, 2, 11, 16.9 asito devalaścaiva jaigīṣavyaśca tattvavit /
MBh, 2, 12, 7.1 anugṛhṇan prajāḥ sarvāḥ sarvadharmavidāṃ varaḥ /
MBh, 2, 23, 10.1 pratīcīṃ nakulo rājan diśaṃ vyajayad astravit /
MBh, 2, 29, 16.2 nyavartata naraśreṣṭho nakulaścitramārgavit //
MBh, 2, 31, 2.2 saṃśrutya dharmarājasya yajñaṃ yajñavidastadā //
MBh, 2, 32, 8.1 kṣattā vyayakarastvāsīd viduraḥ sarvadharmavit /
MBh, 2, 33, 7.2 remire kathayantaśca sarvavedavidāṃ varāḥ //
MBh, 2, 33, 20.1 ityetāṃ nāradaścintāṃ cintayāmāsa dharmavit /
MBh, 2, 33, 21.1 tasmin dharmavidāṃ śreṣṭho dharmarājasya dhīmataḥ /
MBh, 2, 36, 7.2 sarvasaṃśayanirmoktā nāradaḥ sarvalokavit //
MBh, 2, 38, 29.1 evaṃ hi kathayantyanye narā jñānavidaḥ purā /
MBh, 2, 38, 39.1 gāthām apyatra gāyanti ye purāṇavido janāḥ /
MBh, 2, 45, 40.1 ayam utsahate rājañ śriyam āhartum akṣavit /
MBh, 2, 46, 4.3 ācacakṣe yathāvṛttaṃ tat sarvaṃ sarvavedavit //
MBh, 2, 50, 17.2 tad vai śastraṃ śastravidāṃ na śastraṃ chedanaṃ smṛtam //
MBh, 2, 51, 4.2 ayam utsahate rājañ śriyam āhartum akṣavit /
MBh, 2, 53, 21.1 sarve vedavidaḥ śūrāḥ sarve bhāsvaramūrtayaḥ /
MBh, 2, 53, 25.2 tato jagrāha śakunistān akṣān akṣatattvavit /
MBh, 2, 60, 33.1 dhig astu naṣṭaḥ khalu bhāratānāṃ dharmastathā kṣatravidāṃ ca vṛttam /
MBh, 2, 62, 20.1 ete droṇādayaścaiva vṛddhā dharmavido janāḥ /
MBh, 2, 69, 9.1 saṃyantā sahadevastu dhaumyo brahmaviduttamaḥ /
MBh, 2, 72, 27.1 athābravīn mahāprājño viduraḥ sarvadharmavit /
MBh, 3, 4, 4.1 labdhvā varaṃ tu kaunteyo jalād uttīrya dharmavit /
MBh, 3, 14, 8.2 viśeṣataś ca vaktavyaṃ dyūte paśyanti tadvidaḥ //
MBh, 3, 24, 2.2 hiraṇyaniṣkān vasanāni gāś ca pradāya śikṣākṣaramantravidbhyaḥ //
MBh, 3, 24, 13.1 tān dharmakāmārthavid uttamaujā bībhatsur uccaiḥ sahitān uvāca /
MBh, 3, 24, 14.2 prasādya dharmārthavidaś ca vācyā yathārthasiddhiḥ paramā bhavennaḥ //
MBh, 3, 26, 5.1 sa sarvavid draupadīṃ prekṣya kṛṣṇāṃ yudhiṣṭhiraṃ bhīmasenārjunau ca /
MBh, 3, 27, 19.2 yaśasvinaṃ vedavidaṃ vipaścitaṃ bahuśrutaṃ brāhmaṇam eva vāsaya //
MBh, 3, 29, 5.2 sarvaniścayavit prājñaḥ saṃśayaṃ paripṛcchate //
MBh, 3, 30, 38.1 ati brahmavidāṃ lokān ati cāpi tapasvinām /
MBh, 3, 30, 38.2 ati yajñavidāṃ caiva kṣamiṇaḥ prāpnuvanti tān //
MBh, 3, 34, 81.2 astravidbhiḥ parivṛto bhrātṛbhirdṛḍhadhanvibhiḥ /
MBh, 3, 36, 4.1 yo nūnam amitāyuḥ syād atha vāpi pramāṇavit /
MBh, 3, 37, 16.2 sarvāstravid anādhṛṣya abhedyakavacāvṛtaḥ //
MBh, 3, 37, 38.1 tam anvayur mahārāja śikṣākṣaravidas tathā /
MBh, 3, 46, 11.2 sarve hyastravidaḥ śūrāḥ sarve prāptā mahad yaśaḥ //
MBh, 3, 47, 6.2 daśa mokṣavidāṃ tadvad yān bibharti yudhiṣṭhiraḥ //
MBh, 3, 49, 14.1 sa kṣatradharmavid rājan mā dharmyān nīnaśaḥ pathaḥ /
MBh, 3, 50, 3.1 brahmaṇyo vedavic chūro niṣadheṣu mahīpatiḥ /
MBh, 3, 50, 7.1 taṃ sa bhīmaḥ prajākāmas toṣayāmāsa dharmavit /
MBh, 3, 61, 43.2 śīlavān susamācāraḥ pṛthuśrīr dharmavicchuciḥ //
MBh, 3, 61, 47.2 brahmaṇyo vedavid vāgmī puṇyakṛt somapo 'gnicit //
MBh, 3, 61, 75.1 satyavāg dharmavit prājñaḥ satyasaṃdho 'rimardanaḥ /
MBh, 3, 63, 17.2 brahmavidbhyaś ca bhavitā matprasādān narādhipa //
MBh, 3, 69, 25.1 śālihotro 'tha kiṃ nu syāddhayānāṃ kulatattvavit /
MBh, 3, 84, 7.3 sarve vedavidaḥ śūrāḥ sarve 'strakuśalās tathā //
MBh, 3, 84, 8.2 sa ca divyāstravit karṇaḥ sūtaputro mahārathaḥ //
MBh, 3, 86, 22.1 ye ca vedavido viprā ye cādhyātmavido janāḥ /
MBh, 3, 86, 22.1 ye ca vedavido viprā ye cādhyātmavido janāḥ /
MBh, 3, 88, 11.1 vedajñau vedaviditau vidyāvedavidāv ubhau /
MBh, 3, 99, 20.2 ye santi keciddhi vasuṃdharāyāṃ tapasvino dharmavidaś ca tajjñāḥ /
MBh, 3, 106, 36.1 tasya putraḥ samabhavad dilīpo nāma dharmavit /
MBh, 3, 131, 25.2 athotkṛtya svamāṃsaṃ tu rājā paramadharmavit /
MBh, 3, 132, 1.2 yaḥ kathyate mantravid agryabuddhir auddālakiḥ śvetaketuḥ pṛthivyām /
MBh, 3, 132, 3.1 tasmin kāle brahmavidāṃ variṣṭhāvāstāṃ tadā mātulabhāgineyau /
MBh, 3, 132, 13.2 sa vai tadā vādavidā nigṛhya nimajjito bandinehāpsu vipraḥ //
MBh, 3, 133, 17.1 vidvān bandī vedavido nigṛhya vāde bhagnān apratiśaṅkamānaḥ /
MBh, 3, 155, 23.1 atītānāgate vidvān kuśalaḥ sarvadharmavit /
MBh, 3, 158, 11.1 rājadviṣṭaṃ na kartavyam iti dharmavido viduḥ /
MBh, 3, 158, 33.2 nakulaḥ sahadevaś ca dharmaputraś ca dharmavit //
MBh, 3, 159, 3.1 dhṛtimān deśakālajñaḥ sarvadharmavidhānavit /
MBh, 3, 159, 7.1 akālajñaḥ sudurmedhaḥ kāryāṇām aviśeṣavit /
MBh, 3, 159, 17.1 arthatattvavibhāgajñaḥ sarvadharmaviśeṣavit /
MBh, 3, 160, 12.2 mahāmerur mahābhāga śivo brahmavidāṃ gatiḥ //
MBh, 3, 164, 25.2 krūraṃ karmāstravit tāta kariṣyasi paraṃtapa /
MBh, 3, 165, 4.2 brahmaṇyaścāstravic cāsi śūraścāsi kurūdvaha //
MBh, 3, 173, 17.2 pradakṣiṇaṃ vaiśravaṇādhivāsaṃ cakāra dharmārthavid uttamaujaḥ //
MBh, 3, 176, 21.1 yas tu te vyāhṛtān praśnān pratibrūyād viśeṣavit /
MBh, 3, 176, 32.2 sarvāstravid anādhṛṣyo devagandharvarākṣasaiḥ //
MBh, 3, 181, 6.1 athavā sukhaduḥkheṣu nṛṇāṃ brahmavidāṃ vara /
MBh, 3, 183, 5.3 eṣa vai paramo dharmo dharmavidbhir udāhṛtaḥ //
MBh, 3, 183, 11.2 stuvanti tvāṃ munigaṇās tvadanyo nāsti dharmavit //
MBh, 3, 183, 18.1 tataḥ paramadharmātmā kāśyapaḥ sarvadharmavit /
MBh, 3, 184, 13.2 na cāśucir nāpyanirṇiktapāṇir nābrahmavijjuhuyān nāvipaścit /
MBh, 3, 184, 22.2 taṃ vai paraṃ vedavidaḥ prapannāḥ paraṃ parebhyaḥ prathitaṃ purāṇam /
MBh, 3, 196, 13.1 etad icchāmi bhagavan praśnaṃ praśnavidāṃ vara /
MBh, 3, 196, 19.1 tayor āśāṃ tu saphalāṃ yaḥ karoti sa dharmavit /
MBh, 3, 197, 38.3 satyārjave dharmam āhuḥ paraṃ dharmavido janāḥ //
MBh, 3, 198, 3.1 kṛtātmā dharmavit tasyāṃ vyādho nivasate kila /
MBh, 3, 202, 2.2 mahābhūtāni yānyāhuḥ pañca dharmavidāṃ vara /
MBh, 3, 205, 15.1 eko narasahasreṣu dharmavid vidyate na vā /
MBh, 3, 206, 27.3 nāhaṃ bhavantaṃ śocāmi jñānatṛpto 'si dharmavit //
MBh, 3, 209, 16.2 taṃ prāhur adhyātmavido viśvajin nāma pāvakam //
MBh, 3, 225, 3.2 abhyāyayur vedavidaḥ purāṇās tān pūjayāmāsur atho narāgryāḥ //
MBh, 3, 230, 22.1 tato māyāstram āsthāya yuyudhe citramārgavit /
MBh, 3, 234, 13.1 gadāśaktyasivṛṣṭīs tā nihatya sa mahāstravit /
MBh, 3, 241, 9.2 saṃdhiṃ saṃdhividāṃ śreṣṭha kulasyāsya vivṛddhaye //
MBh, 3, 242, 21.2 yathāpramāṇato vidvān pūjayāmāsa dharmavit //
MBh, 3, 255, 18.2 ratham ākṣepayāmāsa gajena gajayānavit //
MBh, 3, 259, 13.1 sarve vedavidaḥ śūrāḥ sarve sucaritavratāḥ /
MBh, 3, 279, 6.1 tasyārghyam āsanaṃ caiva gāṃ cāvedya sa dharmavit /
MBh, 3, 284, 9.1 brāhmaṇo vedavid bhūtvā sūryo yogāddhi rūpavān /
MBh, 3, 299, 26.1 sarve vedavido mukhyā yatayo munayas tathā /
MBh, 3, 299, 29.1 pṛthakśāstravidaḥ sarve sarve mantraviśāradāḥ /
MBh, 4, 1, 2.69 sarve vedavido mukhyā yatayo munayastadā /
MBh, 4, 1, 2.77 pṛthak śāstravidaḥ sarve sarve mantraviśāradāḥ /
MBh, 4, 3, 5.5 na cāsya calitaṃ kiṃcid dadṛśustadvido janāḥ /
MBh, 4, 26, 10.2 brāhmaṇaiścārakaiḥ siddhair ye cānye tadvido janāḥ //
MBh, 4, 27, 1.3 śrutavān deśakālajñastattvajñaḥ sarvadharmavit //
MBh, 4, 27, 4.1 yathaiṣa brāhmaṇaḥ prāha droṇaḥ sarvārthatattvavit /
MBh, 4, 31, 23.2 pañcāśatā śitair bāṇair vivyādha paramāstravit //
MBh, 4, 33, 2.1 bhīṣmo droṇaśca karṇaśca kṛpaśca paramāstravit /
MBh, 4, 34, 4.1 sa labheyaṃ yadi tvanyaṃ hayayānavidaṃ naram /
MBh, 4, 38, 10.2 mahatā rājaputreṇa mantrayajñavidā satā //
MBh, 4, 45, 20.1 putrād anantaraḥ śiṣya iti dharmavido viduḥ /
MBh, 4, 46, 4.1 svārthe sarve vimuhyanti ye 'pi dharmavido janāḥ /
MBh, 4, 55, 10.2 tat tvaṃ dharmārthavit kliṣṭaḥ samayaṃ bhettum icchasi //
MBh, 5, 6, 16.1 na ca tebhyo bhayaṃ te 'sti brāhmaṇo hyasi vedavit /
MBh, 5, 10, 25.2 satyavādī hyadīnaśca dharmavit suviniścitaḥ //
MBh, 5, 10, 41.3 viṣṇuṃ tribhuvanaśreṣṭhaṃ pūjayāmāsa dharmavit //
MBh, 5, 30, 12.1 śāradvatasyāvasathaṃ sma gatvā mahārathasyāstravidāṃ varasya /
MBh, 5, 32, 20.1 tavāpīme mantravidaḥ sametya samāsate karmasu nityayuktāḥ /
MBh, 5, 33, 55.2 kanīyānmadhyamaḥ śreṣṭha iti vedavido viduḥ //
MBh, 5, 33, 85.2 viśeṣavicchrutavān kṣiprakārī taṃ sarvalokaḥ kurute pramāṇam //
MBh, 5, 34, 82.2 tejasā prajñayā caiva yukto dharmārthatattvavit //
MBh, 5, 36, 23.2 tapo damo brahmavittvaṃ vitānāḥ puṇyā vivāhāḥ satatānnadānam /
MBh, 5, 38, 3.1 yasyodakaṃ madhuparkaṃ ca gāṃ ca namantravit pratigṛhṇāti gehe /
MBh, 5, 39, 55.1 tapo balaṃ tāpasānāṃ brahma brahmavidāṃ balam /
MBh, 5, 42, 25.2 śiṣṭo na śiṣṭavat sa syād brāhmaṇo brahmavit kaviḥ //
MBh, 5, 43, 4.2 na ced vedā vedavidaṃ śaktāstrātuṃ vicakṣaṇa /
MBh, 5, 43, 30.2 chandovidaste ya u tān adhītya na vedyavedasya vidur na vedyam //
MBh, 5, 48, 22.2 etaddhi sarvam ācaṣṭa vṛṣṇicakrasya vedavit //
MBh, 5, 51, 6.1 sarve hyastravidaḥ śūrāḥ sarve prāptā mahad yaśaḥ /
MBh, 5, 52, 5.2 māmakeṣu raṇaṃ kartā baleṣu paramāstravit //
MBh, 5, 54, 47.2 droṇājjajñe mahārāja drauṇiśca paramāstravit //
MBh, 5, 63, 13.2 sarve dharmavido hyete tulyasnehāśca bhārata //
MBh, 5, 65, 5.1 tvam etayoḥ sāravit sarvadarśī dharmārthayor nipuṇo niścayajñaḥ /
MBh, 5, 68, 1.3 nāmakarmārthavit tāta prāpnuyāṃ puruṣottamam //
MBh, 5, 70, 78.2 ko hi kṛṣṇāsti nastvādṛk sarvaniścayavit suhṛt //
MBh, 5, 73, 7.2 api tvāṃ kecid unmattaṃ manyante 'tadvido janāḥ //
MBh, 5, 80, 18.2 sa vadhyasyāvadhe dṛṣṭa iti dharmavido viduḥ //
MBh, 5, 81, 53.1 ataśced anyathā kartā dhārtarāṣṭro 'nupāyavit /
MBh, 5, 87, 24.1 kṛtātithyaṃ tu govindaṃ viduraḥ sarvadharmavit /
MBh, 5, 88, 34.1 dayāvān sarvabhūteṣu hrīniṣedho mahāstravit /
MBh, 5, 89, 40.2 vedavidbhyo dadau kṛṣṇaḥ paramadraviṇānyapi //
MBh, 5, 91, 7.2 na prāpnoti phalaṃ tasya evaṃ dharmavido viduḥ //
MBh, 5, 92, 15.1 anvāruroha dāśārhaṃ viduraḥ sarvadharmavit /
MBh, 5, 120, 12.2 anekaśatayajvānaṃ vacanaṃ prāha dharmavit //
MBh, 5, 122, 5.2 abravīnmadhurāṃ vācaṃ sarvadharmārthatattvavit //
MBh, 5, 126, 30.1 durātmā rājaputro 'yaṃ dhārtarāṣṭro 'nupāyavit /
MBh, 5, 132, 37.1 yo vai kaścid ihājātaḥ kṣatriyaḥ kṣatradharmavit /
MBh, 5, 138, 8.2 voḍhāraṃ pitaraṃ tasya prāhuḥ śāstravido janāḥ //
MBh, 5, 139, 7.2 dharmavid dharmaśāstrāṇāṃ śravaṇe satataṃ rataḥ //
MBh, 5, 146, 17.3 pitur vadanam anvīkṣya parivṛtya ca dharmavit //
MBh, 5, 149, 6.1 sarve vedavidaḥ śūrāḥ sarve sucaritavratāḥ /
MBh, 5, 149, 7.1 saptānām api yo netā senānāṃ pravibhāgavit /
MBh, 5, 149, 17.2 sa hi divyāstravid rājā sakhā cāṅgiraso nṛpaḥ //
MBh, 5, 152, 11.2 tau cāpi rathināṃ śreṣṭhau rathī ca hayavit tathā //
MBh, 5, 162, 25.1 astravidbhir anādhṛṣyo dūrapātī dṛḍhāyudhaḥ /
MBh, 5, 175, 11.2 akṛtavraṇa śakyo vai draṣṭuṃ vedavidāṃ varaḥ //
MBh, 5, 177, 2.2 ṛte brahmavidāṃ hetoḥ kim anyat karavāṇi te //
MBh, 5, 178, 29.1 arthe vā yadi vā dharme samartho deśakālavit /
MBh, 5, 179, 11.2 tat kulīnena vīreṇa hayaśāstravidā nṛpa //
MBh, 5, 180, 9.2 sakhā vedavid atyantaṃ dayito bhārgavasya ha //
MBh, 5, 181, 13.2 rāmaśca mama tejasvī divyāstravid ariṃdamaḥ //
MBh, 5, 182, 2.1 tato divyāstravicchūro divyānyastrāṇyanekaśaḥ /
MBh, 5, 187, 15.2 ṛte brahmavidastāta tapasā saṃśitavratāt //
MBh, 5, 192, 5.1 etacchrutvā drupado yajñasenaḥ sarvaṃ tattvaṃ mantravidbhyo nivedya /
MBh, 5, 193, 13.2 preṣayāmāsa satkṛtya dūtaṃ brahmavidāṃ varam //
MBh, 5, 194, 19.3 karṇastu pañcarātreṇa pratijajñe mahāstravit //
MBh, 5, 195, 5.2 drauṇistu daśarātreṇa pratijajñe mahāstravit //
MBh, 5, 195, 6.1 tathā divyāstravit karṇaḥ saṃpṛṣṭaḥ kurusaṃsadi /
MBh, 5, 196, 3.1 sarve vedavidaḥ śūrāḥ sarve sucaritavratāḥ /
MBh, 6, 2, 1.3 sarvavedavidāṃ śreṣṭho vyāsaḥ satyavatīsutaḥ //
MBh, 6, 2, 2.2 pratyakṣadarśī bhagavān bhūtabhavyabhaviṣyavit //
MBh, 6, 14, 1.3 pratyakṣadarśī sarvasya bhūtabhavyabhaviṣyavit //
MBh, 6, 15, 43.1 jāmadagnyaḥ purā rāmaḥ sarvāstravid anuttamaḥ /
MBh, 6, 15, 47.2 paramāstravidaṃ vīraṃ jaghāna bharatarṣabham //
MBh, 6, BhaGī 3, 28.1 tattvavittu mahābāho guṇakarmavibhāgayoḥ /
MBh, 6, BhaGī 3, 29.2 tānakṛtsnavido mandānkṛtsnavinna vicālayet //
MBh, 6, BhaGī 3, 29.2 tānakṛtsnavido mandānkṛtsnavinna vicālayet //
MBh, 6, BhaGī 4, 30.2 sarve 'pyete yajñavido yajñakṣapitakalmaṣāḥ //
MBh, 6, BhaGī 5, 8.1 naiva kiṃcitkaromīti yukto manyeta tattvavit /
MBh, 6, BhaGī 5, 20.2 sthirabuddhirasaṃmūḍho brahmavidbrahmaṇi sthitaḥ //
MBh, 6, BhaGī 8, 11.1 yadakṣaraṃ vedavido vadanti viśanti yadyatayo vītarāgāḥ /
MBh, 6, BhaGī 8, 17.2 rātriṃ yugasahasrāntāṃ te 'horātravido janāḥ //
MBh, 6, BhaGī 8, 24.2 tatra prayātā gacchanti brahma brahmavido janāḥ //
MBh, 6, BhaGī 13, 1.3 etadyo vetti taṃ prāhuḥ kṣetrajña iti tadvidaḥ //
MBh, 6, BhaGī 14, 14.2 tadottamavidāṃ lokānamalānpratipadyate //
MBh, 6, BhaGī 15, 1.3 chandāṃsi yasya parṇāni yastaṃ veda sa vedavit //
MBh, 6, BhaGī 15, 15.2 vedaiśca sarvairahameva vedyo vedāntakṛdvedavideva cāham //
MBh, 6, BhaGī 15, 19.2 sa sarvavidbhajati māṃ sarvabhāvena bhārata //
MBh, 6, 46, 10.2 kṣapayiṣyati senāṃ me kṛṣṇa bhīṣmo mahāstravit //
MBh, 6, 46, 20.1 eko 'stravit sakhā te 'yaṃ so 'pyasmān samupekṣate /
MBh, 6, 54, 33.1 droṇe cāstravidāṃ śreṣṭhe saputre sasuhṛjjane /
MBh, 6, 56, 23.1 tato rathānīkamukhād upetya sarvāstravit kāñcanacitravarmā /
MBh, 6, 57, 13.1 dhanurvedavido mukhyā ajeyāḥ śatrubhir yudhi /
MBh, 6, 61, 41.1 yathāvacca tam abhyarcya brahmā brahmavidāṃ varaḥ /
MBh, 6, 61, 41.2 jagāda jagataḥ sraṣṭā paraṃ paramadharmavit //
MBh, 6, 69, 27.3 tāṃśca sarvāñ śaraistīkṣṇair jaghāna paramāstravit //
MBh, 6, 76, 15.2 śastrāstravidbhir naradeva yodhair adhiṣṭhitāḥ sainyagaṇāstvadīyāḥ //
MBh, 6, 94, 3.2 sadevāsuragandharvaṃ lokaṃ lokavidāṃ varaḥ /
MBh, 6, 95, 14.1 evaṃ māṃ bharataśreṣṭho gāṅgeyaḥ prāha śāstravit /
MBh, 6, 97, 26.2 sarvāstravid ameyātmā vārayāmāsa phālguniḥ //
MBh, 6, 111, 8.2 bhīṣmaḥ śāṃtanavo yodhāñ jaghāna paramāstravit //
MBh, 6, 112, 103.1 bhīṣmo vaḥ samare sarvān palayiṣyati dharmavit /
MBh, 6, 113, 41.1 tato 'syānucarān hatvā sarvān raṇavibhāgavit /
MBh, 6, 115, 12.1 ayaṃ brahmavidāṃ śreṣṭho 'yaṃ brahmavidāṃ gatiḥ /
MBh, 6, 115, 12.1 ayaṃ brahmavidāṃ śreṣṭho 'yaṃ brahmavidāṃ gatiḥ /
MBh, 6, 115, 43.2 atuṣyad bharataśreṣṭho bhīṣmo dharmārthatattvavit //
MBh, 6, 116, 31.1 vidustvāṃ nidhanaṃ pārtha sarvakṣatrasya tadvidaḥ /
MBh, 7, 5, 17.1 ko hi tiṣṭhati durdharṣe droṇe brahmaviduttame /
MBh, 7, 6, 37.1 tato divyāstravicchūro yājñasenir mahārathaḥ /
MBh, 7, 11, 19.1 tasya jihmam abhiprāyaṃ jñātvā droṇo 'rthatattvavit /
MBh, 7, 29, 21.1 tato divyāstravicchūraḥ kuntīputro dhanaṃjayaḥ /
MBh, 7, 29, 28.1 tato 'rjuno 'stravicchraiṣṭhyaṃ darśayann ātmano 'riṣu /
MBh, 7, 31, 51.2 prāduścakre tad āgneyam astram astravidāṃ varaḥ //
MBh, 7, 36, 33.1 tataḥ sa viddho 'stravidā marmabhidbhir ajihmagaiḥ /
MBh, 7, 39, 27.1 so 'strair astravidāṃ śreṣṭho rāmaśiṣyaḥ pratāpavān /
MBh, 7, 45, 8.2 iṣvastravinmahātejā lakṣmaṇo ''rjunim abhyayāt //
MBh, 7, 57, 42.1 yogināṃ paramaṃ brahma vyaktaṃ brahmavidāṃ nidhim /
MBh, 7, 58, 14.2 tatra vedavido viprān apaśyad brāhmaṇarṣabhān //
MBh, 7, 69, 9.1 sthirā buddhir narendrāṇām āsīd brahmavidāṃ vara /
MBh, 7, 73, 39.1 tutoṣāstravidāṃ śreṣṭhastathā devāḥ savāsavāḥ /
MBh, 7, 73, 41.2 astrair astravidāṃ śreṣṭho yodhayāmāsa bhārata //
MBh, 7, 75, 27.2 tat karotu vṛthādṛṣṭir dhārtarāṣṭro 'nupāyavit //
MBh, 7, 76, 37.2 yayāvekarathenājau hayasaṃskāravit prabho //
MBh, 7, 81, 32.2 prāduścakre tato brāhmam astram astravidāṃ varaḥ //
MBh, 7, 85, 55.2 prājñaḥ sarvāstravicchūro muhyate na ca saṃyuge //
MBh, 7, 87, 30.2 hastiśikṣāvidaścaiva sarve caivāgniyonayaḥ //
MBh, 7, 88, 45.1 athāsya bahubhir bāṇair achinat paramāstravit /
MBh, 7, 93, 6.2 dvābhyāṃ dvābhyāṃ supuṅkhābhyāṃ cicheda paramāstravit //
MBh, 7, 99, 24.2 dhvajaṃ ca rathaśaktiṃ ca bhallābhyāṃ paramāstravit /
MBh, 7, 101, 17.1 so 'tividdho mahārāja droṇenāstravidā bhṛśam /
MBh, 7, 101, 38.2 amarṣavaśam āpannaḥ putro 'sya paramāstravit //
MBh, 7, 127, 12.3 ajayyān pāṇḍavānmanye droṇenāstravidā mṛdhe //
MBh, 7, 131, 72.1 atha saṃdhāya vāyavyam astram astravidāṃ varaḥ /
MBh, 7, 133, 38.1 drupadasya tathā putrā drupadaśca mahāstravit /
MBh, 7, 150, 31.1 tataḥ prāduṣkarod divyam astram astravidāṃ varaḥ /
MBh, 7, 150, 71.1 atha saṃdhāya vāyavyam astram astravidāṃ varaḥ /
MBh, 7, 154, 18.2 tadā prāduścakārogram astram astravidāṃ varaḥ //
MBh, 7, 160, 7.2 sarvāstravid bhavān hanyād divyair astrair na saṃśayaḥ //
MBh, 7, 160, 10.3 anastravid ayaṃ sarvo hantavyo 'stravidā janaḥ //
MBh, 7, 160, 10.3 anastravid ayaṃ sarvo hantavyo 'stravidā janaḥ //
MBh, 7, 161, 13.1 teṣām astrāṇi sarveṣām uttamāstravidāṃ varaḥ /
MBh, 7, 162, 50.2 nyavārayata tejasvī nakulaścitramārgavit //
MBh, 7, 163, 32.2 tena śiṣyeṇa sarvebhyaḥ śastravidbhyaḥ samantataḥ //
MBh, 7, 164, 26.2 prahasan viśikhāṃstīkṣṇān udyamya paramāstravit //
MBh, 7, 164, 64.1 kaccid droṇo na naḥ sarvān kṣapayet paramāstravit /
MBh, 7, 164, 65.2 na cainam arjuno jātu pratiyudhyeta dharmavit //
MBh, 7, 165, 31.1 ekasyārthe bahūn hatvā putrasyādharmavid yathā /
MBh, 7, 165, 122.2 jīvantam ānayācāryaṃ mā vadhīr iti dharmavit //
MBh, 7, 168, 30.1 yo hyanastravido hanyād brahmāstraiḥ krodhamūrchitaḥ /
MBh, 7, 168, 31.1 vidharmiṇaṃ dharmavidbhiḥ proktaṃ teṣāṃ viṣopamam /
MBh, 7, 169, 37.3 bhūriśravā hyadharmeṇa tvayā dharmavidā hataḥ //
MBh, 7, 171, 30.3 anyair gurughnā vadhyantām astrair astravidāṃ vara //
MBh, 8, 2, 13.1 yena divyāstravicchūro māyāvī sa ghaṭotkacaḥ /
MBh, 8, 5, 70.2 kṛpayā virathaṃ kṛtvā nāhanad dharmavittayā //
MBh, 8, 5, 97.1 ācāryatvaṃ dhanurvede gataḥ paramatattvavit /
MBh, 8, 18, 45.1 śāradvato mahātejā divyāstravid udāradhīḥ /
MBh, 8, 24, 129.2 pitur mama sakāśe yaṃ brāhmaṇaḥ prāha dharmavit //
MBh, 8, 24, 152.2 varān prādād brahmavide bhārgavāya mahātmane //
MBh, 8, 26, 8.2 sampāditaṃ brahmavidā pūrvam eva purodhasā //
MBh, 8, 26, 44.2 kathaṃ na sarvān ahitān raṇe 'vadhīn mahāstravid brāhmaṇapuṃgavo guruḥ //
MBh, 8, 33, 9.2 nāśakat tān atikrāntuṃ mṛtyur brahmavido yathā //
MBh, 8, 38, 6.1 kṛpas tu śaravarṣaṃ tad vinihatya mahāstravit /
MBh, 8, 39, 3.2 yudhiṣṭhiraṃ ca samare paryavārayad astravit //
MBh, 8, 49, 16.2 samāsavistaravidāṃ na teṣāṃ vettha niścayam //
MBh, 8, 49, 19.1 avijñānād bhavān yac ca dharmaṃ rakṣati dharmavit /
MBh, 8, 49, 30.2 satyānṛte viniścitya tato bhavati dharmavit //
MBh, 8, 49, 46.3 aprabhūtaśruto mūḍho dharmāṇām avibhāgavit //
MBh, 8, 51, 27.2 śaraiḥ pracchādya nidhanam anayat paruṣāstravit //
MBh, 8, 63, 44.2 maharṣayo vedavidaḥ pitaraś ca svadhābhujaḥ //
MBh, 8, 64, 21.1 hato gurur brahmasamo mahāstravit tathaiva bhīṣmapramukhā nararṣabhāḥ /
MBh, 8, 65, 23.2 tan me 'nujānātu bhavān surāś ca brahmā bhavo brahmavidaś ca sarve //
MBh, 8, 66, 30.1 tam asya harṣaṃ mamṛṣe na pāṇḍavo bibheda marmāṇi tato 'sya marmavit /
MBh, 8, 66, 43.2 dharmapradhānān abhipāti dharma ity abruvan dharmavidaḥ sadaiva /
MBh, 8, 67, 19.1 yuktvā mahāstreṇa pareṇa mantravid vikṛṣya gāṇḍīvam uvāca sasvanam /
MBh, 9, 3, 15.2 te saṃtyajya tanūr yātāḥ śūrā brahmavidāṃ gatim //
MBh, 9, 3, 22.2 tāvakaṃ tad balaṃ rājann arjuno 'stravidāṃ varaḥ /
MBh, 9, 4, 40.1 uttamāstravidaḥ śūrā yathoktakratuyājinaḥ /
MBh, 9, 6, 2.1 duryodhana mahābāho śṛṇu vākyavidāṃ vara /
MBh, 9, 23, 23.1 anantaraṃ ca nihate droṇe brahmavidāṃ vare /
MBh, 9, 28, 90.2 prāptakālam iti jñātvā viduraḥ sarvadharmavit /
MBh, 9, 28, 92.1 etāvad uktvā vacanaṃ viduraḥ sarvadharmavit /
MBh, 9, 34, 34.2 brahman brahmavidāṃ śreṣṭha paraṃ kautūhalaṃ hi me //
MBh, 9, 40, 9.1 ṛṣistvatha vacaḥ śrutvā cintayāmāsa dharmavit /
MBh, 9, 53, 20.1 tato 'syākathayad rājannāradaḥ sarvadharmavit /
MBh, 9, 59, 6.2 ayaṃ tvaśāstravinmūḍhaḥ svacchandāt sampravartate //
MBh, 9, 64, 45.2 vartatā kṣatradharmeṇa hy evaṃ dharmavido viduḥ //
MBh, 10, 12, 7.2 sarvadharmavid ācāryo nānviṣat satataṃ sutam //
MBh, 10, 14, 16.2 nānāśastravidaḥ pūrve ye 'pyatītā mahārathāḥ /
MBh, 11, 6, 4.2 upamānam idaṃ rājanmokṣavidbhir udāhṛtam /
MBh, 11, 7, 5.1 tasmād adhvānam evaitam āhuḥ śāstravido janāḥ /
MBh, 12, 1, 44.2 bhavān hi sarvavid vidvāṃl loke veda kṛtākṛtam //
MBh, 12, 9, 34.2 ko hi nāma bhavenārthī bhavet kāraṇatattvavit //
MBh, 12, 10, 7.2 hantavyāsta iti prājñāḥ kṣatradharmavido viduḥ //
MBh, 12, 12, 12.2 ayaṃ panthā maharṣīṇām iyaṃ lokavidāṃ gatiḥ //
MBh, 12, 12, 36.1 kṣātreṇa dharmeṇa parākrameṇa jitvā mahīṃ mantravidbhyaḥ pradāya /
MBh, 12, 14, 17.2 nigrahānugrahau cobhau sa vai dharmavid ucyate //
MBh, 12, 19, 8.1 yuddhaśāstravid eva tvaṃ na vṛddhāḥ sevitāstvayā /
MBh, 12, 19, 8.2 samāsavistaravidāṃ na teṣāṃ vetsi niścayam //
MBh, 12, 19, 22.1 pūrvaśāstravido hyevaṃ janāḥ paśyanti bhārata /
MBh, 12, 19, 26.2 tyāgena sukham āpnoti sadā kaunteya dharmavit //
MBh, 12, 21, 13.2 kṣatriyo yajñaśiṣṭāśī rājaśāstrārthatattvavit //
MBh, 12, 21, 14.2 dharme vartmani saṃsthāpya prajā varteta dharmavit //
MBh, 12, 26, 4.1 ityuktaḥ pratyuvācedaṃ vyāso yogavidāṃ varaḥ /
MBh, 12, 26, 29.2 parāvarajño lokasya dharmavit sukhaduḥkhavit //
MBh, 12, 26, 29.2 parāvarajño lokasya dharmavit sukhaduḥkhavit //
MBh, 12, 28, 46.1 rasāyanavidaścaiva suprayuktarasāyanāḥ /
MBh, 12, 30, 17.2 śaśaṃsa manmathaṃ tīvraṃ vrīḍamānaḥ sa dharmavit //
MBh, 12, 35, 13.2 sarvāṇyetānyakāryāṇi prāhur dharmavido janāḥ //
MBh, 12, 36, 26.2 striyastena viśudhyanti iti dharmavido viduḥ //
MBh, 12, 37, 23.2 parivittinapuṃṣāṃ ca bandidyūtavidāṃ tathā //
MBh, 12, 38, 5.2 tam uvāca mahātejā vyāso vedavidāṃ varaḥ /
MBh, 12, 38, 7.2 chettā bhāgīrathīputraḥ sarvajñaḥ sarvadharmavit //
MBh, 12, 38, 16.1 sa te vakṣyati dharmajñaḥ sūkṣmadharmārthatattvavit /
MBh, 12, 38, 16.2 tam abhyehi purā prāṇān sa vimuñcati dharmavit //
MBh, 12, 47, 9.1 kṛtāñjaliḥ śucir bhūtvā vāgvidāṃ pravaraḥ prabhum /
MBh, 12, 53, 8.1 tataḥ sahasraṃ viprāṇāṃ caturvedavidāṃ tathā /
MBh, 12, 54, 13.2 tvaṃ hi nastāta sarveṣāṃ sarvadharmavid uttamaḥ //
MBh, 12, 55, 16.2 nihanti samare pāpān kṣatriyo yaḥ sa dharmavit //
MBh, 12, 56, 2.1 rājyaṃ vai paramo dharma iti dharmavido viduḥ /
MBh, 12, 56, 30.1 vinaśyamānaṃ dharmaṃ hi yo rakṣati sa dharmavit /
MBh, 12, 57, 24.1 vidyāvido lokavidaḥ paralokānvavekṣakān /
MBh, 12, 57, 24.1 vidyāvido lokavidaḥ paralokānvavekṣakān /
MBh, 12, 57, 30.2 sudarśaḥ sarvavarṇānāṃ nayāpanayavit tathā //
MBh, 12, 59, 105.2 vedavedāṅgaviccaiva dhanurvede ca pāragaḥ //
MBh, 12, 60, 34.2 kalpyāṃ tasya tu tenāhur vṛttiṃ dharmavido janāḥ /
MBh, 12, 60, 42.1 ṛgyajuḥsāmavit pūjyo nityaṃ syād devavad dvijaḥ /
MBh, 12, 61, 5.1 tatrāraṇyakaśāstrāṇi samadhītya sa dharmavit /
MBh, 12, 63, 26.1 alpāśrayān alpaphalān vadanti dharmān anyān dharmavido manuṣyāḥ /
MBh, 12, 69, 30.1 vedavedāṅgavit prājñaḥ sutapasvī nṛpo bhavet /
MBh, 12, 71, 10.1 seveta praṇayaṃ hitvā dakṣaḥ syānna tvakālavit /
MBh, 12, 74, 2.1 dharmātmā dharmavid yeṣāṃ rājñāṃ rājan purohitaḥ /
MBh, 12, 74, 30.1 pūrvaṃ hi brāhmaṇāḥ sṛṣṭā iti dharmavido viduḥ /
MBh, 12, 75, 21.1 evaṃ yo brahmavid rājā brahmapūrvaṃ pravartate /
MBh, 12, 77, 12.2 rājña evāparādhaṃ taṃ manyante tadvido janāḥ //
MBh, 12, 77, 13.1 avṛttyā yo bhavet steno vedavit snātakastathā /
MBh, 12, 77, 13.2 rājan sa rājñā bhartavya iti dharmavido viduḥ //
MBh, 12, 78, 24.1 vedādhyayanasampannastapasvī sarvadharmavit /
MBh, 12, 84, 41.2 mantravit kālavicchūraḥ sa mantraṃ śrotum arhati //
MBh, 12, 84, 41.2 mantravit kālavicchūraḥ sa mantraṃ śrotum arhati //
MBh, 12, 86, 31.2 varṣaśītoṣṇavātānāṃ sahiṣṇuḥ pararandhravit //
MBh, 12, 88, 32.2 svaraśmīn abhyavasṛjed yugam ādāya kālavit //
MBh, 12, 92, 45.1 tad daṇḍavinnṛpaḥ prājñaḥ śūraḥ śaknoti rakṣitum /
MBh, 12, 92, 48.2 asmiṃl loke pare caiva dharmavit sukham edhate //
MBh, 12, 98, 14.2 na tato 'sti tapo bhūya iti dharmavido viduḥ //
MBh, 12, 100, 3.1 janako maithilo rājā mahātmā sarvatattvavit /
MBh, 12, 103, 4.1 prāyaścittavidhiṃ cātra japahomāṃśca tadvidaḥ /
MBh, 12, 104, 13.1 sampradhārya sahāmātyair mantravidbhir mahātmabhiḥ /
MBh, 12, 105, 34.2 tyāgadharmavido vīrāḥ svayam eva tyajantyuta //
MBh, 12, 106, 22.1 tyāgadharmavidaṃ muṇḍaṃ kaṃcid asyopavarṇaya /
MBh, 12, 110, 6.2 satyānṛte viniścitya tato bhavati dharmavit //
MBh, 12, 110, 8.1 kim āścaryaṃ ca yanmūḍho dharmakāmo 'pyadharmavit /
MBh, 12, 112, 69.1 anujñāpya mṛgendraṃ tu gomāyur nītiśāstravit /
MBh, 12, 116, 22.1 saṃgṛhītamanuṣyaśca yo rājā rājadharmavit /
MBh, 12, 118, 17.1 dhīro marṣī śuciḥ śīghraḥ kāle puruṣakāravit /
MBh, 12, 120, 4.2 tathā bahuvidhaṃ rājā rūpaṃ kurvīta dharmavit //
MBh, 12, 120, 29.2 guptātmā guptarāṣṭraśca sa rājā rājadharmavit //
MBh, 12, 120, 33.2 saṃcayānuvisargī syād rājā śāstravid ātmavān //
MBh, 12, 122, 53.2 bhūmipālo yathānyāyaṃ vartetānena dharmavit //
MBh, 12, 128, 19.1 tatra dharmavidāṃ tāta niścayo dharmanaipuṇe /
MBh, 12, 128, 33.1 bījaṃ bhaktena saṃpādyam iti dharmavido viduḥ /
MBh, 12, 129, 7.2 kastatrādhikam ātmānaṃ saṃtyajed arthadharmavit //
MBh, 12, 130, 4.2 ātmānaṃ saṃkramaṃ kṛtvā kṛtsnadharmavid eva saḥ //
MBh, 12, 130, 19.1 yaścaturguṇasampannaṃ dharmaṃ veda sa dharmavit /
MBh, 12, 134, 5.2 ānantikāṃ tāṃ dhanitām āhur vedavido janāḥ //
MBh, 12, 134, 7.2 ātmānaṃ saṃkramaṃ kṛtvā manye dharmavid eva saḥ //
MBh, 12, 136, 47.1 tato 'rthagatitattvajñaḥ saṃdhivigrahakālavit /
MBh, 12, 136, 83.1 līnastu tasya gātreṣu palito deśakālavit /
MBh, 12, 136, 100.1 tam evaṃvādinaṃ prājñaḥ śāstravid buddhisaṃmataḥ /
MBh, 12, 137, 57.2 maraṇotpātajaṃ duḥkham āhur dharmavido janāḥ //
MBh, 12, 139, 56.2 mā sma dharmaṃ parityākṣīstvaṃ hi dharmavid uttamaḥ //
MBh, 12, 154, 23.1 suvṛttaḥ śīlasampannaḥ prasannātmātmavid budhaḥ /
MBh, 12, 154, 31.1 kāmeṣu cāpy anāvṛttaḥ prasannātmātmavicchuciḥ /
MBh, 12, 159, 12.2 na tasmai dhārayed daṇḍaṃ rājā dharmeṇa dharmavit //
MBh, 12, 162, 30.1 tatra dasyur dhanayutaḥ sarvavarṇaviśeṣavit /
MBh, 12, 162, 48.1 adhano 'smi dvijaśreṣṭha na ca vedavid apyaham /
MBh, 12, 165, 3.2 gotramātravido rājā nivāsaṃ samapṛcchata //
MBh, 12, 172, 9.1 anuyuktaḥ sa medhāvī lokadharmavidhānavit /
MBh, 12, 174, 19.2 padaṃ yathā na dṛśyeta tathā jñānavidāṃ gatiḥ //
MBh, 12, 181, 17.1 brahma caitat purā sṛṣṭaṃ ye na jānantyatadvidaḥ /
MBh, 12, 188, 7.1 ghreyāṇyapi ca sarvāṇi jahyād dhyānena yogavit /
MBh, 12, 188, 14.2 samādadhyāt punaśceto dhyānena dhyānayogavit //
MBh, 12, 192, 4.2 ṣaḍaṅgavinmahāprājñaḥ paippalādiḥ sa kauśikaḥ //
MBh, 12, 192, 12.2 ityuktaḥ sa tadā devyā vipraḥ provāca dharmavit /
MBh, 12, 194, 5.1 yad arthaśāstrāgamamantravidbhir yajñair anekair varagopradānaiḥ /
MBh, 12, 194, 24.2 paśyanti yad brahmavido manuṣyās tad akṣaraṃ na kṣaratīti viddhi //
MBh, 12, 200, 7.1 yāni cāhur manuṣyendra ye purāṇavido janāḥ /
MBh, 12, 203, 9.1 puruṣaṃ sanātanaṃ viṣṇuṃ yat tad vedavido viduḥ /
MBh, 12, 203, 18.1 vedavid veda bhagavān vedāṅgāni bṛhaspatiḥ /
MBh, 12, 207, 4.2 jñānahīnastathā loke tasmājjñānavido 'dhikāḥ //
MBh, 12, 211, 16.2 tasya tat kāpileyatvaṃ sarvavittvam anuttamam //
MBh, 12, 217, 46.2 ṛtudvāraṃ varṣamukham āhur vedavido janāḥ //
MBh, 12, 221, 17.1 cakre cānupamāṃ pūjāṃ tasyāścāpi sa sarvavit /
MBh, 12, 221, 65.1 ye ca vedavido viprā vispaṣṭam anṛcaśca ye /
MBh, 12, 221, 73.1 tatra vedavidaḥ prājñā gāmbhīrye sāgaropamāḥ /
MBh, 12, 222, 20.1 amṛtasyeva saṃtṛpyed avamānasya tattvavit /
MBh, 12, 224, 10.2 atītānāgate vidvān sarvajñaḥ sarvadharmavit //
MBh, 12, 224, 13.3 saṃvatsaraṃ dve ayane vadanti saṃkhyāvido dakṣiṇam uttaraṃ ca //
MBh, 12, 224, 21.2 etad brahmavidāṃ tāta viditaṃ brahma śāśvatam //
MBh, 12, 224, 30.2 rātriṃ yugasahasrāntāṃ te 'horātravido janāḥ //
MBh, 12, 224, 50.1 kecit puruṣakāraṃ tu prāhuḥ karmavido janāḥ /
MBh, 12, 226, 3.2 gurūṇām anṛṇo bhūtvā samāvarteta yajñavit //
MBh, 12, 227, 6.1 dhṛtimān apramattaśca dānto dharmavid ātmavān /
MBh, 12, 227, 28.1 dhṛtimān apramattaśca dānto dharmavid ātmavān /
MBh, 12, 227, 29.2 jñānavittvena karmāṇi kurvan sarvatra sidhyati //
MBh, 12, 228, 4.1 cakṣur ācāravit prājño manasā darśanena ca /
MBh, 12, 229, 21.1 dharmadvayaṃ hi yo veda sa sarvaḥ sarvadharmavid /
MBh, 12, 232, 15.2 tataḥ śrotraṃ tataścakṣur jihvāṃ ghrāṇaṃ ca yogavit //
MBh, 12, 232, 22.2 tāṃstattvavid anādṛtya svātmanaiva nivartayet //
MBh, 12, 236, 28.2 aroṣamoho gatasaṃdhivigraho bhaved udāsīnavad ātmavinnaraḥ //
MBh, 12, 238, 19.2 idam eva tataḥ śreya iti manyeta tattvavit //
MBh, 12, 241, 8.1 na tu tāmyati vai vidvān sthale carati tattvavit /
MBh, 12, 242, 10.2 dṛṣṭvā tvam ātmanātmānaṃ nirātmā bhava sarvavit //
MBh, 12, 242, 16.2 tāṃ tīrṇaḥ sarvatomukto vipūtātmātmavicchuciḥ //
MBh, 12, 243, 3.1 jñātivat sarvabhūtānāṃ sarvavit sarvavedavit /
MBh, 12, 243, 3.1 jñātivat sarvabhūtānāṃ sarvavit sarvavedavit /
MBh, 12, 243, 17.2 yenāsneho balaṃ dhatte yastaṃ veda sa vedavit //
MBh, 12, 244, 3.2 tasya śabdaṃ guṇaṃ vidyānmūrtiśāstravidhānavit //
MBh, 12, 245, 8.1 manobuddhiparābhūtaḥ svadehaparadehavit /
MBh, 12, 251, 6.1 apāpavādī bhavati yadā bhavati dharmavit /
MBh, 12, 254, 4.2 uvāca dharmasūkṣmāṇi vaiśyo dharmārthatattvavit /
MBh, 12, 255, 4.3 na ca yajñaṃ vinindāmi yajñavit tu sudurlabhaḥ //
MBh, 12, 255, 5.1 namo brāhmaṇayajñāya ye ca yajñavido janāḥ /
MBh, 12, 256, 11.2 tasyaivānnaṃ na bhoktavyam iti dharmavido viduḥ //
MBh, 12, 260, 39.2 vedavādavidaścaiva pramāṇam ubhayaṃ tadā //
MBh, 12, 262, 40.2 evaṃ vedavid ityāhur ato 'nyo vātareṭakaḥ //
MBh, 12, 262, 41.1 sarvaṃ vidur vedavido vede sarvaṃ pratiṣṭhitam /
MBh, 12, 264, 8.1 śukrasya punar ājātir apadhyānād adharmavit /
MBh, 12, 266, 7.2 nidrāṃ ca pratibhāṃ caiva jñānābhyāsena tattvavit //
MBh, 12, 279, 5.1 tataḥ sa tapasā yuktaḥ sarvadharmavidhānavit /
MBh, 12, 285, 5.2 sṛjataḥ prajāpater lokān iti dharmavido viduḥ //
MBh, 12, 285, 16.2 pratiṣṭhitā vedavido dame tapasi caiva hi //
MBh, 12, 287, 45.3 śrutvā dharmavidāṃ śreṣṭhaḥ parāṃ mudam avāpa ha //
MBh, 12, 288, 4.3 pṛcchāmastvāṃ mokṣadharmaṃ bhavāṃśca kila mokṣavit //
MBh, 12, 288, 28.2 upastham udaraṃ hastau vāk caturthī sa dharmavit //
MBh, 12, 289, 35.1 tadvad ātmasamādhānaṃ yuktvā yogena tattvavit /
MBh, 12, 290, 99.1 sarve viprāśca devāśca tathāgamavido janāḥ /
MBh, 12, 294, 7.2 taccāpi dvividhaṃ dhyānam āhur vedavido janāḥ //
MBh, 12, 296, 40.2 tathāvāptaṃ brahmaṇo me narendra mahajjñānaṃ mokṣavidāṃ purāṇam //
MBh, 12, 297, 14.2 yonikarmaviśuddhaśca pātraṃ syād vedavid dvijaḥ //
MBh, 12, 298, 4.2 papraccha janako rājā praśnaṃ praśnavidāṃ varaḥ //
MBh, 12, 300, 12.2 ahaṃkāraṃ mahān ātmā bhūtabhavyabhaviṣyavit //
MBh, 12, 301, 14.2 ādau madhye tathā cānte yathātattvena tattvavit //
MBh, 12, 304, 4.2 ekaṃ sāṃkhyaṃ ca yogaṃ ca yaḥ paśyati sa tattvavit //
MBh, 12, 306, 77.2 tadā sa sarvavid vidvānna punarjanma vindati //
MBh, 12, 306, 92.2 daivarātir narapatir āsīnastatra mokṣavit //
MBh, 12, 306, 106.1 durgaṃ janma nidhanaṃ cāpi rājan na bhūtikaṃ jñānavido vadanti /
MBh, 12, 306, 107.2 kṣetrajñavit pārthiva jñānayajñam upāsya vai tattvam ṛṣir bhaviṣyasi //
MBh, 12, 307, 6.1 evam uktaḥ sa vaidehaṃ pratyuvāca parokṣavit /
MBh, 12, 308, 6.1 tasya vedavidaḥ prājñāḥ śrutvā tāṃ sādhuvṛttatām /
MBh, 12, 308, 15.2 sarvabhāṣyavidāṃ madhye codayāmāsa bhikṣukī //
MBh, 12, 308, 39.1 jñānaniṣṭhāṃ vadantyeke mokṣaśāstravido janāḥ /
MBh, 12, 308, 73.1 rājñāṃ hi balam aiśvaryaṃ brahma brahmavidāṃ balam /
MBh, 12, 308, 83.2 kramayogaṃ tam apyāhur vākyaṃ vākyavido janāḥ //
MBh, 12, 309, 35.1 purā samūlabāndhavaṃ prabhur haratyaduḥkhavit /
MBh, 12, 311, 23.1 bṛhaspatiṃ tu vavre sa vedavedāṅgabhāṣyavit /
MBh, 12, 312, 4.1 pitur niyogājjagrāha śuko brahmavidāṃ varaḥ /
MBh, 12, 313, 19.1 sa vane 'gnīn yathānyāyam ātmanyāropya dharmavit /
MBh, 12, 314, 39.1 śiṣyāṇāṃ vacanaṃ śrutvā vyāso vedārthatattvavit /
MBh, 12, 315, 22.2 nāradasya vacaḥ śrutvā vyāsaḥ paramadharmavit /
MBh, 12, 315, 56.1 tasmād brahmavido brahma nādhīyante 'tivāyati /
MBh, 12, 316, 3.1 nārado 'thābravīt prīto brūhi brahmavidāṃ vara /
MBh, 12, 316, 53.2 akartāram amūrtaṃ ca bhagavān āha tīrthavit //
MBh, 12, 316, 58.2 sarvavit sarvajit siddho bhava bhāvavivarjitaḥ //
MBh, 12, 319, 2.2 pādāt prabhṛtigātreṣu krameṇa kramayogavit //
MBh, 12, 319, 23.1 urvaśyā vacanaṃ śrutvā śukaḥ paramadharmavit /
MBh, 12, 319, 26.1 abravīt tāstadā vākyaṃ śukaḥ paramadharmavit /
MBh, 12, 321, 5.2 gūḍhaṃ māṃ praśnavit praśnaṃ pṛcchase tvam ihānagha /
MBh, 12, 322, 24.1 pañcarātravido mukhyāstasya gehe mahātmanaḥ /
MBh, 12, 322, 33.1 tataḥ pravartitā samyak tapovidbhir dvijātibhiḥ /
MBh, 12, 327, 1.3 yajñadhārī ca satataṃ vedavedāṅgavit tathā //
MBh, 12, 327, 14.4 nāpurāṇavidā cāpi śakyo vyāhartum añjasā //
MBh, 12, 327, 24.1 paramātmeti yaṃ prāhuḥ sāṃkhyayogavido janāḥ /
MBh, 12, 327, 62.1 ete vedavido mukhyā vedācāryāśca kalpitāḥ /
MBh, 12, 327, 66.1 ete yogavido mukhyāḥ sāṃkhyadharmavidastathā /
MBh, 12, 327, 66.1 ete yogavido mukhyāḥ sāṃkhyadharmavidastathā /
MBh, 12, 327, 99.3 sarve śiṣyāḥ sutaścāsya śukaḥ paramadharmavit //
MBh, 12, 330, 22.2 āyurvedavidastasmāt tridhātuṃ māṃ pracakṣate //
MBh, 12, 330, 32.2 sahasraśākhaṃ yat sāma ye vai vedavido janāḥ /
MBh, 12, 330, 34.2 kalpayanti hi māṃ viprā atharvāṇavidastathā //
MBh, 12, 330, 36.2 so 'ham evottare bhāge kramākṣaravibhāgavit //
MBh, 12, 336, 58.2 ahiṃsakair ātmavidbhiḥ sarvabhūtahite rataiḥ /
MBh, 12, 337, 15.1 sa pūrvam uktvā vedārthān bhāratārthāṃśca tattvavit /
MBh, 12, 337, 67.1 pañcarātravido ye tu yathākramaparā nṛpa /
MBh, 12, 344, 10.1 tataḥ sa vipraḥ kṛtadharmaniścayaḥ kṛtābhyanujñaḥ svajanena dharmavit /
MBh, 12, 345, 3.1 so 'bhigamya yathākhyātaṃ nāgāyatanam arthavit /
MBh, 12, 348, 12.2 na yāti nirayaṃ kaścid iti dharmavido viduḥ //
MBh, 13, 1, 18.1 samīpsantaḥ kālayogaṃ tyajanti sadyaḥ śucaṃ tvarthavidastyajanti /
MBh, 13, 1, 23.3 kṛtāgasaṃ dharmavidastyajanti sarīsṛpaṃ pāpam imaṃ jahi tvam //
MBh, 13, 1, 76.3 yudhiṣṭhiro mahātejāḥ papracchedaṃ ca dharmavit //
MBh, 13, 4, 43.1 prasādayantyāṃ bhāryāyāṃ mayi brahmavidāṃ vara /
MBh, 13, 4, 48.2 tapasvino brahmavido gotrakartāra eva ca //
MBh, 13, 8, 5.2 śrutavṛttopapannānāṃ sadākṣaravidāṃ satām //
MBh, 13, 9, 5.1 atraitad vacanaṃ prāhur dharmaśāstravido janāḥ /
MBh, 13, 9, 6.1 api codāharantīmaṃ dharmaśāstravido janāḥ /
MBh, 13, 16, 44.1 yaṃ ca vedavido vedyaṃ vedānteṣu pratiṣṭhitam /
MBh, 13, 17, 53.2 tīkṣṇatāpaśca haryaśvaḥ sahāyaḥ karmakālavit //
MBh, 13, 17, 55.1 ugratejā mahātejā jayo vijayakālavit /
MBh, 13, 17, 61.2 praskandano vibhāgaśca atulyo yajñabhāgavit //
MBh, 13, 17, 73.2 bhagasyākṣinihantā ca kālo brahmavidāṃ varaḥ //
MBh, 13, 17, 105.2 devadevamukho 'saktaḥ sad asat sarvaratnavit //
MBh, 13, 17, 120.2 ratnaprabhūto raktāṅgo mahārṇavanipānavit //
MBh, 13, 32, 8.1 tapodhanān vedavido nityaṃ vedaparāyaṇān /
MBh, 13, 44, 5.3 gāndharvam iti taṃ dharmaṃ prāhur dharmavido janāḥ //
MBh, 13, 44, 43.1 na hi dharmavidaḥ prāhuḥ pramāṇaṃ vākyataḥ smṛtam /
MBh, 13, 44, 44.2 ye manyante krayaṃ śulkaṃ na te dharmavido janāḥ //
MBh, 13, 52, 29.1 tataḥ sa bhagavān bhuktvā daṃpatī prāha dharmavit /
MBh, 13, 52, 32.1 aviśaṅkaśca kuśikastathetyāha sa dharmavit /
MBh, 13, 60, 7.2 maitrān sādhūn vedavidaḥ śīlavṛttatapo'nvitān //
MBh, 13, 61, 49.2 maghavā vāgvidāṃ śreṣṭhaṃ papracchedaṃ bṛhaspatim //
MBh, 13, 65, 45.1 agnīnām avyayaṃ hyetad dhaumyaṃ vedavido viduḥ /
MBh, 13, 65, 48.1 gāvaḥ śaraṇyā bhūtānām iti vedavido viduḥ /
MBh, 13, 65, 61.2 sa vai brahmavidāṃ lokān prāpnuyād bharatarṣabha //
MBh, 13, 67, 30.2 ubhayor akṣayaṃ dharmaṃ taṃ manuḥ prāha dharmavit //
MBh, 13, 74, 19.1 adhītyāpi hi yo vedānnyāyavidbhyaḥ prayacchati /
MBh, 13, 80, 11.1 etacchrutvā tu vacanaṃ vyāsaḥ paramadharmavit /
MBh, 13, 85, 33.2 pitāmahastvapatyaṃ vai kaviṃ jagrāha tattvavit //
MBh, 13, 85, 40.2 aṣṭau prasavajair yuktā guṇair brahmavidaḥ śubhāḥ //
MBh, 13, 85, 41.2 bhṛguśca virajāścaiva kāśī cograśca dharmavit //
MBh, 13, 88, 2.2 havīṃṣi śrāddhakalpe tu yāni śrāddhavido viduḥ /
MBh, 13, 90, 2.2 brāhmaṇānna parīkṣeta kṣatriyo dānadharmavit /
MBh, 13, 90, 20.1 triṇāciketaḥ pañcāgnistrisuparṇaḥ ṣaḍaṅgavit /
MBh, 13, 90, 26.2 ye ca bhāṣyavidaḥ kecid ye ca vyākaraṇe ratāḥ //
MBh, 13, 90, 30.2 brahmadeyānusaṃtāna iti brahmavido viduḥ //
MBh, 13, 90, 32.1 atha ced vedavit sarvaiḥ paṅktidoṣair vivarjitaḥ /
MBh, 13, 90, 47.2 ekastānmantravit prītaḥ sarvān arhati bhārata //
MBh, 13, 93, 4.3 ātmatantropaghātī yo na tapasvī na dharmavit //
MBh, 13, 102, 14.1 athāgamya mahātejā bhṛgur brahmavidāṃ varaḥ /
MBh, 13, 105, 34.2 satye sthitānāṃ vedavidāṃ mahātmanāṃ paraṃ gantā dhṛtarāṣṭro na tatra //
MBh, 13, 108, 13.3 dharmaṃ hi śreya ityāhur iti dharmavido viduḥ //
MBh, 13, 109, 7.2 evaṃ bruvāṇaṃ kaunteyaṃ dharmajñaṃ dharmatattvavit /
MBh, 13, 109, 50.2 vidhiṃ tvanaśanasyāhuḥ pārtha dharmavido janāḥ //
MBh, 13, 110, 54.3 ṛṣir evaṃ mahābhāgastvaṅgirāḥ prāha dharmavit //
MBh, 13, 111, 6.1 tattvavit tvanahaṃbuddhistīrthaṃ paramam ucyate /
MBh, 13, 113, 25.1 bhojayitvā daśaśataṃ naro vedavidāṃ nṛpa /
MBh, 13, 113, 25.2 nyāyaviddharmaviduṣām itihāsavidāṃ tathā //
MBh, 13, 113, 25.2 nyāyaviddharmaviduṣām itihāsavidāṃ tathā //
MBh, 13, 117, 13.1 ahiṃsālakṣaṇo dharma iti vedavido viduḥ /
MBh, 13, 120, 4.1 pāhi sarvāḥ prajāḥ samyak śubhāśubhavid ātmavān /
MBh, 13, 128, 24.3 vāgbhir ṛgbhūṣitārthābhiḥ stavaiścārthavidāṃ vara //
MBh, 13, 129, 28.1 eṣa mokṣavidāṃ dharmo vedoktaḥ satpathaḥ satām /
MBh, 13, 129, 36.1 phenapānām ṛṣīṇāṃ yo dharmo dharmavidāṃ sadā /
MBh, 13, 129, 55.2 mitrāmitrasamo maitro yaḥ sa dharmavid uttamaḥ //
MBh, 13, 132, 36.2 dharmādharmavido nityaṃ te narāḥ svargagāminaḥ //
MBh, 13, 133, 44.3 etaṃ me saṃśayaṃ chinddhi sarvadharmavidāṃ vara //
MBh, 13, 133, 46.2 brāhmaṇān vedaviduṣaḥ siddhān dharmavidastathā /
MBh, 13, 135, 16.1 yogo yogavidāṃ netā pradhānapuruṣeśvaraḥ /
MBh, 13, 135, 27.2 vedo vedavid avyaṅgo vedāṅgo vedavit kaviḥ //
MBh, 13, 136, 13.2 mānārhā mānitā nityaṃ jñānavidbhir mahātmabhiḥ //
MBh, 13, 139, 29.1 tataḥ sa labdhvā tāṃ bhāryāṃ varuṇaṃ prāha dharmavit /
MBh, 13, 142, 9.1 sarve vedavidaḥ prājñāḥ sarve ca kratuyājinaḥ /
MBh, 13, 143, 19.2 sa devānāṃ mānuṣāṇāṃ pitṝṇāṃ tam evāhur yajñavidāṃ vitānam //
MBh, 13, 143, 21.1 taṃ brāhmaṇā vedavido juṣanti tasyādityo bhām upayujya bhāti /
MBh, 13, 143, 21.2 sa māsi māsyadhvarakṛd vidhatte tam adhvare vedavidaḥ paṭhanti //
MBh, 13, 145, 39.1 sa dhātā sa vidhātā ca viśvakarmā sa sarvavit /
MBh, 13, 150, 4.2 kālayukto 'pyubhayaviccheṣam arthaṃ samācaret //
MBh, 14, 2, 14.1 tam evaṃvādinaṃ vyāsastataḥ provāca dharmavit /
MBh, 14, 5, 11.1 babhūva tasya putrastu yayātir iva dharmavit /
MBh, 14, 10, 8.3 taponityaṃ dharmavidāṃ variṣṭhaṃ saṃvartaṃ taṃ jñāpayāmāsa kāryam //
MBh, 14, 18, 32.1 jātīmaraṇarogaiśca samāviṣṭaḥ pradhānavit /
MBh, 14, 19, 22.2 etannidarśanaṃ proktaṃ yogavidbhir anuttamam //
MBh, 14, 19, 43.2 āsādayati tad brahma yad dṛṣṭvā syāt pradhānavit //
MBh, 14, 24, 12.1 āghārau samāno vyānaśca iti yajñavido viduḥ /
MBh, 14, 25, 16.1 ṛcaścāpyatra śaṃsanti nārāyaṇavido janāḥ /
MBh, 14, 27, 24.1 ṛcam apyatra śaṃsanti vidyāraṇyavido janāḥ /
MBh, 14, 31, 4.1 atra gāthāḥ kīrtayanti purākalpavido janāḥ /
MBh, 14, 33, 5.1 ekaḥ panthā brāhmaṇānāṃ yena gacchanti tadvidaḥ /
MBh, 14, 39, 24.2 vimuktadehaḥ pravibhāgatattvavit sa mucyate sarvaguṇair nirāmayaḥ //
MBh, 14, 42, 59.1 sarvavit sarvabhūteṣu vīkṣatyātmānam ātmani /
MBh, 14, 43, 39.1 tasmād guṇāṃśca tattvaṃ ca parityajyeha tattvavit /
MBh, 14, 45, 15.2 jātau guṇaviśiṣṭāyāṃ samāvarteta vedavit //
MBh, 14, 45, 24.1 teṣvapramādaṃ kurvīta triṣu karmasu dharmavit /
MBh, 14, 46, 27.1 vṛtte śarāvasaṃpāte bhaikṣyaṃ lipseta mokṣavit /
MBh, 14, 46, 30.1 asaṃrodhena bhūtānāṃ vṛttiṃ lipseta mokṣavit /
MBh, 14, 46, 34.1 pūtena cāmbhasā nityaṃ kāryaṃ kurvīta mokṣavit /
MBh, 14, 46, 39.2 viśvāsyaḥ sarvabhūtānām agryo mokṣavid ucyate //
MBh, 14, 46, 54.1 etad evāntavelāyāṃ parisaṃkhyāya tattvavit /
MBh, 14, 47, 9.1 pradhānaguṇatattvajñaḥ sarvabhūtavidhānavit /
MBh, 14, 48, 6.1 sattvāt parataraṃ nānyat praśaṃsantīha tadvidaḥ /
MBh, 14, 49, 25.1 evaṃ gacchati medhāvī tattvayogavidhānavit /
MBh, 14, 50, 26.2 kṣetrajña iti taṃ vidyād yastaṃ veda sa vedavit //
MBh, 14, 59, 15.1 dhṛṣṭadyumnastvabhūnnetā pāṇḍavānāṃ mahāstravit /
MBh, 14, 71, 5.1 aśvavidyāvidaścaiva sūtā viprāśca tadvidaḥ /
MBh, 14, 71, 5.1 aśvavidyāvidaścaiva sūtā viprāśca tadvidaḥ /
MBh, 14, 76, 25.2 tasthāvacalavad dhīmān saṃgrāme paramāstravit //
MBh, 14, 88, 1.2 samāgatān vedavido rājñaśca pṛthivīśvarān /
MBh, 14, 90, 18.1 tatra vedavido rājaṃścakruḥ karmāṇi yājakāḥ /
MBh, 14, 90, 25.1 nāṣaḍaṅgavid atrāsīt sadasyastasya dhīmataḥ /
MBh, 14, 93, 77.2 nyāyavṛttir hi tapasā dānavit svargam aśnute //
MBh, 15, 6, 27.3 uro mukhaṃ ca śanakaiḥ paryamārjata dharmavit //
MBh, 15, 11, 11.3 tasya pramokṣe yatnaṃ ca kuryāḥ sopāyamantravit //
MBh, 15, 25, 18.1 kṣattā ca dharmārthavid agryabuddhiḥ sasaṃjayastaṃ nṛpatiṃ sadāram /
MBh, 15, 33, 10.2 ityevaṃvādinaṃ taṃ sa nyāyavit pratyabhāṣata /
MBh, 15, 36, 15.3 prīyamāṇo mahātejāḥ sarvavedavidāṃ varaḥ //
MBh, 15, 38, 19.1 ityuktaḥ pratyuvācedaṃ vyāso vedavidāṃ varaḥ /
MBh, 16, 4, 10.1 niviṣṭāṃstānniśamyātha samudrānte sa yogavit /
MBh, 16, 8, 4.2 tam imaṃ viddhi samprāptaṃ kālaṃ kālavidāṃ vara //
MBh, 17, 1, 16.2 na ca rājā tathākārṣīt kālaparyāyadharmavit //
MBh, 17, 3, 25.1 tato devanikāyastho nāradaḥ sarvalokavit /
MBh, 18, 1, 2.1 etad icchāmyahaṃ śrotuṃ sarvaviccāsi me mataḥ /
MBh, 18, 2, 47.1 sarvadharmavidaḥ śūrāḥ satyāgamaparāyaṇāḥ /
MBh, 18, 5, 33.1 aiśvarye vartatā caiva sāṃkhyayogavidā tathā /
Manusmṛti
ManuS, 1, 3.2 acintyasyāprameyasya kāryatattvārthavit prabho //
ManuS, 1, 73.2 rātriṃ ca tāvatīm eva te 'horātravido janāḥ //
ManuS, 2, 6.1 vedo 'khilo dharmamūlaṃ smṛtiśīle ca tadvidām /
ManuS, 2, 61.1 anuṣṇābhir aphenābhir adbhis tīrthena dharmavit /
ManuS, 2, 78.2 saṃdhyayor vedavid vipro vedapuṇyena yujyate //
ManuS, 2, 128.2 bhobhavatpūrvakaṃ tv enam abhibhāṣeta dharmavit //
ManuS, 2, 245.1 na pūrvaṃ gurave kiṃcid upakurvīta dharmavit /
ManuS, 3, 131.2 ekas tān mantravit prītaḥ sarvān arhati dharmataḥ //
ManuS, 3, 133.1 yāvato grasate grāsān havyakavyeṣv amantravit /
ManuS, 3, 149.1 na brāhmaṇaṃ parīkṣeta daive karmaṇi dharmavit /
ManuS, 3, 179.1 vedavic cāpi vipro 'sya lobhāt kṛtvā pratigraham /
ManuS, 3, 185.1 triṇāciketaḥ pañcāgnis trisuparṇaḥ ṣaḍaṅgavit /
ManuS, 3, 186.1 vedārthavit pravaktā ca brahmacārī sahasradaḥ /
ManuS, 4, 22.1 etān eke mahāyajñān yajñaśāstravido janāḥ /
ManuS, 4, 192.2 na bakavratike pāpe nāvedavidi dharmavit //
ManuS, 4, 192.2 na bakavratike pāpe nāvedavidi dharmavit //
ManuS, 4, 260.1 anena vipro vṛttena vartayan vedaśāstravit /
ManuS, 5, 2.2 kathaṃ mṛtyuḥ prabhavati vedaśāstravidāṃ prabho //
ManuS, 5, 42.1 eṣv artheṣu paśūn hiṃsan vedatattvārthavid dvijaḥ /
ManuS, 5, 167.2 dāhayed agnihotreṇa yajñapātraiś ca dharmavit //
ManuS, 7, 38.1 vṛddhāṃś ca nityaṃ seveta viprān vedavidaḥ śucīn /
ManuS, 7, 54.1 maulān śāstravidaḥ śūrān labdhalakṣān kulodbhavān /
ManuS, 7, 64.1 anuraktaḥ śucir dakṣaḥ smṛtimān deśakālavit /
ManuS, 8, 11.1 yasmin deśe niṣīdanti viprā vedavidas trayaḥ /
ManuS, 8, 41.1 jātijānapadān dharmān śreṇīdharmāṃś ca dharmavit /
ManuS, 8, 63.2 sarvadharmavido 'lubdhā viparītāṃs tu varjayet //
ManuS, 8, 265.1 sīmāyām aviṣahyāyāṃ svayaṃ rājaiva dharmavit /
ManuS, 8, 338.2 dviguṇā vā catuḥṣaṣṭis taddoṣaguṇaviddhi saḥ //
ManuS, 9, 60.1 dvitīyam eke prajanaṃ manyante strīṣu tadvidaḥ /
ManuS, 9, 151.2 dharmyaṃ vibhāgaṃ kurvīta vidhinānena dharmavit //
ManuS, 11, 31.1 na brāhmaṇo vedayeta kiṃcid rājani dharmavit /
ManuS, 11, 117.2 avidyamāne sarvasvaṃ vedavidbhyo nivedayet //
ManuS, 12, 100.2 sarvalokādhipatyaṃ ca vedaśāstravid arhati //
ManuS, 12, 112.1 ṛgvedavid yajurvid ca sāmavedavid eva ca /
ManuS, 12, 112.1 ṛgvedavid yajurvid ca sāmavedavid eva ca /
ManuS, 12, 112.1 ṛgvedavid yajurvid ca sāmavedavid eva ca /
ManuS, 12, 113.1 eko 'pi vedavid dharmaṃ yaṃ vyavasyed dvijottamaḥ /
ManuS, 12, 115.1 yaṃ vadanti tamobhūtā mūrkhā dharmam atadvidaḥ /
Rāmāyaṇa
Rām, Bā, 1, 1.1 tapaḥsvādhyāyanirataṃ tapasvī vāgvidāṃ varam /
Rām, Bā, 2, 21.1 sa praviśyāśramapadaṃ śiṣyeṇa saha dharmavit /
Rām, Bā, 6, 1.1 puryāṃ tasyām ayodhyāyāṃ vedavit sarvasaṃgrahaḥ /
Rām, Bā, 10, 8.2 ṛṣyaśṛṅgaṃ dvijaśreṣṭhaṃ varayiṣyati dharmavit //
Rām, Bā, 12, 7.2 tathā śucīñ śāstravidaḥ puruṣān subahuśrutān //
Rām, Bā, 13, 16.1 nāṣaḍaṅgavid atrāsīn nāvrato nābahuśrutaḥ /
Rām, Bā, 16, 3.1 māyāvidaś ca śūrāṃś ca vāyuvegasamāñjave /
Rām, Bā, 17, 14.1 sarve vedavidaḥ śūrāḥ sarve lokahite ratāḥ /
Rām, Bā, 20, 18.2 apūrvāṇāṃ ca janane śakto bhūyaś ca dharmavit //
Rām, Bā, 64, 15.1 kṣatravedavidāṃ śreṣṭho brahmavedavidām api /
Rām, Bā, 64, 15.1 kṣatravedavidāṃ śreṣṭho brahmavedavidām api /
Rām, Bā, 68, 13.2 vākyaṃ vākyavidāṃ śreṣṭhaḥ pratyuvāca mahīpatim //
Rām, Bā, 68, 18.1 janako 'pi mahātejāḥ kriyāṃ dharmeṇa tattvavit /
Rām, Bā, 69, 13.2 vākyaṃ vākyavidāṃ śreṣṭho vaideham idam abravīt //
Rām, Bā, 72, 12.2 pratyuvāca mahātejā vākyaṃ paramadharmavit //
Rām, Ay, 1, 21.1 āyakarmaṇy upāyajñaḥ saṃdṛṣṭavyayakarmavit /
Rām, Ay, 1, 22.2 vaihārikāṇāṃ śilpānāṃ vijñātārthavibhāgavit //
Rām, Ay, 1, 23.2 dhanurvedavidāṃ śreṣṭho loke 'tirathasaṃmataḥ //
Rām, Ay, 5, 3.1 tatheti ca sa rājānam uktvā vedavidāṃ varaḥ /
Rām, Ay, 12, 3.1 āhuḥ satyaṃ hi paramaṃ dharmaṃ dharmavido janāḥ /
Rām, Ay, 12, 22.2 vyaktaṃ rāmo 'bhiṣekārtham ihāyāsyati dharmavit //
Rām, Ay, 13, 17.1 ity uktvāntaḥpuradvāram ājagāma purāṇavit /
Rām, Ay, 14, 1.2 praviviktāṃ tataḥ kakṣyām āsasāda purāṇavit //
Rām, Ay, 29, 4.1 tam āgataṃ vedavidaṃ prāñjaliḥ sītayā saha /
Rām, Ay, 29, 13.2 ācāryas taittirīyāṇām abhirūpaś ca vedavit //
Rām, Ay, 48, 30.2 sabhāryaṃ saha ca bhrātrā pratijagrāha dharmavit //
Rām, Ay, 70, 3.2 pretakāryāṇi sarvāṇi kārayāmāsa dharmavit //
Rām, Ay, 74, 16.1 nakṣatreṣu praśasteṣu muhūrteṣu ca tadvidaḥ /
Rām, Ay, 75, 8.1 tathā tasmin vilapati vasiṣṭho rājadharmavit /
Rām, Ay, 76, 3.1 rājñas tu prakṛtīḥ sarvāḥ samagrāḥ prekṣya dharmavit /
Rām, Ay, 77, 16.1 samāhitā vedavido brāhmaṇā vṛttasaṃmatāḥ /
Rām, Ay, 98, 50.2 striyāḥ priyacikīrṣuḥ san kuryād dharmajña dharmavit //
Rām, Ay, 104, 23.1 sa pāduke te bharataḥ pratāpavān svalaṃkṛte samparigṛhya dharmavit /
Rām, Ay, 110, 6.2 mātṛvad vartate vīro mānam utsṛjya dharmavit //
Rām, Ay, 110, 26.1 mithilādhipatir vīro janako nāma dharmavit /
Rām, Ār, 1, 8.2 brahmavidbhir mahābhāgair brāhmaṇair upaśobhitam //
Rām, Ār, 4, 32.1 tato 'gniṃ sa samādhāya hutvā cājyena mantravit /
Rām, Ār, 10, 23.1 yeṣām uṣitavān pūrvaṃ sakāśe sa mahāstravit /
Rām, Ār, 31, 22.1 parāvamantā viṣayeṣu saṃgato na deśakālapravibhāgatattvavit /
Rām, Ār, 41, 6.1 asya māyāvido māyāmṛgarūpam idaṃ kṛtam /
Rām, Ki, 18, 8.2 vikramaś ca yathā dṛṣṭaḥ sa rājā deśakālavit //
Rām, Ki, 25, 27.2 mantrapūtena haviṣā hutvā mantravido janāḥ //
Rām, Ki, 28, 6.2 niścitārtho 'rthatattvajñaḥ kāladharmaviśeṣavit //
Rām, Ki, 28, 7.2 vākyavid vākyatattvajñaṃ harīśaṃ mārutātmajaḥ //
Rām, Ki, 28, 15.1 na ca kālam atītaṃ te nivedayati kālavit /
Rām, Ki, 31, 13.1 tvaṃ pramatto na jānīṣe kālaṃ kalavidāṃ vara /
Rām, Ki, 34, 8.1 sa hi prāptaṃ na jānīte kālaṃ kālavidāṃ varaḥ /
Rām, Ki, 39, 14.1 suhṛddvitīyo vikrāntaḥ prājñaḥ kālaviśeṣavit /
Rām, Ki, 40, 5.2 vegavikramasampannān saṃdideśa viśeṣavit //
Rām, Ki, 42, 5.2 ṛṇān muktā bhaviṣyāmaḥ kṛtārthārthavidāṃ varāḥ //
Rām, Ki, 58, 22.2 eṣa kālātyayastāvad iti vākyavidāṃ varaḥ //
Rām, Ki, 64, 25.1 mūlam arthasya saṃrakṣyam eṣa kāryavidāṃ nayaḥ /
Rām, Su, 32, 3.1 yo brāhmam astraṃ vedāṃśca veda vedavidāṃ varaḥ /
Rām, Su, 33, 14.1 yajurvedavinītaśca vedavidbhiḥ supūjitaḥ /
Rām, Su, 34, 25.2 astraviccharajālena rākṣasān vidhamiṣyati //
Rām, Su, 36, 36.1 evam astravidāṃ śreṣṭhaḥ sattvavān balavān api /
Rām, Su, 37, 26.2 kiṃ paśyasi samādhānaṃ tvaṃ hi kāryavidāṃ varaḥ //
Rām, Su, 39, 7.2 parātmasammardaviśeṣatattvavit tataḥ kṛtaṃ syānmama bhartṛśāsanam //
Rām, Su, 43, 2.2 kṛtāstrāstravidāṃ śreṣṭhāḥ parasparajayaiṣiṇaḥ //
Rām, Su, 45, 14.2 samādhisaṃyogavimokṣatattvavic charān atha trīn kapimūrdhnyapātayat //
Rām, Su, 46, 2.1 tvam astravicchastrabhṛtāṃ variṣṭhaḥ surāsurāṇām api śokadātā /
Rām, Su, 46, 10.2 tathā samīkṣyātmabalaṃ paraṃ ca samārabhasvāstravidāṃ variṣṭha //
Rām, Su, 46, 17.1 sa rathī dhanvināṃ śreṣṭhaḥ śastrajño 'stravidāṃ varaḥ /
Rām, Su, 46, 34.1 tataḥ paitāmahaṃ vīraḥ so 'stram astravidāṃ varaḥ /
Rām, Su, 46, 35.1 avadhyo 'yam iti jñātvā tam astreṇāstratattvavit /
Rām, Su, 58, 21.2 uvāca paramaprīto vākyam arthavad arthavit //
Rām, Su, 65, 18.1 evam astravidāṃ śreṣṭhaḥ sattvavāñ śīlavān api /
Rām, Su, 66, 10.2 kiṃ paśyasi samādhānaṃ brūhi kāryavidāṃ vara //
Rām, Yu, 2, 4.1 dhṛtimāñ śāstravit prājñaḥ paṇḍitaścāsi rāghava /
Rām, Yu, 3, 1.1 sugrīvasya vacaḥ śrutvā hetumat paramārthavit /
Rām, Yu, 3, 6.2 vākyaṃ vākyavidāṃ śreṣṭho rāmaṃ punar athābravīt //
Rām, Yu, 11, 56.1 deśakālopapannaṃ ca kāryaṃ kāryavidāṃ vara /
Rām, Yu, 19, 19.2 yo brāhmam astraṃ vedāṃśca veda vedavidāṃ varaḥ //
Rām, Yu, 22, 6.2 māyāvidaṃ mahāmāyaḥ prāviśad yatra maithilī //
Rām, Yu, 23, 14.1 adṛṣṭaṃ mṛtyum āpannaḥ kasmāt tvaṃ nayaśāstravit /
Rām, Yu, 23, 30.1 śrutaṃ mayā vedavidāṃ brāhmaṇānāṃ pitur gṛhe /
Rām, Yu, 24, 10.2 lakṣmaṇena saha bhrātrā kuśalī nayaśāstravit //
Rām, Yu, 24, 12.2 iyaṃ prayuktā raudreṇa māyā māyāvidā tvayi //
Rām, Yu, 31, 49.1 ānantaryam abhiprepsuḥ kramayogārthatattvavit /
Rām, Yu, 35, 5.2 astravit paramāstreṇa vārayāmāsa rāvaṇiḥ //
Rām, Yu, 52, 4.1 sthānaṃ vṛddhiṃ ca hāniṃ ca deśakālavibhāgavit /
Rām, Yu, 59, 39.2 atikāyo mahātejāś cichedāstravidāṃ varaḥ //
Rām, Yu, 60, 26.1 so 'stram āhārayāmāsa brāhmam astravidāṃ varaḥ /
Rām, Yu, 72, 16.1 sa hi brahmāstravit prājño mahāmāyo mahābalaḥ /
Rām, Yu, 76, 22.1 astrāṇyastravidāṃ śreṣṭhau darśayantau punaḥ punaḥ /
Rām, Yu, 87, 29.2 ubhau cāstravidāṃ mukhyāvubhau yuddhe viceratuḥ //
Rām, Yu, 88, 5.1 tad astraṃ rāghavaḥ śrīmān uttamāstravidāṃ varaḥ /
Rām, Yu, 90, 14.2 astraṃ rākṣasarājasya jaghāna paramāstravit //
Rām, Yu, 96, 25.1 tataḥ sarvāstravid vīraḥ kausalyānandivardhanaḥ /
Rām, Yu, 105, 2.2 kartā sarvasya lokasya brahmā brahmavidāṃ varaḥ //
Rām, Yu, 105, 11.1 iti bruvāṇaṃ kākutsthaṃ brahmā brahmavidāṃ varaḥ /
Rām, Yu, 109, 3.1 alaṃkāravidaścemā nāryaḥ padmanibhekṣaṇāḥ /
Rām, Yu, 115, 42.2 caraṇābhyāṃ narendrasya yojayāmāsa dharmavit //
Rām, Utt, 1, 12.2 maharṣayo vedavido rāmaṃ vacanam abruvan //
Rām, Utt, 3, 23.2 vacanaṃ prāha dharmajña śrūyatām iti dharmavit //
Rām, Utt, 36, 3.1 taṃ tu vedavidādyastu lambābharaṇaśobhinā /
Rām, Utt, 41, 18.1 pūrvāhṇe paurakṛtyāni kṛtvā dharmeṇa dharmavit /
Rām, Utt, 48, 5.1 teṣāṃ tad vacanaṃ śrutvā buddhyā niścitya dharmavit /
Rām, Utt, 52, 3.1 tasya tadvacanaṃ śrutvā rāmaḥ provāca dharmavit /
Rām, Utt, 74, 6.1 somaśca rājasūyena iṣṭvā dharmeṇa dharmavit /
Rām, Utt, 85, 5.1 paurāṇikāñśabdavido ye ca vṛddhā dvijātayaḥ /
Rām, Utt, 87, 4.1 bhārgavaścyavanaścaiva śatānandaśca dharmavit /
Rām, Utt, 88, 2.1 evam etanmahābhāga yathā vadasi dharmavit /
Rām, Utt, 90, 7.2 prāpto vākyavidāṃ śreṣṭha sākṣād iva bṛhaspatiḥ //
Saundarānanda
SaundĀ, 2, 51.1 taṃ vinirdidiśuḥ śrutvā svapnaṃ svapnavido dvijāḥ /
SaundĀ, 5, 6.1 tato viviktaṃ ca viviktacetāḥ sanmārgavin mārgamabhipratasthe /
SaundĀ, 8, 5.2 manaso hi rajastamasvino bhiṣajo 'dhyātmavidaḥ parīkṣakāḥ //
SaundĀ, 17, 34.1 āryeṇa mārgeṇa tathaiva muktastathāgataṃ tattvavid āryatattvaḥ /
SaundĀ, 18, 50.1 idaṃ kṛtārthaḥ paramārthavit kṛtī tvameva dhīmannabhidhātumarhasi /
Saṅghabhedavastu
SBhedaV, 1, 180.0 tena khalu samayena kāśyapo nāma śāstā loke utpannaḥ tathāgato 'rhan samyaksaṃbuddho vidyācaraṇasampannaḥ sugato lokavid anuttaraḥ puruṣadamyasārathiḥ śāstā devamanuṣyāṇāṃ buddho bhagavān yasya antike bodhisattvo bhagavān āyatyāṃ bodhāya praṇidhāya brahmacaryaṃ caritvā tuṣite devanikāye upapannaḥ //
SBhedaV, 1, 205.1 tathā hi mahāmāyā caturaḥ svapnān paśyati ṣaḍdanto me śveto hastināgaḥ kukṣiṃ bhittvā praviṣṭaḥ upari vihāyasā gacchāmi mahāśailaparvatam abhiruhāmi mahājanakāyo me praṇāmaṃ karotīti tayā rājñe śuddhodanāyārocitam rājñā amātyānām ājñā dattā bhavantaḥ āhūyantāṃ svapnādhyāyavidaḥ naimittikāś ca brāhmaṇā iti taiś ca svapnādhyāyavido naimittikāś ca brāhmaṇā āhūtāḥ tato rājñā teṣām svapnāni niveditāni te kathayanti deva yathā śāstre dṛṣṭaṃ putraṃ janayiṣyati dvātriṃśanmahāpuruṣalakṣaṇaiḥ samalaṃkṛtam sa ced gṛhī agāram adhyāvatsyati rājā bhaviṣyati cakravartī sa cet keśaśmaśrūṇy avatārya kāṣāyāṇi vastrāṇy ācchādya samyag eva śraddhayā agārād anagārikāṃ pravrajiṣyati tathāgato bhaviṣyaty arhan samyaksaṃbuddho vighuṣṭaśabdo loka iti /
SBhedaV, 1, 205.1 tathā hi mahāmāyā caturaḥ svapnān paśyati ṣaḍdanto me śveto hastināgaḥ kukṣiṃ bhittvā praviṣṭaḥ upari vihāyasā gacchāmi mahāśailaparvatam abhiruhāmi mahājanakāyo me praṇāmaṃ karotīti tayā rājñe śuddhodanāyārocitam rājñā amātyānām ājñā dattā bhavantaḥ āhūyantāṃ svapnādhyāyavidaḥ naimittikāś ca brāhmaṇā iti taiś ca svapnādhyāyavido naimittikāś ca brāhmaṇā āhūtāḥ tato rājñā teṣām svapnāni niveditāni te kathayanti deva yathā śāstre dṛṣṭaṃ putraṃ janayiṣyati dvātriṃśanmahāpuruṣalakṣaṇaiḥ samalaṃkṛtam sa ced gṛhī agāram adhyāvatsyati rājā bhaviṣyati cakravartī sa cet keśaśmaśrūṇy avatārya kāṣāyāṇi vastrāṇy ācchādya samyag eva śraddhayā agārād anagārikāṃ pravrajiṣyati tathāgato bhaviṣyaty arhan samyaksaṃbuddho vighuṣṭaśabdo loka iti /
Vṛddhayamasmṛti
Vṛddhayamasmṛti, 1, 1.2 praṇamya sukham āsīnaṃ vṛddhaṃ jñānavidāṃ varam //
Śvetāśvataropaniṣad
ŚvetU, 1, 1.3 adhiṣṭhitāḥ kena sukhetareṣu vartāmahe brahmavido vyavasthām //
ŚvetU, 1, 7.2 atrāntaraṃ brahmavido viditvā līnā brahmaṇi tatparā yonimuktāḥ //
ŚvetU, 6, 16.1 sa viśvakṛd viśvavid ātmayonir jñaḥ kālakāro guṇī sarvavidyaḥ /
Agnipurāṇa
AgniPur, 12, 52.2 aniruddhātmajo vajro mārkaṇḍeyāttu sarvavit //
AgniPur, 249, 7.1 mano lakṣyagataṃ kṛtvā muṣṭinā ca vidhānavit /
Amarakośa
AKośa, 2, 422.2 adhvaryūdgātṛhotāro yajuḥsāmargvidaḥ kramāt //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 4, 27.2 rasāyanāni siddhāni vṛṣyayogāṃś ca kālavit //
AHS, Sū., 13, 22.1 kuryān na teṣu tvarayā dehāgnibalavit kriyām /
AHS, Sū., 25, 41.1 upāyavit pravibhajed ālocya nipuṇaṃ dhiyā //
AHS, Sū., 27, 32.2 teṣu teṣu pradeśeṣu tat tad yantram upāyavit //
AHS, Cikitsitasthāna, 1, 8.2 vamanāni prayuñjīta balakālavibhāgavit //
AHS, Cikitsitasthāna, 6, 76.1 annātyayān maṇḍam uṣṇaṃ himaṃ manthaṃ ca kālavit /
AHS, Cikitsitasthāna, 8, 41.2 takraṃ doṣāgnibalavit trividhaṃ tat prayojayet //
AHS, Cikitsitasthāna, 14, 86.1 vastrāntaraṃ tataḥ kṛtvā bhindyād gulmaṃ pramāṇavit /
AHS, Cikitsitasthāna, 14, 119.1 svaṃ svaṃ kuryāt kramaṃ miśraṃ miśradoṣe ca kālavit /
AHS, Cikitsitasthāna, 17, 13.2 pakvaṃ sacitrakaṃ tadvad guṇair yuñjyācca kālavit //
AHS, Kalpasiddhisthāna, 3, 31.2 yavāgūṃ tanukāṃ dadyāt snehasvedau ca kālavit //
AHS, Utt., 2, 26.1 anubandhe yathāvyādhi pratikurvīta kālavit /
AHS, Utt., 3, 59.2 yuñjyāt tathā baliṃ homaṃ snapanaṃ mantratantravit //
AHS, Utt., 25, 56.1 tilavad yavakalkaṃ tu kecid icchanti tadvidaḥ /
AHS, Utt., 36, 42.2 kṣaumādibhir veṇikayā siddhair mantraiśca mantravit //
AHS, Utt., 39, 14.2 yasya yad yaugikaṃ paśyet sarvam ālocya sātmyavit //
AHS, Utt., 40, 8.1 yogavid yojayet pūrvaṃ kṣīramāṃsarasāśinām /
Bṛhatkathāślokasaṃgraha
BKŚS, 1, 32.2 śrutismṛtivid ity etad uvāca brāhmaṇī patim //
BKŚS, 2, 12.1 sarvavidyāvidā dharmaḥ kas tvayā nāvalokitaḥ /
BKŚS, 2, 67.1 devo 'pi divasān etān vidbhiḥ brāhmaṇaiḥ saha /
BKŚS, 4, 73.1 tasmād evaṃvidhe kāle bhṛtyavṛttavidā tvayā /
BKŚS, 5, 85.2 garbhakarmavidaś cānye nityaṃ tāṃ paryacārayan //
BKŚS, 10, 107.1 kalābhir atha citrābhir buddhiṃ sarvavidām iva /
BKŚS, 10, 272.1 alaṃ vāṃ kalahaṃ kṛtvā karmaśāstravidau yuvām /
BKŚS, 15, 44.2 putrās tiṣṭhanti catvāraḥ śastraśāstrakalāvidaḥ //
BKŚS, 18, 371.1 tau taṃ vāṇijam abrūtāṃ ratnatattvavidā tvayā /
BKŚS, 18, 375.1 koṭir asya samaṃ mūlyaṃ ratnatattvavido viduḥ /
BKŚS, 20, 261.1 tataḥ prātaḥ sa māṃ gopaḥ kṛpālur iva tattvavit /
BKŚS, 23, 45.1 avaśyaṃ tu kalājñānaṃ khyāpanīyaṃ kalāvidā /
BKŚS, 25, 68.2 mitravārtāvidāvyagraṃ pratīkṣadhvaṃ na mām iti //
BKŚS, 26, 23.1 babhūva kauśiko nāma vedavedāṅgaviddvijaḥ /
Daśakumāracarita
DKCar, 1, 1, 51.2 brahmavarcasena tulitavedhasaṃ purodhasaṃ puraskṛtya kṛtyavinmahīpatiḥ kumāraṃ sukumāraṃ jātasaṃskāreṇa bālālaṅkāreṇa ca virājamānaṃ rājavāhananāmānaṃ vyadhatta //
DKCar, 2, 2, 123.1 yadi vaḥ kaścinmantravit kṛpāluḥ sa enamujjīvayanmama prāṇānāharedanāthāyāḥ iti //
DKCar, 2, 5, 105.1 adhītī caturṣvāmnāyeṣu gṛhītī ṣaṭsvaṅgeṣu ānvīkṣikīvicakṣaṇaḥ catuḥṣaṣṭikalāgamaprayogacaturaḥ viśeṣeṇa gajarathaturaṅgatantravit iṣvasanāstrakarmaṇi gadāyuddhe ca nirupamaḥ purāṇetihāsakuśalaḥ kartā kāvyanāṭakākhyāyikānām vettā sopaniṣado 'rthaśāstrasya nirmatsaro guṇeṣu viśrambhī suhṛtsu śakyaḥ saṃvibhāgaśīlaḥ śrutadharaḥ gatasmayaśca //
Divyāvadāna
Divyāv, 2, 676.0 bhūtapūrvaṃ bhikṣavo 'sminneva bhadrakalpe viṃśativarṣasahasrāyuṣi prajāyāṃ kāśyapo nāma samyaksambuddho loka udapādi vidyācaraṇasampannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devānāṃ manuṣyāṇāṃ ca //
Divyāv, 11, 91.1 bhūtapūrvamānanda atīte 'dhvani ekanavate kalpe vipaśyī nāma samyaksambuddho loka udapādi vidyācaraṇasampannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devamanuṣyāṇāṃ buddho bhagavān //
Divyāv, 15, 4.0 tena khalu samayena buddho bhagavān pratisaṃlīno 'bhūt athānyatamo bhikṣuḥ sāyāhnasamaye keśanakhastūpe sarvāṅgaiḥ praṇipatya tathāgatamākārataḥ samanusmaraṃścittamabhiprasādayati ityapi sa bhagavāṃstathāgato 'rhan samyaksambuddho vidyācaraṇasampannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devamanuṣyāṇāṃ buddho bhagavāniti //
Divyāv, 17, 482.1 bhūtapūrvaṃ bhikṣavo 'tīte 'dhvani sarvābhibhūr nāma tathāgato 'rhaṃl loka utpanno vidyācaraṇasampannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devamanuṣyāṇāṃ buddho bhagavān //
Divyāv, 18, 115.1 kimetadbhavantaḥ syād asyāḥ sattvamudare utpannam yasyotpādānnaiva tṛptimupayāti yataḥ sa brāhmaṇo naimittakānāṃ darśayitvā saṃśayanirṇayanārthaṃ vaidyādīn bhūtatantravidaśca paśyantu bhavanta iyaṃ brāhmaṇī kiṃ mahatā rogeṇābhibhūtā syādatha bhūtagrahāviṣṭā syādanyadvā syādrūpaṃ maraṇaliṅgamanenopakrameṇa pratyupasthitā syāt //
Divyāv, 18, 118.1 yadā asyā indriyāṇāmanyathātvaṃ nopalakṣayanti tadā tairvaidyanaimittakabhūtatantravidbhiścikitsakaiḥ sā brāhmaṇī paryanuyuktā kasmāt kālādārabhya tavaivaṃvidhā dīptāgnitā samutpannā tayābhihitaṃ garbhalambhasamakālameva sa evaṃvidha upakramaḥ kṛtaḥ //
Divyāv, 18, 274.1 bhūtapūrvaṃ bhikṣavo 'tīte 'dhvani prathame 'saṃkhyeye kṣemaṃkaro nāma tathāgato loka utpanno vidyācaraṇasampannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devamanuṣyāṇāṃ ca buddho bhagavān //
Divyāv, 18, 358.1 dvitīye dīpaṃkaro nāma samyaksambuddho loka utpanno vidyācaraṇasamyaksambuddhaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devānāṃ ca manuṣyāṇāṃ ca buddho bhagavān //
Divyāv, 18, 501.1 tasmādapyarvāk tṛtīye 'saṃkhyeye krakucchando nāma samyaksambuddho loka utpanno vidyācaraṇasampannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devamanuṣyāṇāṃ buddho bhagavān //
Divyāv, 19, 453.1 bhūtapūrvaṃ bhikṣava ekanavatikalpe vipaśyī nāma śāstā loka udapādi tathāgato 'rhan samyaksambuddho vidyācaraṇasampannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devamanuṣyāṇāṃ buddho bhagavān //
Divyāv, 20, 6.1 bhagavataścāyamevaṃrūpo digvidikṣu udārakalyāṇakīrtiśabdaśloko 'bhyudgata ityapi sa bhagavāṃstathāgato 'rhan samyaksambuddho vidyācaraṇasampannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devamanuṣyāṇāṃ buddho bhagavān //
Harivaṃśa
HV, 2, 17.1 ūruḥ pūruḥ śatadyumnas tapasvī satyavit kaviḥ /
HV, 10, 27.2 kṣatriyāṇāṃ kuruśreṣṭha pāradānāṃ ca dharmavit //
HV, 11, 2.3 iti devavidaḥ prāhur etad icchāmi vedituṃ //
HV, 15, 47.1 snigdhaiś ca śāstravidbhiś ca saṃyugasya nivartane /
HV, 20, 19.1 tatas tasmai dadau rājyaṃ brahmā brahmavidāṃ varaḥ /
HV, 24, 23.1 yasyāṃ sa dharmavid rājā dharmāj jajñe yudhiṣṭhiraḥ /
HV, 26, 8.2 cacāra paramaṃ dharmam amarṣāt pretyabhāvavit //
HV, 29, 19.2 mithilām abhito rājañ jaghāna paramāstravit //
Harṣacarita
Harṣacarita, 1, 3.1 namaḥ sarvavide tasmai vyāsāya kavivedhase /
Harṣacarita, 1, 265.1 bhrātarau pāraśavau candrasenamātṛṣeṇau bhāṣākavirīśānaḥ paraṃ mitraṃ praṇayinau rudranārāyaṇau vidvāṃsau vārabāṇavāsabāṇau varṇakavir veṇībhārataḥ prākṛtakṛtkulaputro vāyuvikāraḥ bandināv anaṅgabāṇasūcībāṇau kātyāyanikā cakravākikā jāṅguliko mayūrakaḥ kalādaś cāmīkaraḥ hairikaḥ sindhuṣeṇaḥ lekhako govindakaḥ citrakṛd vīravarmā pustakṛtkumāradattaḥ mārdaṅgiko jīmūtaḥ gāyanau somilagrahādityau sairandhrī kuraṅgikā vāṃśikau madhukarapārāvatau gāndharvopādhyāyo dardurakaḥ saṃvāhikā keralikā lāsakayuvā tāṇḍavikaḥ ākṣika ākhaṇḍalaḥ kitavo bhīmakaḥ śailāliyuvā śikhaṇḍakaḥ nartakī hariṇikā pārāśarī sumatiḥ kṣapaṇako vīradevaḥ kathako jayasenaḥ śaivo vakraghoṇaḥ mantrasādhakaḥ karālaḥ asuravivaravyasanī lohitākṣaḥ dhātuvādavidvihaṅgamaḥ dārduriko dāmodaraḥ aindrajālikaś cakorākṣaḥ maskarī tāmracūḍakaḥ //
Kirātārjunīya
Kir, 12, 6.2 trāsajananam api tattvavidāṃ kim ivāsti yan na sukaraṃ manasvibhiḥ //
Kir, 13, 67.1 astravedavid ayaṃ mahīpatiḥ parvatīya iti māvajīgaṇaḥ /
Kir, 15, 53.2 aṅgāny abhinnam api tattvavidāṃ munīnāṃ romāñcam añcitataraṃ bibharāṃbabhūvuḥ //
Kumārasaṃbhava
KumSaṃ, 3, 55.2 nyāsīkṛtāṃ sthānavidā smareṇa maurvīṃ dvitīyām iva kārmukasya //
KumSaṃ, 5, 64.1 yathā śrutaṃ vedavidāṃ vara tvayā jano 'yam uccaiḥpadalaṅghanotsukaḥ /
KumSaṃ, 5, 77.2 sa bhīmarūpaḥ śiva ity udīryate na santi yāthārthyavidaḥ pinākinaḥ //
KumSaṃ, 7, 93.2 kāle prayuktā khalu kāryavidbhir vijñāpanā bhartṛṣu siddhim eti //
KumSaṃ, 8, 47.2 brahma gūḍham abhisaṃdhyam ādṛtāḥ śuddhaye vidhivido gṛṇanty amī //
Kāmasūtra
KāSū, 1, 2, 10.1 tam adhyakṣapracārād vārtāsamayavidbhyo vaṇigbhyaśceti //
KāSū, 1, 5, 28.2 ātmavān mitravān yukto bhāvajño deśakālavit /
KāSū, 2, 7, 33.2 ātmanaśca balaṃ jñātvā tathā yuñjīta śāstravit //
KāSū, 5, 6, 21.2 na yāti chalanāṃ kaścit svadārān prati śāstravit //
Kātyāyanasmṛti
KātySmṛ, 1, 53.2 guruṃ jyotirvidaṃ vaidyān devān viprān purohitān //
KātySmṛ, 1, 83.2 māyāyogavidāṃ caiva na svayaṃ kopakāraṇāt //
KātySmṛ, 1, 113.2 ākārakasya sarvatra iti tattvavido viduḥ //
KātySmṛ, 1, 141.2 niścitaṃ lokasiddhaṃ ca pakṣaṃ pakṣavido viduḥ //
KātySmṛ, 1, 185.2 etad akulam ity uktam uttaraṃ tadvido viduḥ //
KātySmṛ, 1, 263.1 sabhāsadaś ca ye tatra smṛtiśāstravidaḥ sthitāḥ /
KātySmṛ, 1, 424.2 mantrayogavidāṃ caiva viṣaṃ dadyāc ca na kvacit /
KātySmṛ, 1, 428.1 liṅgināṃ praśaṭhānāṃ tu mantrayogakriyāvidām /
KātySmṛ, 1, 710.2 katam apy akṛtaṃ prāhur anye dharmavido janāḥ //
KātySmṛ, 1, 742.2 saṃmiśraya kārayet sīmām evaṃ dharmavido viduḥ //
Kāvyādarśa
KāvĀ, 1, 20.2 yady upātteṣu sampattir ārādhayati tadvidaḥ //
KāvĀ, Dvitīyaḥ paricchedaḥ, 54.2 asty eva kvacid udvegaḥ prayoge vāgvidāṃ yathā //
Kāvyālaṃkāra
KāvyAl, 1, 10.1 śabdābhidheye vijñāya kṛtvā tadvidupāsanām /
KāvyAl, 3, 57.2 anena vāgarthavidāmalaṃkṛtā vibhāti nārīva vidagdhamaṇḍanā //
KāvyAl, 4, 35.1 sthāsnujaṅgamabhedena lokaṃ tattvavido viduḥ /
KāvyAl, 5, 11.2 tadvido nāntarīyārthadarśanaṃ cāparaṃ viduḥ //
Kūrmapurāṇa
KūPur, 1, 2, 107.2 śānto dānto jitakrodho varṇāśramavidhānavit //
KūPur, 1, 8, 18.2 pulastyaḥ pulahaścaiva kratuḥ paramadharmavit //
KūPur, 1, 11, 145.1 sarvavit sarvatobhadrā guhyātītā guhāraṇiḥ /
KūPur, 1, 11, 227.1 tvaṃ śakraḥ sarvadevānāṃ brahmā brahmavidāmasi /
KūPur, 1, 11, 228.1 ṛṣīṇāṃ ca vasiṣṭhastvaṃ vyāso vedavidāmasi /
KūPur, 1, 11, 280.2 yuge yuge 'tra sarveṣāṃ kartā vai dharmaśāstravit //
KūPur, 1, 13, 23.2 matiṃ cakre bhāgyayogāt saṃnyāsaṃ prati dharmavit //
KūPur, 1, 13, 34.2 yogīśvaro 'dya bhagavān dṛṣṭo yogavidāṃ varaḥ //
KūPur, 1, 14, 22.1 hiraṇyagarbho bhagavān brahmā brahmavidāṃ varaḥ /
KūPur, 1, 15, 178.2 stūyate vividhair mantrair vedavidbhir vicakṣaṇaiḥ //
KūPur, 1, 15, 194.2 prajāpatirbhagavānekarudro nīlagrīvaḥ stūyase vedavidbhiḥ //
KūPur, 1, 16, 5.2 yogīśvaro 'dya bhagavān yato 'sau brahmavit svayam //
KūPur, 1, 18, 6.1 śāṇḍilyānāṃ paraḥ śrīmān sarvatattvārthavit sudhīḥ /
KūPur, 1, 20, 29.2 bāḍhamityabravīd vākyaṃ tathā rāmo 'pi dharmavit //
KūPur, 1, 20, 56.2 lavaśca sumahābhāgaḥ sarvatattvārthavit sudhīḥ //
KūPur, 1, 21, 18.1 sahasrabāhur dyutimān dhanurvedavidāṃ varaḥ /
KūPur, 1, 21, 75.1 tān vasiṣṭhastu bhagavān yājayāmāsa sarvavit /
KūPur, 1, 23, 31.3 mahātmā dānanirato dhanurvedavidāṃ varaḥ //
KūPur, 1, 23, 35.3 jyeṣṭhaṃ ca bhajamānākhyaṃ dhanurvedavidāṃ varam //
KūPur, 1, 24, 27.1 ālokya kṛṣṇam āyāntaṃ pūjayāmāsa tattvavit /
KūPur, 1, 24, 33.1 kathaṃ sa bhagavānīśo dṛśyo yogavidāṃ varaḥ /
KūPur, 1, 24, 46.2 śukro maheśvarāt putro labdho yogavidāṃ varaḥ //
KūPur, 1, 25, 54.1 tamabravīnmahābāhuḥ kṛṣṇo brahmavidāṃ varaḥ /
KūPur, 1, 25, 59.1 yo 'haṃ talliṅgamityāhurvedavādavido janāḥ /
KūPur, 1, 25, 71.1 nimeṣamātreṇa sa māṃ prāpto yogavidāṃ varaḥ /
KūPur, 1, 29, 78.2 ityevamuktvā bhagavān vyāso vedavidāṃ varaḥ /
KūPur, 1, 32, 3.2 cakāra bhāvapūtātmā snānaṃ snānavidhānavit //
KūPur, 1, 34, 2.2 idānīṃ kathayāsmākaṃ sūta sarvārthavid bhavān //
KūPur, 1, 44, 6.2 maharṣigaṇasaṃkīrṇaṃ brahmavidbhirniṣevitam //
KūPur, 1, 44, 8.1 tatra vedavidaḥ śāntā munayo brahmacāriṇaḥ /
KūPur, 1, 44, 12.1 ye dhārmikā vedavido yāgahomaparāyaṇāḥ /
KūPur, 1, 46, 17.3 praśāntadoṣair akṣudrair brahmavidbhir mahātmabhiḥ //
KūPur, 1, 50, 22.1 sa gīyate paro vede yo vedainaṃ sa vedavit /
KūPur, 2, 1, 16.2 aṅgirā rudrasahito bhṛguḥ paramadharmavit //
KūPur, 2, 1, 21.1 vijñāya vāñchitaṃ teṣāṃ bhagavānapi sarvavit /
KūPur, 2, 2, 42.2 ekaṃ sāṃkhyaṃ ca yogaṃ ca yaḥ paśyati sa tattvavit //
KūPur, 2, 3, 7.2 matsthāni sarvabhūtāni yastaṃ veda sa vedavit //
KūPur, 2, 4, 33.2 nṛtyāmi yogī satataṃ yastad veda sa vedavit //
KūPur, 2, 6, 1.3 vakṣyāmīśasya māhātmyaṃ yattadvedavido viduḥ //
KūPur, 2, 6, 13.1 sa sarvalokanirmātā manniyogena sarvavit /
KūPur, 2, 6, 29.1 yo 'pi brahmavidāṃ śreṣṭho devasenāpatiḥ prabhuḥ /
KūPur, 2, 7, 3.1 ahaṃ brahmavidāṃ brahmā svayaṃbhūrviśvatomukhaḥ /
KūPur, 2, 8, 17.2 aṇoraṇīyān mahato 'sau mahīyān mahādevaḥ procyate vedavidbhiḥ //
KūPur, 2, 10, 14.2 atrāntaraṃ brahmavido 'tha nityaṃ paśyanti tattvamacalaṃ yat sa īśaḥ //
KūPur, 2, 12, 44.2 bhobhavatpūrvakaṃ tvenamabhibhāṣeta dharmavit //
KūPur, 2, 14, 89.1 evamīśvarasamarpitāntaro yo 'nutiṣṭhati vidhiṃ vidhānavit /
KūPur, 2, 16, 10.2 kṣudhārtairnānyathā viprā dharmavidbhiriti sthitiḥ //
KūPur, 2, 18, 20.2 parihṛtya dinaṃ pāpaṃ bhakṣayed vai vidhānavit //
KūPur, 2, 18, 64.2 ācāntaḥ punarācāmenmantreṇānena mantravit //
KūPur, 2, 21, 4.1 pañcāgnirapyadhīyāno yajurvedavideva ca /
KūPur, 2, 21, 6.1 agnihotraparo vidvān nyāyavicca ṣaḍaṅgavit /
KūPur, 2, 21, 6.1 agnihotraparo vidvān nyāyavicca ṣaḍaṅgavit /
KūPur, 2, 21, 6.2 mantrabrāhmaṇaviccaiva yaśca syād dharmapāṭhakaḥ //
KūPur, 2, 21, 8.1 cāndrāyaṇavratacaraḥ satyavādī purāṇavit /
KūPur, 2, 21, 13.2 adhyātmavinmunirdānto vijñeyaḥ paṅktipāvanaḥ //
KūPur, 2, 21, 19.2 phalaṃ vedavidāṃ tasya sahasrādatiricyate //
KūPur, 2, 21, 27.1 yāvato grasate piṇḍān havyakavyeṣv amantravit /
KūPur, 2, 21, 34.1 vṛddhaśrāvakanirgranthāḥ pañcarātravido janāḥ /
KūPur, 2, 22, 52.3 tadannaṃ tu namaskuryāt pitṝn eva ca mantravit //
KūPur, 2, 22, 82.2 āmena vartayennityamudāsīno 'tha tattvavit //
KūPur, 2, 23, 6.1 adhīyānastathā yajvā vedavicca pitā bhavet /
KūPur, 2, 23, 27.1 vedāntaviccādhīyāno yo 'gnimān vṛttikarṣitaḥ /
KūPur, 2, 23, 66.2 dātāro niyamī caiva brahmavidbrahmacāriṇau //
KūPur, 2, 26, 8.1 yadīśvaraprīṇanārthaṃ brahmavitsu pradīyate /
KūPur, 2, 26, 48.2 vedavitsu viśiṣṭeṣu pretya svargaṃ samaśnute //
KūPur, 2, 26, 68.2 pāṣaṇḍeṣu ca sarveṣu nāvedavidi dharmavit //
KūPur, 2, 26, 68.2 pāṣaṇḍeṣu ca sarveṣu nāvedavidi dharmavit //
KūPur, 2, 26, 77.1 putre nidhāya vā sarvaṃ gatvāraṇyaṃ tu tattvavit /
KūPur, 2, 30, 21.2 sarvasvaṃ vā vedavide brāhmaṇāya pradāya tu //
KūPur, 2, 31, 39.1 yasya vedavidaḥ śāntā nirdvandvā brahmacāriṇaḥ /
KūPur, 2, 31, 95.2 ciraṃ dhyātvā jagadyoniḥ śaṅkaraṃ prāha sarvavit //
KūPur, 2, 34, 65.1 sa eṣa māyayā viśvaṃ vyāmohayati viśvavit /
KūPur, 2, 41, 18.1 abhūdṛṣiḥ sa dharmātmā śilādo nāma dharmavit /
Laṅkāvatārasūtra
LAS, 2, 10.1 tasya tadvacanaṃ śrutvā buddho lokavidāṃ varaḥ /
LAS, 2, 60.1 idaṃ śrutvā mahāvīro buddho lokavidāṃ varaḥ /
Liṅgapurāṇa
LiPur, 1, 4, 23.2 divyaṃ varṣasahasraṃ tu prāhuḥ saṃkhyāvido janāḥ //
LiPur, 1, 4, 60.1 sraṣṭuṃ tadā matiṃ cakre brahmā brahmavidāṃ varaḥ /
LiPur, 1, 7, 6.3 divyaṃ māheśvaraṃ caiva yogaṃ yogavidāṃ vara //
LiPur, 1, 8, 27.1 tyāgenaivāmṛtatvaṃ hi śrutismṛtividāṃ varāḥ /
LiPur, 1, 8, 71.2 bṛhattvād bṛṃhaṇatvācca brahmā brahmavidāṃvarāḥ //
LiPur, 1, 8, 78.1 labdhvāsanāni vidhivadyogasiddhyartham ātmavit /
LiPur, 1, 8, 86.1 yogīśvarān saśiṣyāṃś ca yogaṃ yuñjīta yogavit /
LiPur, 1, 9, 29.2 lokeṣvālokya yogena yogavitparamaṃ sukham //
LiPur, 1, 9, 62.1 tejorūpāṇi sarvāṇi sarvaṃ paśyati yogavit /
LiPur, 1, 10, 3.2 alubdhānāṃ sayogānāṃ śrutismṛtividāṃ dvijāḥ //
LiPur, 1, 20, 5.1 kimapyacintyaṃ yogātmā yogamāsthāya yogavit /
LiPur, 1, 25, 16.1 gandhadvārāṃ durādharṣāmiti mantreṇa mantravit /
LiPur, 1, 25, 21.1 ācamya ca punastasmājjalāduttīrya mantravit /
LiPur, 1, 25, 23.1 rudreṇa pavamānena tvaritākhyena mantravit /
LiPur, 1, 26, 22.2 grāmādbahirgato bhūtvā brāhmaṇo brahmayajñavit //
LiPur, 1, 26, 29.1 kalpādīnāṃ tu sarveṣāṃ kalpavitkalpavittamāḥ /
LiPur, 1, 26, 39.1 tataḥ prakṣālayetpādaṃ hastaṃ brahmavidāṃ varaḥ /
LiPur, 1, 27, 50.2 vedavidbhir hi vedāntaistvagocaramiti śrutiḥ //
LiPur, 1, 28, 32.2 tasmātsevyā namaskāryāḥ sadā brahmavidas tathā //
LiPur, 1, 29, 4.2 tasya tadvacanaṃ śrutvā śrutisāravidāṃ varaḥ /
LiPur, 1, 43, 4.2 jātakarmādikāścaiva cakāra mama sarvavit //
LiPur, 1, 46, 10.1 ye cāniruddhaṃ puruṣaṃ dhyāyantyātmavidāṃ varāḥ /
LiPur, 1, 57, 16.2 prāyaśaścandrayogīni vidyādṛkṣāṇi tattvavit //
LiPur, 1, 60, 3.1 nārāyaṇaṃ budhaṃ prāhurdevaṃ jñānavido janāḥ /
LiPur, 1, 61, 36.1 prāyaśaścandrayogīni vidyādṛkṣāṇi tattvavit /
LiPur, 1, 61, 55.1 kṣaṇaścāpi nimeṣādiḥ kālaḥ kālavidāṃ varāḥ /
LiPur, 1, 64, 4.2 śaktiḥ śaktimatāṃ śreṣṭho bhrātṛbhiḥ saha dharmavit //
LiPur, 1, 64, 8.1 āruhya mūrdhānam ajātmajo'sau tayātmavān sarvavid ātmavicca /
LiPur, 1, 64, 8.1 āruhya mūrdhānam ajātmajo'sau tayātmavān sarvavid ātmavicca /
LiPur, 1, 64, 107.2 dadāha rākṣasānāṃ tu kulaṃ mantreṇa mantravit //
LiPur, 1, 65, 1.2 ādityavaṃśaṃ somasya vaṃśaṃ vaṃśavidāṃ vara /
LiPur, 1, 65, 66.1 mantravitparamo mantraḥ sarvabhāvakaro haraḥ /
LiPur, 1, 65, 79.1 tīkṣṇopāyaś ca haryaśvaḥ sahāyaḥ karmakālavit /
LiPur, 1, 65, 80.2 ugratejā mahātejā jayo vijayakālavit //
LiPur, 1, 65, 85.1 vyālarūpī bilāvāsī guhāvāsī taraṃgavit /
LiPur, 1, 65, 87.1 praskando 'pyavibhāvaś ca tulyo yajñavibhāgavit /
LiPur, 1, 65, 96.1 brahmacārī lokacārī sarvacārī sucāravit /
LiPur, 1, 65, 130.2 devadevaḥ sukhotsiktaḥ sadasatsarvaratnavit //
LiPur, 1, 65, 136.1 asuhṛtsarvabhūtānāṃ niścalaścalavidbudhaḥ /
LiPur, 1, 65, 146.1 ratnabhūto 'tha ratnāṅgo mahārṇavanipātavit /
LiPur, 1, 65, 151.2 girāvāso visargaś ca sarvalakṣaṇalakṣavit //
LiPur, 1, 66, 36.2 rāvaṇaṃ samare hatvā yajñairiṣṭvā ca dharmavit //
LiPur, 1, 66, 50.2 ṛtastasya sutaḥ śrīmānsarvadharmavidāṃvaraḥ //
LiPur, 1, 71, 111.1 śrutayaḥ śrutisāraṃ tvāṃ śrutisāravido janāḥ //
LiPur, 1, 72, 158.1 namonamaḥ sarvavide śivāya rudrāya śarvāya bhavāya tubhyam /
LiPur, 1, 72, 158.2 sthūlāya sūkṣmāya susūkṣmasūkṣmasūkṣmāya sūkṣmārthavide vidhātre //
LiPur, 1, 72, 160.1 vedāntavedyāya sunirmalāya vedārthavidbhiḥ satataṃ stutāya /
LiPur, 1, 75, 2.2 paramārthavidaḥ kecidūcuḥ praṇavarūpiṇam /
LiPur, 1, 75, 16.2 viśuddhā vidyayā sarve brahmavidyāvido janāḥ //
LiPur, 1, 75, 37.2 ūcus tathā taṃ ca śivaṃ tathānye saṃsāriṇaṃ vedavido vadanti //
LiPur, 1, 77, 82.2 caturaśraṃ vidhānena cādbhir abhyukṣya mantravit //
LiPur, 1, 82, 51.1 mantrajño mantravit prājño mantrarāṭ siddhapūjitaḥ /
LiPur, 1, 82, 57.2 vidyādharaś ca vibudho vidyārāśirvidāṃ varaḥ //
LiPur, 1, 86, 15.2 śrutiḥ pravartikā teṣāmiti karmaṇyatadvidaḥ //
LiPur, 1, 86, 106.1 kartavyaṃ nāsti viprendrā asti cettattvavinna ca /
LiPur, 1, 86, 107.1 jīvanmukto yatas tasmād brahmavit paramārthataḥ /
LiPur, 1, 86, 107.2 jñānābhyāsarato nityaṃ jñānatattvārthavit svayam //
LiPur, 1, 86, 123.1 na sitaṃ vāsitaṃ pītaṃ na smared brahmavid bhavet /
LiPur, 1, 86, 152.1 āsādya bhārataṃ varṣaṃ brahmavijjāyate dvijāḥ /
LiPur, 1, 86, 152.2 saṃparkājjñānamāsādya jñānino yogavidbhavet //
LiPur, 1, 88, 21.1 īśo bhavati sarvatra pravibhāgena yogavit /
LiPur, 1, 89, 11.1 ātithyaśrāddhayajñeṣu na gacchedyogavitkvacit /
LiPur, 1, 89, 47.1 yaḥ punastattvavettā ca brahmavid brāhmaṇottamaḥ /
LiPur, 1, 89, 48.1 naivamātmavidāmasti prāyaścittāni codanā /
LiPur, 1, 89, 48.2 viśvasyaiva hi te śuddhā brahmavidyāvido janāḥ //
LiPur, 1, 89, 57.2 cailavacchaucamākhyātaṃ brahmavidbhir munīśvaraiḥ //
LiPur, 1, 91, 40.1 prāgudakpravaṇe deśe tathā yuñjīta śāstravit /
LiPur, 1, 98, 66.2 kamaṇḍaludharo dhanvī vedāṅgo vedavinmuniḥ //
LiPur, 1, 98, 73.1 apāṃ nidhiradhiṣṭhānaṃ vijayo jayakālavit /
LiPur, 1, 98, 89.1 ṛṣirbrāhmaṇavijjiṣṇurjanmamṛtyujarātigaḥ /
LiPur, 1, 98, 138.1 saṃyogī yogavidbrahma brahmaṇyo brāhmaṇapriyaḥ /
LiPur, 1, 98, 152.1 vedyo vedārthavidgoptā sarvācāro munīśvaraḥ /
LiPur, 1, 107, 45.2 śakraṃ cakre matiṃ hantum atharvāstreṇa mantravit //
LiPur, 2, 1, 1.3 vaktumarhasi cāsmākaṃ sūta sarvārthavidbhavān //
LiPur, 2, 3, 8.1 gaccha śīghraṃ ca paśyainaṃ gānavittvaṃ bhaviṣyasi /
LiPur, 2, 3, 8.2 ityukto vismayāviṣṭo nārado vāgvidāṃ varaḥ //
LiPur, 2, 3, 68.2 vipañcyādiṣu sampannaḥ sarvasvaravibhāgavit //
LiPur, 2, 3, 85.1 vāyavyaṃ ca tatheśānaṃ saṃsadaṃ prāpya dharmavit /
LiPur, 2, 5, 64.2 vāsudevaparau nityamubhau jñānavidāṃvarau //
LiPur, 2, 5, 87.2 saparvato brahmavidāṃ variṣṭho mahāmunirnārada ājagāma //
LiPur, 2, 5, 89.1 ubhau devarṣisiddhau tau ubhau jñānavidāṃ varau /
LiPur, 2, 11, 1.3 parāparavidāṃ śreṣṭha parameśvarabhāvita //
LiPur, 2, 12, 35.1 bhedā ekonapañcāśad vedavidbhir udāhṛtāḥ /
LiPur, 2, 13, 21.1 jñeyaṃ ca tattvavidbhirvai sarvavedārthapāragaiḥ /
LiPur, 2, 14, 12.2 tvagindriyātmakatvena tattvavidbhirudāhṛtaḥ //
LiPur, 2, 14, 23.2 prāhurvedavido mukhyā janakaṃ jātavedasaḥ //
LiPur, 2, 17, 20.2 sa eva sarvavitsarvaṃ sarvātmā parameśvaraḥ //
LiPur, 2, 20, 34.1 guruśca śāstravit prājñas tapasvī janavatsalaḥ /
LiPur, 2, 20, 34.2 lokācārarato hyevaṃ tattvavinmokṣadaḥ smṛtaḥ //
LiPur, 2, 20, 39.1 tasmāt tattvavido ye tu te muktā mocayanty api /
LiPur, 2, 28, 10.2 atha tasya vacaḥ śrutvā śrutisāravidāṃ nidhiḥ //
LiPur, 2, 35, 8.1 tanmadhye surabhiṃ sthāpya savatsāṃ sarvatattvavit /
LiPur, 2, 45, 87.1 tasya sarvaṃ prakartavyaṃ putro 'pi brahmavid bhavet /
Matsyapurāṇa
MPur, 2, 18.2 bhūtānsarvānsamākṛṣya yogenāropya dharmavit //
MPur, 7, 25.2 gavyena haviṣā tadvatpāyasena ca dharmavit //
MPur, 16, 7.2 pañcāgniḥ snātakaścaiva trisuparṇaḥ ṣaḍaṅgavit //
MPur, 16, 10.1 brahmaṇyo yogavicchānto vijitātmā ca śīlavān /
MPur, 16, 12.2 sāmago brahmacārī ca vedayukto 'tha brahmavit //
MPur, 20, 25.2 yogavitsarvajantūnāṃ rutavettābhavattadā //
MPur, 21, 30.2 pāñcāla iti lokeṣu viśrutaḥ sarvaśāstravit //
MPur, 50, 33.2 sahadevātmajaḥ śrīmān somavit sa mahātapāḥ //
MPur, 52, 7.2 vedo'khilo dharmamūlamācāraścaiva tadvidām //
MPur, 55, 30.2 idaṃ mahāpātakabhin narāṇām apyakṣaraṃ vedavido vadanti //
MPur, 57, 2.3 rahasyaṃ tava vakṣyāmi yatpurāṇavido viduḥ //
MPur, 58, 12.1 sarvalakṣaṇasampūrṇo mantravidvijitendriyaḥ /
MPur, 58, 21.2 añjasā maṇḍalaṃ kuryātpañcavarṇena tattvavit //
MPur, 58, 28.1 bahvṛcau pūrvataḥ sthāpyau dakṣiṇena yajurvidau /
MPur, 58, 30.2 evamādiśya tānsarvānparyukṣyāgniṃ sa mantravit //
MPur, 60, 1.3 saubhāgyaśayanaṃ nāma yatpurāṇavido viduḥ //
MPur, 60, 10.1 pītaṃ yadbrahmaputreṇa yogajñānavidā punaḥ /
MPur, 63, 1.3 rasakalyāṇinīmetāṃ purākalpavido viduḥ //
MPur, 64, 26.1 pratipakṣamupoṣyaivaṃ mantrārcanavidhānavit /
MPur, 66, 10.3 maunavratena bhuñjīta sāyaṃ prātastu dharmavit //
MPur, 67, 1.2 tadahaṃ śrotumicchāmi dravyamantravidhānavit //
MPur, 70, 21.2 apraṇamyāvalepena paripṛṣṭaḥ sa yogavit /
MPur, 76, 3.2 raviṃ kāñcanakaṃ kṛtvā palasyaikasya dharmavit /
MPur, 82, 28.1 navārbudasahasrāṇi daśa cāṣṭau ca dharmavit /
MPur, 83, 25.2 homaścaturbhiratha vedapurāṇavidbhirdāntair anindyacaritākṛtibhirdvijendraiḥ //
MPur, 93, 24.2 snānārthaṃ vinyasettatra yajamānasya dharmavit //
MPur, 93, 30.1 devānāmapi sarveṣāmupāṃśu paramārthavit /
MPur, 93, 41.1 citraguptasya cājñātamiti mantravido viduḥ /
MPur, 93, 138.1 aśvamedhasahasrāṇi daśa cāṣṭau ca dharmavit /
MPur, 93, 145.1 vaśyakarmaṇi bilvānāṃ padmānāṃ caiva dharmavit /
MPur, 95, 30.1 jyeṣṭhasāmavide deyaṃ navakavratine kvacit /
MPur, 102, 2.2 tīrthaṃ ca kalpayedvidvānmūlamantreṇa mantravit /
MPur, 113, 3.1 etadbravīhi naḥ sarvaṃ vistareṇa yathārthavit /
MPur, 114, 60.1 jambūkhaṇḍasya vistāraṃ tathānyeṣāṃ vidāṃvara /
MPur, 130, 6.1 ityevaṃ mānasaṃ tatrākalpayatpurakalpavit /
MPur, 134, 19.2 vināśastasya nirdeśya iti vedavido viduḥ //
MPur, 142, 15.3 divyaṃ varṣasahasraṃ tu prāhuḥ saṃkhyāvido janāḥ //
MPur, 142, 21.1 tretā trīṇi sahasrāṇi yugasaṃkhyāvido viduḥ /
MPur, 142, 36.1 etaccaturdaśaguṇaṃ kalpamāhustu tadvidaḥ /
MPur, 154, 413.2 duhitustānmunīṃścaiva caraṇāśrayam arthavit //
MPur, 161, 9.2 brahmā brahmavidāṃ śreṣṭho daityaṃ vacanamabravīt //
MPur, 163, 97.2 etadevārcayiṣyanti parāvaravido janāḥ //
MPur, 164, 6.1 etadākhyāhi nikhilaṃ yogaṃ yogavidāṃ pate /
MPur, 164, 12.2 āste suravaraśreṣṭho vidhimāsthāya yogavit //
MPur, 164, 20.3 tadadhyātmavidāṃ cintyaṃ narakaṃ ca vikarmiṇām //
MPur, 168, 13.2 pade brahmaṇi viśveśaṃ nyayojayata yogavit //
MPur, 171, 1.2 sthitvā ca tasminkamale brahmā brahmavidāṃ varaḥ /
MPur, 171, 7.1 tayostadvacanaṃ śrutvā brahmābhyāhṛtayogavit /
MPur, 176, 3.2 tvanmayaṃ sarvalokeṣu rasaṃ rasavido viduḥ //
Nāradasmṛti
NāSmṛ, 2, 1, 35.2 akṛtaṃ tad iti prāhuḥ śāstre śāstravido janāḥ //
NāSmṛ, 2, 1, 152.2 smṛtyapekṣaṃ hi sākṣitvam āhuḥ śāstravido janāḥ //
NāSmṛ, 2, 4, 7.2 strīśulkānugrahārthaṃ ca dattaṃ dānavido viduḥ //
NāSmṛ, 2, 14, 21.2 padenānveṣaṇaṃ kuryur ā mūlāt tadvido janāḥ //
NāSmṛ, 2, 18, 11.2 veśyāstrīṇām alaṃkāraṃ vādyātodyāni tadvidām //
NāSmṛ, 2, 20, 33.1 na pūrvāhṇe na madhyāhne na saṃdhyāyāṃ tu dharmavit /
NāSmṛ, 2, 20, 46.1 yathoktena prakāreṇa pañca divyāni dharmavit /
Nāṭyaśāstra
NāṭŚ, 1, 13.2 sasmāra caturo vedānyogamāsthāya tattvavit //
NāṭŚ, 6, 32.17 āsvādayanti bhuñjānā bhaktaṃ bhaktavido janāḥ //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 9, 79.2 tasmād apūtam udakaṃ nopayuñjīta yogavit //
PABh zu PāśupSūtra, 4, 1, 19.1 anātmavidbhiradhyastāṃ paṅktiṃ yojanamāyatām /
PABh zu PāśupSūtra, 4, 1, 20.1 tathā ca vedavit paṅktimātmavit punate dvijaḥ /
Ratnaṭīkā
GaṇaKārṬīkā zu GaṇaKār, 6.1, 98.3 te nirmalās tattvavido viśuddhā gacchanti mokṣaṃ hy ubhayor abhāvāt //
Saṃvitsiddhi
SaṃSi, 1, 60.2 kṣudrabrahmavidām etan mataṃ prāg eva dūṣitam //
SaṃSi, 1, 86.2 tadavidyāvilāso 'yam iti brahmavido viduḥ //
Suśrutasaṃhitā
Su, Sū., 12, 36.2 śirovirecanaṃ cāsmai dadyād yogena śāstravit //
Su, Sū., 16, 14.2 karṇapālīm apālestu kuryānnirlikhya śāstravit //
Su, Nid., 11, 14.1 kurvanti māṃsopacayaṃ tu śophaṃ tamarbudaṃ śāstravido vadanti /
Su, Nid., 12, 15.2 karṇākṣināsikauṣṭheṣu kecidicchanti tadvidaḥ //
Su, Cik., 2, 46.1 kaṣāyabhasmamṛtkīrṇāṃ baddhvā sūtreṇa sūtravit /
Su, Cik., 3, 10.2 tasmāt sādhāraṇaṃ bandhaṃ bhagne śaṃsanti tadvidaḥ //
Su, Cik., 3, 62.1 ebhistadvipacettailaṃ śāstravinmṛdunāgninā /
Su, Cik., 8, 53.1 chidrādūrdhvaṃ haredoṣṭhamarśoyantrasya yantravit /
Su, Cik., 19, 61.2 prayuñjīta bhiṣak prājñaḥ kālasātmyavibhāgavit //
Su, Cik., 24, 34.1 tatra prakṛtisātmyartudeśadoṣavikāravit /
Su, Cik., 32, 20.1 nānabhyakte nāpi cāsnigdhadehe svedo yojyaḥ svedavidbhiḥ kathaṃcit /
Su, Cik., 37, 104.1 meḍhrāyāmasamaṃ kecidicchanti khalu tadvidaḥ /
Su, Cik., 38, 91.1 evaṃ kālaṃ balaṃ doṣaṃ vikāraṃ ca vikāravit /
Su, Cik., 38, 112.1 avekṣya bheṣajaṃ buddhyā vikāraṃ ca vikāravit /
Su, Ka., 4, 14.3 sarpāṅgābhihataṃ kecidicchanti khalu tadvidaḥ //
Su, Ka., 4, 44.1 kecidvegatrayaṃ prāhurantaṃ caiteṣu tadvidaḥ /
Su, Ka., 5, 44.2 tāsvaprasicyamānāsu mūrdhni śastreṇa śastravit //
Su, Utt., 14, 7.2 rasāñjanamadhubhyāṃ tu bhittvā vā śastrakarmavit //
Su, Utt., 17, 37.2 subhāvitaṃ vā payasā dinatrayaṃ kācāpahaṃ śāstravidaḥ pracakṣate //
Su, Utt., 17, 39.2 samāñjanaṃ vā kanakākarodbhavaṃ sucūrṇitaṃ śreṣṭhamuśanti tadvidaḥ //
Su, Utt., 18, 16.2 dhūmanasyāñjanaiḥ sekai rūkṣaiḥ snigdhaiśca yogavit //
Su, Utt., 18, 51.1 tarpaṇoktaṃ daśaguṇaṃ yathādoṣaṃ vidhānavit /
Su, Utt., 25, 17.2 sukaṣṭam enaṃ khalu śaṅkhakākhyaṃ maharṣayo vedavidaḥ purāṇāḥ //
Su, Utt., 39, 167.2 tatra saṃśamanaṃ kuryādyathādoṣaṃ vidhānavit //
Su, Utt., 40, 172.2 grahaṇīrogamāhustamāyurvedavido janāḥ //
Su, Utt., 56, 9.2 vilambikāṃ tāṃ bhṛśaduścikitsyāmācakṣate śāstravidaḥ purāṇāḥ //
Su, Utt., 57, 11.1 maṇḍūkimarkamamṛtāṃ ca salāṅgalākhyāṃ mūtre pacettu mahiṣasya vidhānavidvā /
Su, Utt., 60, 41.1 nasyābhyañjanasekeṣu vidadhyādyogatattvavit /
Tantrākhyāyikā
TAkhy, 1, 373.2 evaṃvid yasya vijñānaṃ saphalās tasya buddhayaḥ //
TAkhy, 2, 370.1 atha mamāyuḥśeṣatayā tenāryeṇa sarvalakṣaṇavidā vijñāpito rājaputraḥ //
Vaikhānasadharmasūtra
VaikhDhS, 1, 4.2 bhikṣūn brahmacāriṇo 'tithīn vedavidaḥ śrotriyān pitṛvyācāryartvijmātulaśvaśurādīn abhyāgatān bālavṛddhān anāthārtādhvaśrāntāṃś ca yathārthaṃ pūjayati /
Viṃśatikākārikā
ViṃKār, 1, 21.1 paracittavidāṃ jñānamayathārthaṃ kathaṃ yathā /
Viṃśatikāvṛtti
ViṃVṛtti zu ViṃKār, 1, 20.2, 4.0 yadi vijñaptimātramevedaṃ paracittavidaḥ kiṃ paracittaṃ jānantyatha na //
ViṃVṛtti zu ViṃKār, 1, 20.2, 6.0 yadi na jānanti kathaṃ paracittavido bhavanti //
Viṣṇupurāṇa
ViPur, 1, 2, 22.1 vedavādavido vidvan niyatā brahmavādinaḥ /
ViPur, 1, 4, 41.1 ye tu jñānavidaḥ śuddhacetasas te 'khilaṃ jagat /
ViPur, 1, 6, 27.2 parāvaravidaḥ prājñās tato yajñān vitanvate //
ViPur, 1, 15, 11.1 kaṇḍur nāma muniḥ pūrvam āsīd vedavidāṃ varaḥ /
ViPur, 1, 15, 36.2 tapāṃsi mama naṣṭāni hataṃ brahmavidāṃ dhanam /
ViPur, 1, 20, 31.2 gurupitroś cakāraivaṃ śuśrūṣāṃ so 'pi dharmavit //
ViPur, 2, 6, 38.1 pāpe gurūṇi guruṇi svalpānyalpe ca tadvidaḥ /
ViPur, 2, 13, 37.1 sarvavijñānasampannaḥ sarvaśāstrārthatattvavit /
ViPur, 3, 4, 9.1 jaiminiṃ sāmavedasya tathaivātharvavedavit /
ViPur, 3, 15, 2.1 triṇāciketastrimadhustrisuparṇaḥ ṣaḍaṅgavit /
ViPur, 3, 15, 2.2 vedavicchrotriyo yogī tathā vai jyeṣṭhasāmagaḥ //
ViPur, 4, 6, 51.1 tataścorvaśīpurūravasoḥ samayavid viśvāvasur gandharvasamaveto niśi śayanābhyāśād ekam uraṇakaṃ jahāra //
ViPur, 4, 8, 9.1 sa hi saṃsiddhakāryakaraṇaḥ sakalasaṃbhūtiṣv aśeṣajñānavidā bhagavatā nārāyaṇena cātītasaṃbhūtau tasmai varo dattaḥ //
ViPur, 4, 20, 33.1 śaṃtanor apy amaranadyāṃ jāhnavyām udārakīrtir aśeṣaśāstrārthavid bhīṣmaḥ putro 'bhūt //
ViPur, 5, 1, 36.1 dve brahmaṇī tvaṇīyo 'tisthūlātman sarvasarvavit /
ViPur, 5, 9, 22.3 mahātmā rauhiṇeyasya balavīryapramāṇavit //
ViPur, 5, 17, 9.1 sarvātmā sarvavitsarvaḥ sarvabhūteṣvavasthitaḥ /
ViPur, 5, 20, 9.1 tatastāṃ cibuke śaurirullāpanavidhānavit /
ViPur, 5, 23, 44.2 prāpnuvanti narā duḥkham asvarūpavidastava //
ViPur, 5, 28, 14.2 balabhadro 'jayattāni rukmī dyūtavidāṃ varaḥ //
ViPur, 5, 31, 5.3 jānīmastvāṃ bhagavato na tu sūkṣmavido vayam //
ViPur, 6, 6, 13.1 ekadā vartamānasya yāge yogavidāṃ vara /
ViPur, 6, 7, 26.2 taṃ bravīhi mahābhāga yogaṃ yogaviduttama /
ViPur, 6, 7, 43.1 śabdādiṣv anuraktāni nigṛhyākṣāṇi yogavit /
ViPur, 6, 8, 27.1 sa sarvaḥ sarvavit sarvasvarūpo rūpavarjitaḥ /
ViPur, 6, 8, 57.1 yajñair yajñavido yajanti satataṃ yajñeśvaraṃ karmiṇo yaṃ yaṃ brahmamayaṃ parāparaparaṃ dhyāyanti ca jñāninaḥ /
Viṣṇusmṛti
ViSmṛ, 51, 65.1 yajñārtheṣu paśūn hiṃsan vedatattvārthavid dvijaḥ /
ViSmṛ, 54, 31.2 kṛtanirṇejanāṃścaitān na jugupseta dharmavit //
ViSmṛ, 55, 12.2 saṃdhyayor vedavid vipro vedapuṇyena yujyate //
ViSmṛ, 93, 7.2 na bakavratike pāpe nāvedavidi dharmavit //
ViSmṛ, 93, 7.2 na bakavratike pāpe nāvedavidi dharmavit //
ViSmṛ, 96, 97.2 etad yo vetti taṃ prāhuḥ kṣetrajñam iti tadvidaḥ //
Yājñavalkyasmṛti
YāSmṛ, 1, 219.1 agryaḥ sarveṣu vedeṣu śrotriyo brahmavid yuvā /
YāSmṛ, 1, 219.2 vedārthavij jyeṣṭhasāmā trimadhus trisuparṇakaḥ //
YāSmṛ, 1, 311.2 dhārmiko 'vyasanaś caiva prājñaḥ śūro rahasyavit //
YāSmṛ, 1, 334.1 dṛṣṭvā jyotirvido vaidyān dadyād gāṃ kāñcanaṃ mahīm /
YāSmṛ, 2, 3.2 sabhyaiḥ saha niyoktavyo brāhmaṇaḥ sarvadharmavit //
YāSmṛ, 2, 72.1 ubhayānumataḥ sākṣī bhavaty eko 'pi dharmavit /
YāSmṛ, 3, 28.2 satrivratibrahmacāridātṛbrahmavidāṃ tathā //
YāSmṛ, 3, 33.1 tapo vedavidāṃ kṣāntir viduṣāṃ varṣmaṇo jalam /
YāSmṛ, 3, 137.2 dharmakṛd vedavidyāvit sāttviko devayonitām //
Śatakatraya
ŚTr, 1, 7.2 viśeṣataḥ sarvavidāṃ samāje vibhūṣaṇaṃ maunam apaṇḍitānām //
Ṭikanikayātrā
Ṭikanikayātrā, 9, 4.1 nākālavarṣavitstanite ṣṭhiṣṭakathañcid api mānam /
Acintyastava
Acintyastava, 1, 19.2 jātās tattvavido bālās tattvajñānena kiṃ tadā //
Acintyastava, 1, 28.2 baddho muktas tathā jñānī dvayam icchen na tattvavit //
Bhāgavatapurāṇa
BhāgPur, 1, 1, 7.2 anye ca munayaḥ sūta parāvaravido viduḥ //
BhāgPur, 1, 2, 11.1 vadanti tat tattvavidastattvaṃ yaj jñānam advayam /
BhāgPur, 1, 4, 27.2 vitarkayan viviktastha idaṃ covāca dharmavit //
BhāgPur, 1, 5, 40.1 tvam apyadabhraśruta viśrutaṃ vibhoḥ samāpyate yena vidāṃ bubhutsitam /
BhāgPur, 1, 7, 36.2 prapannaṃ virathaṃ bhītaṃ na ripuṃ hanti dharmavit //
BhāgPur, 1, 9, 9.2 pūjayāmāsa dharmajño deśakālavibhāgavit //
BhāgPur, 1, 9, 28.2 nānākhyānetihāseṣu varṇayāmāsa tattvavit //
BhāgPur, 1, 11, 40.2 apramāṇavido bharturīśvaraṃ matayo yathā //
BhāgPur, 1, 12, 15.2 prādāt svannaṃ ca viprebhyaḥ prajātīrthe sa tīrthavit //
BhāgPur, 1, 18, 14.1 ko nāma tṛpyedrasavit kathāyāṃ mahattamaikāntaparāyaṇasya /
BhāgPur, 2, 1, 1.3 ātmavitsaṃmataḥ puṃsāṃ śrotavyādiṣu yaḥ paraḥ //
BhāgPur, 2, 2, 25.2 namaskṛtaṃ brahmavidām upaiti kalpāyuṣo yadvibudhā ramante //
BhāgPur, 2, 2, 27.2 yaccit tato 'daḥ kṛpayānidaṃvidāṃ durantaduḥkhaprabhavānudarśanāt //
BhāgPur, 2, 4, 17.1 tapasvino dānaparā yaśasvino manasvino mantravidaḥ sumaṅgalāḥ /
BhāgPur, 2, 8, 2.1 etadveditum icchāmi tattvaṃ tattvavidāṃ vara /
BhāgPur, 3, 1, 5.3 praty āha taṃ subahuvit prītātmā śrūyatām iti //
BhāgPur, 3, 4, 16.2 kālātmano yat pramadāyutāśramaḥ svātmanrateḥ khidyati dhīr vidām iha //
BhāgPur, 3, 9, 41.2 rāddhaṃ niḥśreyasaṃ puṃsāṃ matprītis tattvavinmatam //
BhāgPur, 3, 11, 17.3 pareṣāṃ gatim ācakṣva ye syuḥ kalpād bahir vidaḥ //
BhāgPur, 3, 13, 51.1 ko nāma loke puruṣārthasāravit purākathānāṃ bhagavatkathāsudhām /
BhāgPur, 3, 15, 4.2 pareṣām apareṣāṃ tvaṃ bhūtānām asi bhāvavit //
BhāgPur, 3, 17, 15.1 dṛṣṭvānyāṃśca mahotpātān atattattvavidaḥ prajāḥ /
BhāgPur, 3, 19, 6.2 citrā vāco 'tadvidāṃ khecarāṇāṃ tatra smāsan svasti te 'muṃ jahīti //
BhāgPur, 3, 20, 9.3 kim ārabhata me brahman prabrūhy avyaktamārgavit //
BhāgPur, 3, 23, 47.1 tasyām ādhatta retas tāṃ bhāvayann ātmanātmavit /
BhāgPur, 3, 23, 47.2 nodhā vidhāya rūpaṃ svaṃ sarvasaṃkalpavid vibhuḥ //
BhāgPur, 3, 25, 11.2 jijñāsayāhaṃ prakṛteḥ pūruṣasya namāmi saddharmavidāṃ variṣṭham //
BhāgPur, 3, 29, 29.2 tebhyo gandhavidaḥ śreṣṭhās tataḥ śabdavido varāḥ //
BhāgPur, 3, 29, 29.2 tebhyo gandhavidaḥ śreṣṭhās tataḥ śabdavido varāḥ //
BhāgPur, 3, 29, 30.1 rūpabhedavidas tatra tataś cobhayatodataḥ /
BhāgPur, 3, 33, 11.2 yena mām abhayaṃ yāyā mṛtyum ṛcchanty atadvidaḥ //
BhāgPur, 4, 1, 17.2 brahmaṇā coditaḥ sṛṣṭāv atrir brahmavidāṃ varaḥ /
BhāgPur, 4, 1, 33.1 somo 'bhūd brahmaṇo 'ṃśena datto viṣṇos tu yogavit /
BhāgPur, 4, 3, 11.2 tathāpy ahaṃ yoṣid atattvavic ca te dīnā didṛkṣe bhava me bhavakṣitim //
BhāgPur, 4, 8, 54.3 saparyāṃ vividhair dravyair deśakālavibhāgavit //
BhāgPur, 4, 9, 4.1 sa taṃ vivakṣantam atadvidaṃ harir jñātvāsya sarvasya ca hṛdy avasthitaḥ /
BhāgPur, 4, 9, 8.2 tasyāpavargyaśaraṇaṃ tava pādamūlaṃ vismaryate kṛtavidā katham ārtabandho //
BhāgPur, 4, 9, 28.3 labdhvāpy asiddhārtham ivaikajanmanā kathaṃ svam ātmānam amanyatārthavit //
BhāgPur, 4, 17, 5.1 sanatkumārādbhagavato brahmanbrahmaviduttamāt /
BhāgPur, 4, 19, 32.2 alaṃ te kratubhiḥ sviṣṭairyadbhavānmokṣadharmavit //
BhāgPur, 4, 22, 45.2 sarvalokādhipatyaṃ ca vedaśāstravidarhati //
BhāgPur, 4, 23, 29.3 yaṃ vā ātmavidāṃ dhuryo vainyaḥ prāpācyutāśrayaḥ //
BhāgPur, 4, 24, 33.2 jitaṃ ta ātmavidvarya svastaye svastirastu me /
BhāgPur, 4, 24, 54.2 svārājyasyāpyabhimata ekāntenātmavidgatiḥ //
BhāgPur, 4, 25, 38.2 asamparāyābhimukham aśvastanavidaṃ paśum //
BhāgPur, 8, 6, 28.2 nyaṣedhaddaityarāṭ ślokyaḥ sandhivigrahakālavit //
BhāgPur, 8, 8, 42.1 etasminnantare viṣṇuḥ sarvopāyavidīśvaraḥ /
BhāgPur, 10, 1, 55.2 svasurvadhānnivavṛte kaṃsastadvākyasāravit /
BhāgPur, 10, 3, 12.2 svarociṣā bhārata sūtikāgṛhaṃ virocayantaṃ gatabhīḥ prabhāvavit //
BhāgPur, 11, 3, 38.1 nātmā jajāna na mariṣyati naidhate 'sau na kṣīyate savanavid vyabhicāriṇāṃ hi /
BhāgPur, 11, 5, 8.2 yajanty asṛṣṭānnavidhānadakṣiṇaṃ vṛttyai paraṃ ghnanti paśūn atadvidaḥ //
BhāgPur, 11, 7, 25.2 kaviṃ nirīkṣya taruṇaṃ yaduḥ papraccha dharmavit //
BhāgPur, 11, 8, 15.2 bhuṅkte tad api tac cānyo madhuhevārthavin madhu //
BhāgPur, 11, 10, 37.1 etad acyuta me brūhi praśnaṃ praśnavidāṃ vara /
BhāgPur, 11, 12, 13.1 matkāmā ramaṇaṃ jāram asvarūpavido 'balāḥ /
BhāgPur, 11, 15, 28.1 madbhaktyā śuddhasattvasya yogino dhāraṇāvidaḥ /
BhāgPur, 11, 16, 6.2 evam etad ahaṃ pṛṣṭaḥ praśnaṃ praśnavidāṃ vara /
BhāgPur, 11, 19, 41.2 duḥkhaṃ kāmasukhāpekṣā paṇḍito bandhamokṣavit //
Bhāratamañjarī
BhāMañj, 1, 213.2 yo jāta eva sarvāṅgavedavit prayayau vanam //
BhāMañj, 1, 363.1 saṃsāratattvaṃ pṛṣṭo 'tha dauhitreṇa sa sarvavit /
BhāMañj, 1, 613.1 tasmādabhūnmunisuto droṇo vedavidāṃ varaḥ /
BhāMañj, 1, 1386.2 yasya śrutavido vidyā viviśuḥ svayamāśayam //
BhāMañj, 5, 176.2 vaktuṃ guhyavidāṃ guhyaṃ śrutigarbhamavaidikaḥ //
BhāMañj, 8, 69.2 mānaṃ pracakṣate loke sarvavedavido janāḥ //
BhāMañj, 10, 51.1 devalasyāśramaṃ prāpya jaigīṣavyaḥ suyogavit /
BhāMañj, 13, 78.1 gatijñaḥ sarvadharmāṇāmācāryāṇāṃ ca tattvavit /
BhāMañj, 13, 118.2 āyurvedavido yānti taruṇā eva pañcatām //
BhāMañj, 13, 783.1 punaḥ kṣitibhujā pṛṣṭaḥ kimadhyātmeti sarvavit /
BhāMañj, 13, 924.1 iti pṛṣṭo munīndreṇa jaigīṣavyaḥ svatantravit /
BhāMañj, 13, 931.2 kālasya ca gatiṃ bhīṣmo babhāṣe viśvatattvavit //
BhāMañj, 13, 978.2 nivṛtte ca pravṛtte ca dharme dharmavidāṃ vara //
BhāMañj, 13, 1032.1 nāradena purā pṛṣṭaḥ samaṅgaḥ sarvatattvavit /
BhāMañj, 13, 1078.1 śiṣyaḥ pañcaśikhasyāhaṃ sāṃkhyavedavido muniḥ /
BhāMañj, 13, 1078.2 vivekāstravidāṃ śreṣṭho mokṣaṃ prāpto janādhipaḥ //
BhāMañj, 13, 1420.1 gautamena purā pṛṣṭaḥ sarvavinmuniraṅgirāḥ /
BhāMañj, 14, 209.1 sa eva vasusampannaḥ sarvavitkṛtasaṃnidhiḥ /
BhāMañj, 17, 5.1 prakṛtibhyo vinikṣipya taṃ dvijebhyaśca dharmavit /
Garuḍapurāṇa
GarPur, 1, 1, 34.2 manuvedavido hyādyāḥ sarve viṣṇukalāḥ smṛtāḥ //
GarPur, 1, 8, 8.2 padmāni tāni kurvīta deśikaḥ paramārthavit //
GarPur, 1, 12, 7.2 pūrvamullikhya cābhyukṣya praṇavena tu mantravit //
GarPur, 1, 15, 5.1 balibandhanakṛdvedhā vareṇyo vedavit kaviḥ /
GarPur, 1, 15, 12.2 sarveśaḥ sarvagaḥ sarvaḥ sarvavitsarvadaḥ suraḥ //
GarPur, 1, 15, 19.1 satyasthaḥ satyasaṅkalpaḥ satyavit satyadastathā /
GarPur, 1, 15, 68.1 īśātmā paramātmā ca raudrātmā mokṣavidyatiḥ /
GarPur, 1, 15, 112.2 tapasvī jñānagamyo hi jñānī jñānavideva ca //
GarPur, 1, 15, 118.2 atharvavedaviccaiva hyatharvācārya eva ca //
GarPur, 1, 15, 119.2 yajurvedo yajurvedavid ekapāt //
GarPur, 1, 15, 124.1 vettā vyākaraṇaṃ caiva vākyaṃ caiva ca vākyavit /
GarPur, 1, 15, 124.2 vākyagamyastīrthavāsī tīrthas tīrthaś ca tīrthavit //
GarPur, 1, 42, 13.2 nairṛte hyaguruṃ dadyācchikhāmantreṇa mantravit //
GarPur, 1, 48, 90.2 piṇḍikālambhanaṃ kṛtvā devasya tveti mantravit //
GarPur, 1, 50, 45.1 ācāntaḥ punarācāmenmantreṇānena mantravit /
GarPur, 1, 51, 26.1 vedavitsu dadajjñānaṃ svargaloke mahīyate /
GarPur, 1, 52, 6.1 sarvasvaṃ vā vedavide brāhmaṇāya pradāpayet /
GarPur, 1, 68, 34.2 maṇiśāstravido vadanti tasya dviguṇaṃ rūpakalakṣamagramūlyam //
GarPur, 1, 71, 15.2 tan marakataṃ mahāgaṇamiti ratnavidāṃ manovṛttiḥ //
GarPur, 1, 73, 7.2 cāṣāgrapakṣapratimaśriyo ye na te praśastā maṇiśāstravidbhiḥ //
GarPur, 1, 74, 5.1 mūlyaṃ vaidūryamaṇeriva gaditaṃ hyasya ratnasāravidā /
GarPur, 1, 75, 7.2 tasyottamasya maṇiśāstravidāṃ mahimnā tulyaṃ tu mūlyamuditaṃ tulitasya kāryam //
GarPur, 1, 99, 3.2 agniyaḥ sarvadeveṣu śrotriyo vedavidyuvā //
GarPur, 1, 99, 4.1 vedārthavij jyeṣṭhasāmā trimadhustrisuparṇikaḥ /
GarPur, 1, 106, 19.2 satrivratibrahmacāridātṛbrahmavidāṃ tathā //
GarPur, 1, 110, 28.1 kālavicchrotriyo rājā nadī sādhuśca pañcamaḥ /
GarPur, 1, 110, 30.1 na sarvavitkaścidihāsti loke nātyantamūrkho bhuvi cāpi kaścit /
GarPur, 1, 121, 6.1 madyamāṃsasurātyāgī vedaviddharipūjanāt /
GarPur, 1, 137, 9.1 pāñcarātravido mukhyā naivedyaṃ bhuñjate svayam /
GarPur, 1, 145, 18.2 yudhiṣṭhirāya mahate bhrātre nītivide mudā //
Haṃsasaṃdeśa
Haṃsasaṃdeśa, 1, 6.1 vedodanvadvibhajanavido vaṃśajaṃ viśvamūrter āhuḥ siddhāḥ kamalavasater aupavāhyaṃ bhavantam /
Hitopadeśa
Hitop, 2, 113.2 same nimnonnatānīva citrakarmavido janāḥ //
Hitop, 3, 39.3 na śakyās te samādhātum iti nītividāṃ matam //
Hitop, 3, 70.6 kiṃ mantreṇānanuṣṭhāne śāstravit pṛthivīpateḥ /
Hitop, 4, 55.12 sā śrīr nītividaṃ paśya cañcalāpi pradhāvati //
Hitop, 4, 62.3 lubdho bhīrus tvarāyuktaḥ kāmukaś ca na dharmavit //
Hitop, 4, 128.2 saṃdhīyate sandhividbhiḥ sa cādiṣṭa udāhṛtaḥ //
Kathāsaritsāgara
KSS, 1, 6, 118.1 ityuktaḥ sa tayā rājā śabdaśāstravidā nṛpaḥ /
KSS, 2, 4, 153.1 tatropari tataḥ sthitvā sthānavitkhe caraṃś ca saḥ /
KSS, 2, 5, 10.1 ihatyaśca mahāmātro dviradeṅgitavittadā /
KSS, 3, 3, 166.1 deva caṇḍamahāsenabhūpatiḥ kāryatattvavit /
KSS, 3, 6, 182.1 parijñātaś ca pṛṣṭaś ca rājāgre so 'tha kālavit /
KSS, 6, 1, 164.2 aham eṣa mahārāja vedavidyāvidaḥ sutaḥ //
Mahācīnatantra
Mahācīnatantra, 7, 27.2 devadeva mahādeva sarvajña sarvatattvavit /
Mātṛkābhedatantra
MBhT, 2, 1.2 vada īśāna sarvajña sarvatattvavidāṃ vara /
MBhT, 6, 1.2 vada īśāna sarvajña sarvatattvavidāṃ vara /
MBhT, 8, 8.2 sa eva dhanyo deveśi sa jñānī sa tu tattvavit //
Mṛgendratantra
MṛgT, Vidyāpāda, 2, 1.1 athānādimalāpetaḥ sarvakṛt sarvavicchivaḥ /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 2.2, 3.0 śivaṃ pratiṣṭhāpyeti lohabāṇaliṅgādāv ādhāre sāmānyamantrādinā parameśvarapratiṣṭhāpanaṃ parikalpyety āśayaḥ anyathā yathāvad viditatattadvidhānānāṃ purastāt pratiṣṭhādiviṣayasya praśnasyānupapatteḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 5.2, 8.1 vedo 'khilo dharmamūlaṃ smṛtiśīle ca tadvidām /
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 2.2, 5.0 mūlasūtrāt sarvakṛt sarvavid iti viśeṣaṇadvayaṃ vyācaṣṭe //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 19.1, 1.0 yad api sadasacchabdābhidheyaṃ śreṣṭhāśreṣṭharūpaṃ vastu tad api tadvido naikatrābhidadhati tasyāpi bhinnaviṣayatvāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 7.2, 4.3 iti pratipannānāṃ brahmavidām iva janmamaraṇakaraṇādipratiniyamadarśanasya puruṣabahutvajñāpakasyāpahnotum aśakyatvāt //
Narmamālā
KṣNarm, 1, 97.2 āpatpraśamanaṃ prāpa grāmaṃ tasmānniyogavit //
KṣNarm, 2, 82.1 jyotiḥśāstravide tasmai namo 'stu jñānacakṣuṣe /
Nibandhasaṃgraha
NiSaṃ zu Su, Śār., 3, 28.2, 6.0 vikāraparimāṇaṃ vānaprasthāśramastham rasādīnāṃ vāstuśāstravidbhiḥ saviṃśatyekādaśaśatānāṃ ityāha śṛṅgāraceṣṭāyuktam //
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 440.2 na pūrvaṃ gurave kiṃcid upakurvīta dharmavit /
Rasahṛdayatantra
RHT, 8, 8.2 rāgasnehabalāni tu kamale śaṃsanti dhātuvidaḥ //
Rasamañjarī
RMañj, 3, 10.1 gandhakaṃ śodhayed dugdhe dolāyantreṇa tattvavit /
RMañj, 9, 99.2 bālaṃ ca snapayetpaścācchāntitoyena mantravit //
Rasaprakāśasudhākara
RPSudh, 1, 147.2 vedhate kuntavedhaḥ syāditi śāstravido 'bruvan //
RPSudh, 2, 108.2 kurvanti ye tattvavido bhiṣagvarā rājñāṃ gṛhe te'pi bhavanti pūjyāḥ //
RPSudh, 3, 14.1 rasavidāpi rasaḥ pariśodhito vigatadoṣakṛto'pi hi gaṃdhakaḥ /
RPSudh, 3, 25.2 vidhividā bhiṣajā hyamunā kṛto vimalaṣaḍguṇagandhakam aśnute //
RPSudh, 6, 59.2 gudārtigulmavraṇaśūlahṛtparaṃ pracakṣate śāstravidaḥ purāṇāḥ //
RPSudh, 7, 33.1 dhmāpitaṃ hi khalu vajrasaṃjñakaṃ mārayediti vadanti tadvidaḥ /
Rasaratnasamuccaya
RRS, 5, 212.2 tadeva pañcalohākhyaṃ lohavidbhirudāhṛtam //
RRS, 9, 30.1 karṣet tuṣāgninā bhūmau svedayenmṛdu mānavit /
RRS, 9, 42.1 śarāvasampuṭāntasthaṃ karīṣeṣv agnimānavit /
RRS, 9, 65.3 sūtendrarandhanārthaṃ hi rasavidbhir udīritam //
RRS, 14, 11.2 lehayedrogiṇaṃ vaidyo balāvasthāviśeṣavit //
Rasaratnākara
RRĀ, V.kh., 1, 1.1 yena sṛṣṭaṃ vidā cidātmasvamaruttejojalorvīgaṇāḥ satsaṃvicchivaśaktibhairavakalāḥ śrīkaṇṭhapañcānanaḥ /
Rasendracintāmaṇi
RCint, 3, 70.2 lohapātre pacedyantre haṃsapākāgnimānavit //
Rasendracūḍāmaṇi
RCūM, 5, 63.1 sūtendrabandhanārthaṃ hi rasavidbhirudīritam /
RCūM, 14, 179.2 tadeva pañcalohākhyaṃ lohavidbhirudāhṛtam //
Rasārṇava
RArṇ, 2, 81.2 abhiṣicya vidhānena kumbhatoyena mantravit //
RArṇ, 2, 133.1 dīkṣito rasakarmāṇi mantranyāsavidācaret /
RArṇ, 3, 33.1 mantranyāsamiti jñātvā yantramūṣāgnimānavit /
RArṇ, 4, 64.1 devatānugrahaṃ prāpya yantramūṣāgnimānavit /
RArṇ, 9, 12.2 lohapātre pacedyantre haṃsapāke 'gnimānavit //
Rājanighaṇṭu
RājNigh, Śālm., 157.1 durvārāṃ vikṛtiṃ svasevanavidāṃ bhindanti ye bhūyasā durvāhāś ca haṭhena kaṇṭakitayā sūkṣmāś ca ye kecana /
RājNigh, Rogādivarga, 48.1 vipro vaidyakapāragaḥ śuciranūcānaḥ kulīnaḥ kṛtī dhīraḥ kālakalāvid āstikamatir dakṣaḥ sudhīr dhārmikaḥ /
Skandapurāṇa
SkPur, 9, 17.3 svakaṃ tejo mahaddivyaṃ vyasṛjatsarvayogavit //
SkPur, 19, 13.1 tava putro 'bhavaccāpi śuko yogavidāṃ varaḥ /
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, 1, 5.2, 4.0 iti rahasyatattvavido'smatparameṣṭhinaḥ śrīmadutpaladevapādāḥ śrīmadīśvarapratyabhijñāyām //
SpandaKārNir zu SpandaKār, 1, 5.2, 11.0 api ca mūḍhabhāva aiśvaryātmakavimarśaśūnyaprakāśamātratattvo brahmarūpo 'pi yatra nāsti yac chrutyantavidaḥ pratipannāḥ vijñānaṃ brahma iti tasyāpi svātantryātmakaspandaśaktiṃ vinā jaḍatvāt //
SpandaKārNir zu SpandaKār, 1, 13.2, 2.0 ityādyuktyā śrutyantavidādyabhimato 'bhāvo bhāvyatāṃ naiti bhāvanāyā bhāvyavastuviṣayatvād abhāvasya na kiṃcittvād bhāvyamānatāyāṃ vā kiṃcittve satyabhāvatvābhāvāt kiṃca bhāvakasyāpi yatrābhāvaḥ sa viśvocchedaḥ kathaṃ bhāvanīyaḥ bhāvakābhyupagame tu na viśvocchedo bhāvakasyāvaśiṣyamāṇatvād iti na viśvābhāva eva tattvam //
Sūryaśatakaṭīkā
Sūryaśatakaṭīkā zu SūryaŚ, 1, 9.2, 24.0 tadīyaiḥ payobhirviprāgnitarpaṇair lokāḥ saṃsāraṃ tarantītyāgamavidaḥ //
Tantrasāra
TantraS, Viṃśam āhnikam, 13.0 paramāmṛtadṛktvaṃ tayārcayante rahasyavidaḥ //
TantraS, Viṃśam āhnikam, 19.1 mukhyaṃ naivedyaṃ svayam aśnīyāt sarvaṃ vā jale kṣipet jalajā hi prāṇinaḥ pūrvadīkṣitāḥ carubhojanadvāreṇa iti āgamavidaḥ //
TantraS, Viṃśam āhnikam, 34.0 tatra guruḥ tadvargyaḥ sasaṃtānaḥ tattvavit kanyā antyā veśyā aruṇā tattvavedinī vā iti cakrayāge mukhyapūjyāḥ viśeṣāt sāmastyena //
TantraS, Viṃśam āhnikam, 41.0 tatra āṣāḍhaśuklāt kulapūrṇimādināntaṃ kāryaṃ pavitrakam tatra kārttikakṛṣṇapañcadaśī kulacakraṃ nityācakraṃ pūrayati iti śrīnityātantravidaḥ //
TantraS, Viṃśam āhnikam, 42.0 māghaśuklapañcadaśī iti śrībhairavakulormividaḥ //
TantraS, Viṃśam āhnikam, 43.0 dakṣiṇāyanāntapañcadaśī iti śrītantrasadbhāvavidaḥ //
Tantrāloka
TĀ, 4, 52.1 śāstravitsa guruḥ śāstre prokto 'kalpitakalpakaḥ /
TĀ, 4, 256.1 siddhānte liṅgapūjoktā viśvādhvamayatāvide /
TĀ, 4, 256.2 kulādiṣu niṣiddhāsau dehe viśvātmatāvide //
TĀ, 5, 21.2 īkṣate hṛdayāntaḥsthaṃ tatpuṣpamiva tattvavit //
TĀ, 7, 56.1 mantracakrodayajñastu vidyācakrodayārthavit /
TĀ, 8, 39.1 mānuṣānteṣu tatrāpi kecinmantravidaḥ kramāt /
TĀ, 8, 188.1 kalāntaṃ koṭidhā tasmānmāyā viddaśakoṭidhā /
TĀ, 8, 203.1 sārasvataṃ puraṃ tasmācchabdabrahmavidāṃ padam /
TĀ, 16, 51.1 yathā cintāmaṇau proktaṃ tena rūpeṇa yogavit /
TĀ, 16, 214.2 ekaṃ tvaśuddhavitkāladvaye caikaṃ niyāmake //
TĀ, 16, 243.2 yogamantrakriyādeḥ syādvaimalyaṃ tadvidā tadā //
TĀ, 16, 269.2 mantrārthavidabhāve tu sarvathā mantratanmayam //
TĀ, 21, 59.1 sarvathā vartamāno 'pi tattvavinmocayetpaśūn /
TĀ, 26, 56.1 mumukṣūṇāṃ tattvavidāṃ sa eva tu nirargalaḥ /
TĀ, 26, 63.2 yā paramāmṛtadṛk tvāṃ tayārcayante rahasyavidaḥ //
TĀ, 26, 73.1 atastattvavidā dhvastaśaṅkātaṅko 'pi paṇḍitaḥ /
Toḍalatantra
ToḍalT, Tṛtīyaḥ paṭalaḥ, 8.2 vada īśāna sarvajña sarvatattvavidāṃ vara /
Ānandakanda
ĀK, 1, 3, 96.1 rasāgamānāṃ divyānāṃ vyākhyātā bhava tattvavit /
ĀK, 1, 10, 138.1 saccidānandakaḥ śaktaḥ sarvagaḥ sarvavicchivaḥ /
ĀK, 1, 15, 181.1 buddhyā vācaspatisamaḥ purāṇāgamaśāstravit /
ĀK, 1, 15, 281.2 māsātsūryasamaḥ sākṣāttejasā mantraśāstravit //
ĀK, 1, 15, 538.2 etadrasāyanajñaiśca prītairmantraviduttamaiḥ //
ĀK, 1, 15, 634.2 vedavedāntaviddhīmāñjīvet pañcaśatābdakam //
ĀK, 1, 23, 12.2 rasācāryo bhiṣakśreṣṭho yatātmāghoramantravit //
ĀK, 1, 26, 61.2 sūtendrabandhanārthaṃ hi rasavidbhirudīritam //
ĀK, 1, 26, 134.2 śarāvasampuṭāntasthaṃ karīṣeṣvagnimānavit //
ĀK, 2, 7, 20.1 tadeva pañcalohākhyaṃ lohavidbhirudāhṛtam /
Āryāsaptaśatī
Āsapt, 2, 60.2 vāmana iti trivikramam abhidadhati daśāvatāravidaḥ //
Āsapt, 2, 137.1 upanīya priyamasamayavidaṃ ca me dagdhamānam apanīya /
Āsapt, 2, 580.2 bhramitā bahumantravidā bhavatā kāśmīramāleva //
Āsapt, 2, 661.2 kaṭhinīva kaitavavido hastagrahamātrasādhyā te //
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 1, 43.2, 3.0 vedavidāṃ mata iti vedavidbhiḥ pūjitaḥ //
ĀVDīp zu Ca, Sū., 1, 43.2, 3.0 vedavidāṃ mata iti vedavidbhiḥ pūjitaḥ //
ĀVDīp zu Ca, Sū., 1, 43.2, 4.0 atha kasmād āyurvedalakṣaṇo vedaḥ puṇyatamo vedavidāṃ ca pūjita ityāha vakṣyata ityādi //
ĀVDīp zu Ca, Sū., 1, 43.2, 5.0 yaditi yasmāt evamuktaṃ bhavati yadanye ṛgvedādayaḥ prāyaḥ paralokahitamevārthaṃ vadanti tena puṇyāḥ puṇyatamaścāyamāyurvedo yad yasmānmanuṣyāṇāmubhayorapi lokayor yaddhitam āyurārogyasādhanaṃ dharmasādhanaṃ ca tadvakṣyate tenātiśayena puṇyatamastathā vedavidāṃ ca pūjita iti //
ĀVDīp zu Ca, Sū., 27, 53.1, 10.0 yānyatrānuktānyaprasiddhāni tāni tadvidbhyo deśāntarebhyaśca jñeyāni //
ĀVDīp zu Ca, Śār., 1, 49.2, 5.0 yathānekaśilpavit kartā karaṇairvāṃśīsaṃdaṃśayantrādibhiḥ kāṣṭhapāṭanalauhaghaṭanādi karoti tathātmāpītyarthaḥ //
ĀVDīp zu Ca, Śār., 1, 155.3, 1.0 sarvavid ityādipraśnasyottaram ataḥ paramityādi //
ĀVDīp zu Ca, Śār., 1, 155.3, 7.0 brahmavidāmevātra manaḥ pratyeti nājñānām ahaṅkārādivāsanāgṛhītānām ityarthaḥ //
Śukasaptati
Śusa, 5, 12.3 sevāvṛttividāṃ caiva nāśrayaḥ pārthivaṃ vinā //
Śyainikaśāstra
Śyainikaśāstra, 7, 9.1 garutmatormikāyukto yāṅgulīvidbhiṣagvṛtaḥ /
Dhanurveda
DhanV, 1, 201.0 daśottarāṇi gāyanti saṃkhyātattvavido janāḥ //
Gheraṇḍasaṃhitā
GherS, 1, 29.2 nityaṃ kuryāt prabhāte ca dantarakṣāya yogavit /
GherS, 3, 73.1 āmbhasīṃ paramāṃ mudrāṃ yo jānāti sa yogavit /
GherS, 3, 81.1 ākāśīdhāraṇāṃ mudrāṃ yo vetti sa ca yogavit /
GherS, 4, 8.1 śabdādiṣv anuraktāni nigṛhyākṣāṇi yogavit /
GherS, 4, 14.2 saṃchādya nirmale sattve sthito yuñjīta yogavit //
GherS, 5, 98.1 prāṇāyāmaṃ kevalīṃ nāma tadā vadati yogavit /
Gokarṇapurāṇasāraḥ
GokPurS, 1, 3.2 tīrthayātrāṃ paricaran sūtaḥ paurāṇiko 'rthavit //
Gorakṣaśataka
GorŚ, 1, 19.2 mastake maṇivad bimbaṃ yo jānāti sa yogavit //
GorŚ, 1, 40.2 ūrdhvādhaḥ saṃsthitāv etau saṃyojayati yogavit //
GorŚ, 1, 45.2 prāṇavidyā mahāvidyā yas tāṃ vetti sa yogavit //
GorŚ, 1, 75.2 tayoḥ samarasaikatvaṃ yo jānāti sa yogavit //
Haribhaktivilāsa
HBhVil, 1, 38.3 āśramī krodharahito vedavit sarvaśāstravit //
HBhVil, 1, 38.3 āśramī krodharahito vedavit sarvaśāstravit //
HBhVil, 1, 42.3 adhyātmavid brahmavādī vedaśāstrārthakovidaḥ //
HBhVil, 1, 43.2 tattvajño yantramantrāṇāṃ marmabhettā rahasyavit //
HBhVil, 1, 44.1 puraścaraṇakṛddhomamantrasiddhaḥ prayogavit /
HBhVil, 1, 134.2 praṇamanti mahātmānam aṣṭākṣaravidaṃ naram //
HBhVil, 2, 252.1 pañcakālaparaś caiva pañcarātrārthavit tathā /
HBhVil, 3, 228.2 parihṛtya dinaṃ pāpaṃ bhakṣayed vai vidhānavit //
HBhVil, 4, 187.3 anyeṣāṃ tu tripuṇḍraṃ syād iti brahmavido viduḥ //
HBhVil, 5, 71.2 tatas tasmāt samākṛṣya praṇavena tu mantravit /
HBhVil, 5, 126.3 tattvanyāsam iti prāhur nyāsatattvavido budhāḥ //
Haṃsadūta
Haṃsadūta, 1, 31.1 tṛṇāvartārāter virahadavasaṃtāpitatanoḥ sadābhīrīvṛndapraṇayabahumānonnatividaḥ /
Haṃsadūta, 1, 82.1 janān siddhādeśānnamati bhajate māntrikagaṇān vidhatte śuśrūṣām adhikavinaye nauṣadhividām /
Haṭhayogapradīpikā
HYP, Prathama upadeśaḥ, 25.1 kūrmāsanaṃ bhaved etad iti yogavido viduḥ /
HYP, Tṛtīya upadeshaḥ, 88.1 evaṃ saṃrakṣayed binduṃ jayati yogavit /
HYP, Tṛtīya upadeshaḥ, 91.2 meḍhreṇākarṣayed ūrdhvaṃ samyag abhyāsayogavit //
HYP, Tṛtīya upadeshaḥ, 107.2 bandhanāya ca mūḍhānāṃ yas tāṃ vetti sa yogavit //
HYP, Caturthopadeśaḥ, 12.2 tadā sarvāṇi karmāṇi nirmūlayati yogavit //
Kaṭhāraṇyaka
KaṭhĀ, 3, 4, 177.0 [... au1 letterausjhjh] nama ṛṣibhyo mantrakṛdbhyo mantravidbhya iti //
KaṭhĀ, 3, 4, 178.0 [... au1 letterausjhjh] mā mām ṛṣayo mantrakṛto mantravidaḥ parādur iti //
Mugdhāvabodhinī
MuA zu RHT, 1, 23.2, 3.0 sa ihaiva janmani brahmatvaṃ prāpnotīti viśeṣaḥ brahmavid brahmaiva bhavati iti śruteḥ //
MuA zu RHT, 1, 32.2, 2.0 yasmin brahmādayo viṣṇurudrendrādayo brahmavido yajante saṃgatiṃ kurvanti samāpnuvantītyarthaḥ yaja devapūjāsaṃgatikaraṇadāneṣu atra saṃgatikaraṇam artho darśitaḥ //
MuA zu RHT, 2, 8.2, 2.0 tu punaḥ utthitaṃ sūtaṃ śulbapiṣṭiṃ kṛtvā śulbena tāmreṇa saha tayormelanaṃ yathā syāttathā peṣaṇaṃ vidhāya tasmin pātanayantre nipātyate karmavideti śeṣaḥ //
MuA zu RHT, 2, 17.2, 2.0 iti pūrvoktavidhānena yantraṇādinā tadanu rodhanānantaram asau capalaścañcalo raso niyamyate karmavidā saṃniyamanaṃ kriyate //
MuA zu RHT, 3, 24.1, 17.0 sa ca bhasmākāro rasaḥ hemnā svarṇena sārdham ubhayamelane yujyate karmavidā iti śeṣaḥ //
MuA zu RHT, 3, 27.2, 3.0 saṃvedyate saṃskriyate saṃskāravidbhiriti saṃvādī //
MuA zu RHT, 5, 50.2, 3.0 tatsiddhaṃ ahibījaṃ nāgayogena bījaṃ samuddiṣṭaṃ rasavidbhiḥ iti śeṣaḥ //
MuA zu RHT, 8, 9.2, 2.0 dhātuvido rasavaidyā iti śaṃsanti //
MuA zu RHT, 15, 9.2, 3.0 atha mūṣāgataṃ vajrasaṃjñāyāṃ sthitaṃ tīkṣṇaṃ sāraṃ vāpena nikṣepaṇena jalasadṛśaṃ jalatulyaṃ kurute karmaviditi śeṣaḥ //
MuA zu RHT, 18, 12.2, 3.0 bhāvitaṃ gharmapuṭitamiti vidhānavit iti śeṣaḥ //
MuA zu RHT, 18, 63.2, 13.0 sūtakṛṣṭīṃ ca gṛhṇīyāt karmavit iti śeṣaḥ //
MuA zu RHT, 19, 4.2, 5.0 tato vidhinā svedavidhānena dehaḥ śarīraṃ vārtikendreṇa rasasaṃpradāyavidā svedyaḥ svinnaḥ kartavyaḥ //
Parāśaradharmasaṃhitā
ParDhSmṛti, 3, 26.2 sūtakaṃ tu bhavet tasya yadi vipraḥ ṣaḍaṅgavit //
ParDhSmṛti, 6, 70.1 vedavedāṅgavidviprair dharmaśāstrānupālakaiḥ /
ParDhSmṛti, 6, 71.1 tato droṇāḍhakasyānnaṃ śrutismṛtivido viduḥ /
ParDhSmṛti, 8, 5.1 yad vadanti tamomūḍhā mūrkhā dharmam atadvidaḥ /
ParDhSmṛti, 8, 22.2 evaṃ ca vedavid vipraḥ sarvabhakṣo 'pi daivatam //
ParDhSmṛti, 8, 27.1 cāturvedyo vikalpī ca aṅgavid dharmapāṭhakaḥ /
Rasakāmadhenu
RKDh, 1, 1, 40.1 mṛdā sampūrya gartaṃ tu vahniṃ dadyāt prayogavit /
RKDh, 1, 2, 56.7 vāyo nābhir adhaḥ kṣetramiti dehavido viduḥ /
Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 9, 42.2, 2.0 karīṣeṣu pacet athavā agnimānavid dviyāmaṃ cullyām aṅgāreṣu paced yojyam //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 8, 87.2, 14.0 rāgasnehabalāni tu kamale śaṃsanti dhātuvidaḥ //
RRSṬīkā zu RRS, 9, 42.2, 2.0 bhūmitale karīṣarāśiṃ kṛtvā tatra śarāvasaṃpuṭitaṃ pāradaṃ ca dhṛtvāgnimānavidvaidyo ghāṭikādvayaparyantaṃ pacet //
Rasataraṅgiṇī
RTar, 4, 34.1 karīṣāgnau cullikāyāṃ vā pacedagnimānavit /
RTar, 4, 50.1 mṛdā sampūrya gartaṃ tu vahniṃ dadyātprayogavit /
Saddharmapuṇḍarīkasūtra
SDhPS, 1, 94.1 anusmarāmyahaṃ kulaputrā atīte 'dhvani asaṃkhyeyaiḥ kalpairasaṃkhyeyatarair vipulairaprameyairacintyair aparimitairapramāṇaistataḥpareṇa parataraṃ yadāsīt tena kālena tena samayena candrasūryapradīpo nāma tathāgato 'rhan samyaksaṃbuddho loka udapādi vidyācaraṇasampannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devānāṃ ca manuṣyāṇāṃ ca buddho bhagavān //
SDhPS, 1, 101.1 tatra ajita teṣāṃ viṃśatitathāgatasahasrāṇāṃ pūrvakaṃ tathāgatamupādāya yāvat paścimakastathāgataḥ so 'pi candrasūryapradīpanāmadheya eva tathāgato 'bhūdarhan samyaksaṃbuddho vidyācaraṇasampannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devānāṃ ca manuṣyāṇāṃ ca buddho bhagavān //
SDhPS, 3, 44.1 api khalu punaḥ śāriputra bhaviṣyasi tvamanāgate 'dhvani aprameyaiḥ kalpair acintyairapramāṇair bahūnāṃ tathāgatakoṭīnayutaśatasahasrāṇāṃ saddharmaṃ dhārayitvā vividhāṃ ca pūjāṃ kṛtvā imāmeva bodhisattvacaryāṃ paripūrya padmaprabho nāma tathāgato 'rhan samyaksaṃbuddho loke bhaviṣyasi vidyācaraṇasampannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devānāṃ ca manuṣyāṇāṃ ca buddho bhagavān //
SDhPS, 3, 61.1 padmavṛṣabhavikrāmī nāma tathāgato 'rhan samyaksaṃbuddho loke bhaviṣyati vidyācaraṇasampannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devānāṃ ca manuṣyāṇāṃ ca buddho bhagavān //
SDhPS, 5, 24.1 ahaṃ mārgasyākhyātā mārgadeśiko mārgavit mārgakovidaḥ //
SDhPS, 5, 190.1 evamajñānasaṃmūḍhe loke sarvaviduttamaḥ /
SDhPS, 6, 3.1 sa paścime samucchraye avabhāsaprāptāyāṃ lokadhātau mahāvyūhe kalpe raśmiprabhāso nāma tathāgato 'rhan samyaksaṃbuddho loke bhaviṣyati vidyācaraṇasampannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devānāṃ ca manuṣyāṇāṃ ca buddho bhagavān //
SDhPS, 6, 34.1 evaṃrūpāṃścādhikārān kṛtvā paścime samucchraye śaśiketurnāma tathāgato 'rhan samyaksaṃbuddho loke bhaviṣyati vidyācaraṇasampannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devānāṃ ca manuṣyāṇāṃ ca buddho bhagavān //
SDhPS, 6, 60.1 sa paścime samucchraye paścime ātmabhāvapratilambhe jāmbūnadaprabhāso nāma tathāgato 'rhan samyaksaṃbuddho loke bhaviṣyati vidyācaraṇasampannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devānāṃ ca manuṣyāṇāṃ ca buddho bhagavān //
SDhPS, 6, 78.1 paścime ca ātmabhāvapratilambhe tamālapatracandanagandho nāma tathāgato 'rhan samyaksaṃbuddho loke bhaviṣyati vidyācaraṇasampannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devānāṃ ca manuṣyāṇāṃ ca buddho bhagavān //
SDhPS, 7, 1.2 tena kālena tena samayena mahābhijñājñānābhibhūr nāma tathāgato 'rhan samyaksaṃbuddho loka udapādi vidyācaraṇasampannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devānāṃ ca manuṣyāṇāṃ ca buddho bhagavān saṃbhavāyāṃ lokadhātau mahārūpe kalpe //
SDhPS, 8, 25.1 dharmaprabhāso nāma tathāgato 'rhan samyaksaṃbuddho loke bhaviṣyati vidyācaraṇasampannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devānāṃ ca manuṣyāṇāṃ ca buddho bhagavān //
SDhPS, 8, 70.1 tatra kāśyapa kauṇḍinyo bhikṣurmahāśrāvako dvāṣaṣṭīnāṃ buddhakoṭīnayutaśatasahasrāṇāṃ pareṇa parataraṃ samantaprabhāso nāma tathāgato 'rhan samyaksaṃbuddho loke bhaviṣyati vidyācaraṇasampannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devānāṃ ca manuṣyāṇāṃ ca buddho bhagavān //
SDhPS, 9, 8.2 bhaviṣyasi tvamānanda anāgate 'dhvani sāgaravaradharabuddhivikrīḍitābhijño nāma tathāgato 'rhan samyaksaṃbuddho vidyācaraṇasampannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devānāṃ ca manuṣyāṇāṃ ca buddho bhagavān //
SDhPS, 9, 34.2 bhaviṣyasi tvaṃ rāhulabhadra anāgate 'dhvani saptaratnapadmavikrāntagāmī nāma tathāgato 'rhan samyaksaṃbuddho vidyācaraṇasampannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devānāṃ ca manuṣyāṇāṃ ca buddho bhagavān daśalokadhātuparamāṇurajaḥsamāṃstathāgatānarhataḥ samyaksaṃbuddhān satkṛtya gurukṛtya mānayitvā pūjayitvā arcayitvā //
SDhPS, 11, 173.2 eṣa devadatto bhikṣuranāgate 'dhvani aprameyaiḥ kalpairasaṃkhyeyairdevarājo nāma tathāgato 'rhan samyaksaṃbuddho bhaviṣyati vidyācaraṇasampannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devānāṃ ca manuṣyāṇāṃ ca bhagavān devasopānāyāṃ lokadhātau //
SDhPS, 12, 15.1 tataḥ pareṇa paratareṇa bodhisattvacaryāṃ paripūrya sarvasattvapriyadarśano nāma tathāgato 'rhan samyaksaṃbuddho loke bhaviṣyasi vidyācaraṇasampannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devānāṃ ca manuṣyāṇāṃ ca buddho bhagavān //
SDhPS, 12, 20.1 bodhisattvacaryāṃ ca anupūrveṇa paripūrya raśmiśatasahasraparipūrṇadhvajo nāma tathāgato 'rhan samyaksaṃbuddho loke bhaviṣyasi vidhācaraṇasampannaḥ sugato lokavid anuttaraḥ puruṣadamyasārathiḥ śāstā devānāṃ ca manuṣyāṇāṃ ca buddho bhagavān bhadrāyāṃ lokadhātau //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 11, 17.2 ṣaḍbhirvarṣaistu sidhyanti ye tu sāṃkhyavido janāḥ //
SkPur (Rkh), Revākhaṇḍa, 11, 18.2 sarvayogavido ye ca samudramiva sindhavaḥ //
SkPur (Rkh), Revākhaṇḍa, 16, 19.2 āhurdvijā vedavido vareṇyaṃ parātparastvaṃ parataḥ paro 'si //
SkPur (Rkh), Revākhaṇḍa, 23, 5.1 samaṃ jalaṃ dharmavido vadanti sārasvataṃ gāṅgamiti prabuddhāḥ /
SkPur (Rkh), Revākhaṇḍa, 26, 15.1 evamuktvā suraiḥ sarvairbrahmā vedavidāṃvaraḥ /
SkPur (Rkh), Revākhaṇḍa, 34, 22.2 uṣitvāyāti martye vai vedavedāṅgavid bhavet //
SkPur (Rkh), Revākhaṇḍa, 42, 60.2 kaṭisthaṃ yājñavalkyaṃ ca mantrayāmāsa mantravit //
SkPur (Rkh), Revākhaṇḍa, 53, 48.2 pañcatvamagamacchīghraṃ dhyānayogena yogavit //
SkPur (Rkh), Revākhaṇḍa, 66, 7.1 snāpanaṃ cārabhettatra mantraśāstraviduttamaḥ /
SkPur (Rkh), Revākhaṇḍa, 120, 23.2 tatphalaṃ samavāpnoti gāyatrīmātramantravit //
SkPur (Rkh), Revākhaṇḍa, 155, 118.1 gāyanti yadvedavidaḥ purāṇaṃ nārāyaṇaṃ śāśvatamacyutāhvayam /
SkPur (Rkh), Revākhaṇḍa, 159, 6.1 evamuktaḥ sa mārkaṇḍaḥ kathayāmāsa yogavit /
SkPur (Rkh), Revākhaṇḍa, 167, 27.1 rudrāṃstu vidhivajjaptvā brāhmaṇo vedatattvavit /
SkPur (Rkh), Revākhaṇḍa, 180, 23.1 atha kaściddvijo vidvānpurāṇārthasya tattvavit /
SkPur (Rkh), Revākhaṇḍa, 183, 9.4 bhaviṣyatīti ca procya gatā devī vidaṃ prati //
SkPur (Rkh), Revākhaṇḍa, 190, 19.2 jāyate sa naro bhūtvā somavitpriyadarśanaḥ //
SkPur (Rkh), Revākhaṇḍa, 218, 9.1 sarvakṣatraguṇairyukto brahmavidbrāhmaṇottamaḥ /
SkPur (Rkh), Revākhaṇḍa, 220, 7.1 etamekaṃ paraṃ praśnaṃ sarvapraśnavidāṃ vara /
SkPur (Rkh), Revākhaṇḍa, 220, 51.2 vedavedāṅgavidvipro jāyate vimale kule //
SkPur (Rkh), Revākhaṇḍa, 231, 5.1 tatpuṣpamakarandasya rasāsvādaviduttamaḥ /
SkPur (Rkh), Revākhaṇḍa, 232, 4.2 mṛkaṇḍatanayo dhīmānparamārthaviduttamaḥ //
Sātvatatantra
SātT, 1, 16.1 tam evāhur vedavidaḥ sūkṣmarūpaṃ svabhāvakam /
SātT, 1, 38.2 tatra lokamayaṃ yāvat taṃ virājaṃ vido viduḥ //
SātT, 4, 58.1 etad vai trividhaṃ proktaṃ vedavidbhir dvijottama /
SātT, Ṣaṣṭhaḥ paṭalaḥ, 79.2 viśvāmitragurur dhanvī dhanurvedavid uttamaḥ //
SātT, Ṣaṣṭhaḥ paṭalaḥ, 208.1 sattrāyaṇo bṛhadbāhur vainateyo viduttamaḥ /
SātT, 9, 14.1 eko 'si sṛṣṭeḥ purato laye tathā yugādikāle ca vidāṃ samakṣataḥ /
SātT, 9, 33.2 yajñe vadho 'vadhaś caiva vedavidbhir nirūpitaḥ //
Uḍḍāmareśvaratantra
UḍḍT, 2, 20.1 māhendreṇa kṣipet tatra prayogeṇa tu mantravit /
UḍḍT, 2, 30.3 prasthitānāṃ ca karaṇe mantreṇānena mantravit //
UḍḍT, 2, 50.1 saptavāraṃ mantrayitvā mantreṇānena mantravit /
UḍḍT, 2, 52.2 saptāhaṃ mantritaṃ kṛtvā mantreṇānena mantravit //
UḍḍT, 9, 87.1 saptāhaṃ mantravit tasyāḥ kuryād arcāṃ śubhāṃ tataḥ /
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 16, 2, 14.0 tasya sarpā viśas ta ima āsata iti sarpān sarpavido vopadiśati //
ŚāṅkhŚS, 16, 2, 23.0 tasyodakacarā viśas ta ima āsata iti matsyān matsyavido vopadiśati //