Occurrences

Carakasaṃhitā
Mahābhārata
Agnipurāṇa
Amarakośa
Harivaṃśa
Kāvyālaṃkāra
Matsyapurāṇa
Viṣṇupurāṇa
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Rājanighaṇṭu
Haribhaktivilāsa

Carakasaṃhitā
Ca, Indr., 2, 16.1 viyonir viduro gandho yasya gātreṣu jāyate /
Mahābhārata
MBh, 1, 1, 56.1 utpādya dhṛtarāṣṭraṃ ca pāṇḍuṃ viduram eva ca /
MBh, 1, 1, 95.1 nirasya viduraṃ droṇaṃ bhīṣmaṃ śāradvataṃ kṛpam /
MBh, 1, 1, 105.4 yuktaṃ caiṣāṃ viduraṃ svārthasiddhyai tadā nāśaṃse vijayāya saṃjaya /
MBh, 1, 2, 83.3 vidureṇa kṛto yatra hitārthaṃ mlecchabhāṣayā /
MBh, 1, 2, 83.4 vidurasya ca vākyena suruṅgopakramakriyā /
MBh, 1, 2, 89.1 vidurasya ca saṃprāptir darśanaṃ keśavasya ca /
MBh, 1, 2, 105.18 maitreyaśāpotsargaśca vidurasya pravāsanam //
MBh, 1, 2, 142.1 viduro yatra vākyāni vicitrāṇi hitāni ca /
MBh, 1, 2, 191.7 vidureṇa ca yatrāsya rājña āśvāsanaṃ kṛtam /
MBh, 1, 2, 212.3 dhṛtarāṣṭrāśramapadaṃ viduraśca jagāma ha //
MBh, 1, 2, 216.1 yatra dharmaṃ samāśritya viduraḥ sugatiṃ gataḥ /
MBh, 1, 54, 6.1 yaḥ pāṇḍuṃ dhṛtarāṣṭraṃ ca viduraṃ cāpyajījanat /
MBh, 1, 55, 13.2 mokṣaṇe pratighāte ca viduro 'vahito 'bhavat //
MBh, 1, 55, 14.2 pāṇḍavānāṃ tathā nityaṃ viduro 'pi sukhāvahaḥ //
MBh, 1, 55, 18.1 vidurasyaiva vacanāt khanitrī vihitā tataḥ /
MBh, 1, 55, 21.12 suruṅgāṃ kārayitvā te vidureṇa pracoditāḥ /
MBh, 1, 55, 42.4 dhṛtarāṣṭre gate svargaṃ vidure pañcatāṃ gate /
MBh, 1, 57, 81.2 vidvān vidurarūpeṇa dhārmī tanur akilbiṣī //
MBh, 1, 57, 95.4 viduraḥ śūdrayonau tu jajñe dvaipāyanād api //
MBh, 1, 61, 79.2 viduraṃ viddhi loke 'smiñ jātaṃ buddhimatāṃ varam //
MBh, 1, 100, 27.1 sa jajñe viduro nāma kṛṣṇadvaipāyanātmajaḥ /
MBh, 1, 100, 28.1 dharmo vidurarūpeṇa śāpāt tasya mahātmanaḥ /
MBh, 1, 101, 27.3 dharmo vidurarūpeṇa śūdrayonāvajāyata //
MBh, 1, 102, 1.2 dhṛtarāṣṭre ca pāṇḍau ca vidure ca mahātmani /
MBh, 1, 102, 15.1 dhṛtarāṣṭraśca pāṇḍuśca viduraśca mahāmatiḥ /
MBh, 1, 102, 15.10 avaratvācca viduraḥ pāṇḍuścāsīn mahīpatiḥ /
MBh, 1, 102, 15.12 praṇetā sarvadharmāṇāṃ bhīṣmeṇa viduraḥ kṛtaḥ /
MBh, 1, 102, 20.1 triṣu lokeṣu na tvāsīt kaścid vidurasaṃmitaḥ /
MBh, 1, 102, 23.2 karaṇatvācca viduraḥ pāṇḍur āsīn mahīpatiḥ /
MBh, 1, 102, 23.4 viduraṃ dharmatattvajñaṃ vākyam āha yathocitam /
MBh, 1, 102, 23.5 tataḥ kāle bahutithe bhīṣmo viduram abravīt //
MBh, 1, 103, 7.2 saṃtānārthaṃ kulasyāsya yad vā vidura manyase //
MBh, 1, 103, 8.1 vidura uvāca /
MBh, 1, 106, 2.1 vidurāya ca vai pāṇḍuḥ preṣayāmāsa tad dhanam /
MBh, 1, 106, 13.2 vivāhaṃ kārayāmāsa vidurasya mahāmateḥ //
MBh, 1, 106, 14.1 tasyāṃ cotpādayāmāsa viduraḥ kurunandanaḥ /
MBh, 1, 107, 24.3 tadākhyātaṃ tu bhīṣmāya vidurāya ca dhīmate /
MBh, 1, 107, 25.6 samānīya bahūn viprān bhīṣmaṃ viduram eva ca /
MBh, 1, 107, 27.4 ato bravīmi vidura drutaṃ māṃ bhayam āviśat //
MBh, 1, 107, 29.2 te 'bruvan brāhmaṇā rājan viduraśca mahāmatiḥ /
MBh, 1, 107, 33.1 sa tathā vidureṇoktastaiśca sarvair dvijottamaiḥ /
MBh, 1, 110, 23.1 kausalyā viduraḥ kṣattā rājā ca saha bandhubhiḥ /
MBh, 1, 117, 13.2 prajñācakṣuśca rājarṣiḥ kṣattā ca viduraḥ svayam //
MBh, 1, 117, 29.3 bhīṣmaṃ ca dhṛtarāṣṭraṃ ca viduraṃ ca mahāmatim /
MBh, 1, 118, 2.2 pāṇḍor vidura sarvāṇi pretakāryāṇi kāraya /
MBh, 1, 118, 6.2 vidurastaṃ tathetyuktvā bhīṣmeṇa saha bhārata /
MBh, 1, 118, 17.1 krośantaḥ pāṇḍavāḥ sarve bhīṣmo vidura eva ca /
MBh, 1, 118, 27.1 tathā bhīṣmaḥ śāṃtanavo viduraśca mahāmatiḥ /
MBh, 1, 118, 28.1 tato bhīṣmo 'tha viduro rājā ca saha bandhubhiḥ /
MBh, 1, 118, 28.4 viduro jñātayaścaiva cakruścāpyudakakriyām /
MBh, 1, 119, 38.3 vidura uvāca /
MBh, 1, 119, 38.67 evam uktvā yayau vidvān viduraḥ svaṃ niveśanam /
MBh, 1, 119, 38.102 dharmātmā vidurasteṣāṃ pārthānāṃ pradadau matim /
MBh, 1, 119, 43.2 udbhāvanam akurvanto vidurasya mate sthitāḥ /
MBh, 1, 119, 43.9 viduraḥ /
MBh, 1, 119, 43.111 tato viduram ānāyya kuntī sā svaniveśanam /
MBh, 1, 119, 43.137 dharmātmā vidurasteṣāṃ pradadau matimān matim /
MBh, 1, 119, 43.143 udbhāvanam akurvanto vidurasya mate sthitāḥ /
MBh, 1, 124, 2.2 gāṅgeyasya ca sāṃnidhye vyāsasya vidurasya ca /
MBh, 1, 124, 8.1 tato rājānam āmantrya vidurānugato bahiḥ /
MBh, 1, 124, 33.1 viduro dhṛtarāṣṭrāya gāndhāryai pāṇḍavāraṇiḥ /
MBh, 1, 125, 14.2 dhṛtarāṣṭro naraśreṣṭho viduraṃ hṛṣṭamānasaḥ //
MBh, 1, 125, 16.1 vidura uvāca /
MBh, 1, 126, 28.1 tāṃ tathā mohasampannāṃ viduraḥ sarvadharmavit /
MBh, 1, 129, 3.2 udbhāvanam akurvanto vidurasya mate sthitāḥ //
MBh, 1, 129, 6.3 viduraḥ karaṇatvācca pāṇḍavastvabhiṣicyatām //
MBh, 1, 129, 18.21 udbhāvanam akurvāṇā vidurasya mate sthitāḥ /
MBh, 1, 131, 12.1 tato bhīṣmaṃ mahāprājñaṃ viduraṃ ca mahāmatim /
MBh, 1, 131, 13.5 sarvamātṝr upaspṛṣṭvā vidurasya ca yoṣitaḥ /
MBh, 1, 133, 2.2 anyeṣāṃ caiva vṛddhānāṃ vidurasya kṛpasya ca //
MBh, 1, 133, 5.1 viduraśca mahāprājñastathānye kurupuṃgavāḥ /
MBh, 1, 133, 18.1 paureṣu tu nivṛtteṣu viduraḥ sarvadharmavit /
MBh, 1, 133, 23.4 viduraṃ viduṣāṃ śreṣṭhaṃ jñātam ityeva pāṇḍavaḥ //
MBh, 1, 133, 24.3 pāṇḍavān abhyanujñāya viduraḥ prayayau gṛhān //
MBh, 1, 133, 25.1 nivṛtte vidure caiva bhīṣme paurajane tathā /
MBh, 1, 133, 28.2 viṣād agneśca boddhavyam iti māṃ viduro 'bravīt /
MBh, 1, 133, 29.2 vijñātam iti tat sarvam ityukto viduro mayā //
MBh, 1, 134, 16.1 imāṃ tu tāṃ mahābuddhir viduro dṛṣṭavāṃstadā /
MBh, 1, 134, 16.4 asmākaṃ bhāgadheyena vidureṇa mahātmanā //
MBh, 1, 134, 18.15 āpatsu rakṣitāsmākaṃ viduro 'sti mahāmatiḥ /
MBh, 1, 135, 1.2 vidurasya suhṛt kaścit khanakaḥ kuśalaḥ kvacit /
MBh, 1, 135, 2.1 prahito vidureṇāsmi khanakaḥ kuśalo bhṛśam /
MBh, 1, 135, 3.1 pracchannaṃ vidureṇoktaḥ śreyastvam iha pāṇḍavān /
MBh, 1, 135, 6.1 kiṃcic ca vidureṇokto mlecchavācāsi pāṇḍava /
MBh, 1, 135, 7.2 abhijānāmi saumya tvāṃ suhṛdaṃ vidurasya vai //
MBh, 1, 135, 14.2 prāg eva viduro veda tenāsmān anvabodhayat //
MBh, 1, 135, 21.2 anyatra vidurāmātyāt tasmāt khanakasattamāt //
MBh, 1, 136, 19.6 viduraḥ preṣayāmāsa tadvanaṃ puruṣaṃ śucim /
MBh, 1, 136, 19.9 viditaṃ tan mahābuddher vidurasya mahātmanaḥ /
MBh, 1, 136, 19.11 tataḥ saṃpreṣito vidvān vidureṇa narastadā /
MBh, 1, 136, 19.20 bhūyaścaivāha māṃ kṣattā viduraḥ sarvato 'rthavit /
MBh, 1, 136, 19.27 viduro mūrdhnyupāghrāya pariṣvajya ca vo muhuḥ /
MBh, 1, 136, 19.29 ityuktvā sa tu tān vīrān pumān viduracoditaḥ /
MBh, 1, 137, 5.2 droṇaśca viduraścaiva kṛpaścānye ca kauravāḥ /
MBh, 1, 137, 16.9 vidurastvalpaśaścakre śokaṃ veda paraṃ hi saḥ /
MBh, 1, 137, 16.13 viduraḥ /
MBh, 1, 137, 16.54 deśakālaṃ samājñāya viduraḥ pratyabhāṣata /
MBh, 1, 143, 16.13 trāṇaṃ ca vidurāt tubhyaṃ viditaṃ jñānacakṣuṣā /
MBh, 1, 151, 25.47 alpaśokaḥ prahṛṣṭātmā śaśāsa viduraṃ tadā /
MBh, 1, 192, 13.2 pañcaputrāṃ kirātīṃ ca viduraṃ ca mahāmatim /
MBh, 1, 192, 16.1 vidurastvatha tāñ śrutvā draupadyā pāṇḍavān vṛtān /
MBh, 1, 192, 17.6 viduroktaṃ vacaḥ śrutvā sāmānyāt kauravā iti /
MBh, 1, 192, 18.1 vaicitravīryastu nṛpo niśamya vidurasya tat /
MBh, 1, 192, 21.1 athāsya paścād vidura ācakhyau pāṇḍavān vṛtān /
MBh, 1, 192, 21.8 etacchrutvā tu vacanaṃ vidurasya narādhipaḥ /
MBh, 1, 192, 21.10 evaṃ vidura bhadraṃ te yadi jīvanti pāṇḍavāḥ /
MBh, 1, 192, 21.18 ehyehi vidura prājña mām āliṅgitum arhasi /
MBh, 1, 192, 21.19 ityuktvākṛṣya viduraṃ jñātvāntarbhāvam ātmanaḥ /
MBh, 1, 192, 22.3 seyam abhyadhikā prītir vṛddhir vidura me matā /
MBh, 1, 192, 24.2 taṃ tathā bhāṣamāṇaṃ tu viduraḥ pratyabhāṣata /
MBh, 1, 192, 24.6 ityuktvā prayayau rājan viduraḥ svaṃ niveśanam /
MBh, 1, 192, 26.1 saṃnidhau vidurasya tvāṃ vaktuṃ nṛpa na śaknuvaḥ /
MBh, 1, 193, 2.3 vivektuṃ nāham icchāmi tvākāraṃ viduraṃ prati //
MBh, 1, 193, 3.2 nāvabudhyeta viduro mamābhiprāyam iṅgitaiḥ //
MBh, 1, 194, 24.1 bhūya eva tu bhīṣmaśca droṇo vidura eva ca /
MBh, 1, 197, 1.1 vidura uvāca /
MBh, 1, 198, 6.3 tvam eva gatvā vidura tān ihānaya mācirāt //
MBh, 1, 198, 7.4 tato jagāma viduro dhṛtarāṣṭrasya śāsanāt /
MBh, 1, 198, 7.8 āgataṃ viduraṃ śrutvā drupado rājasattamaḥ /
MBh, 1, 198, 9.1 sa cāpi pratijagrāha dharmeṇa viduraṃ tataḥ /
MBh, 1, 198, 9.2 cakre pūjāṃ yathānyāyaṃ vidurasya mahātmanaḥ /
MBh, 1, 198, 13.3 saṃkarṣaṇaṃ vāsudevaṃ praṇamya vidurastataḥ /
MBh, 1, 199, 1.2 evam etan mahāprājña yathāttha vidurādya mām /
MBh, 1, 199, 9.6 viduraḥ /
MBh, 1, 199, 10.3 pāṇḍavāścaiva kṛṣṇaśca viduraśca mahāmatiḥ //
MBh, 1, 199, 22.12 sā cintya viduraṃ prāha yuktitaḥ subalātmajā /
MBh, 1, 199, 22.23 netā sarvasya kāryasya viduro rājaśāsanāt //
MBh, 2, 30, 54.1 droṇāya dhṛtarāṣṭrāya vidurāya kṛpāya ca /
MBh, 2, 31, 5.1 dhṛtarāṣṭraśca bhīṣmaśca viduraśca mahāmatiḥ /
MBh, 2, 32, 8.1 kṣattā vyayakarastvāsīd viduraḥ sarvadharmavit /
MBh, 2, 45, 44.1 sa mayi tvaṃ mṛte rājan vidureṇa sukhī bhava /
MBh, 2, 45, 48.2 dhṛtarāṣṭro mahārāja prāhiṇod vidurāya vai //
MBh, 2, 45, 49.1 apṛṣṭvā viduraṃ hyasya nāsīt kaścid viniścayaḥ /
MBh, 2, 45, 50.1 tacchrutvā viduro dhīmān kalidvāram upasthitam /
MBh, 2, 45, 57.1 na vāryo vyavasāyo me viduraitad bravīmi te /
MBh, 2, 45, 58.1 ityukto viduro dhīmānnaitad astīti cintayan /
MBh, 2, 46, 6.1 vidurasya mataṃ jñātvā dhṛtarāṣṭro 'mbikāsutaḥ /
MBh, 2, 46, 7.1 alaṃ dyūtena gāndhāre viduro na praśaṃsati /
MBh, 2, 46, 8.1 hitaṃ hi paramaṃ manye viduro yat prabhāṣate /
MBh, 2, 46, 10.1 tad veda viduraḥ sarvaṃ sarahasyaṃ mahākaviḥ /
MBh, 2, 46, 11.1 viduro vāpi medhāvī kurūṇāṃ pravaro mataḥ /
MBh, 2, 51, 5.2 sthito 'smi śāsane bhrātur vidurasya mahātmanaḥ /
MBh, 2, 51, 6.2 vihaniṣyati te buddhiṃ viduro muktasaṃśayaḥ /
MBh, 2, 51, 15.1 dṛṣṭaṃ hyetad vidureṇaivam eva sarvaṃ pūrvaṃ buddhividyānugena /
MBh, 2, 51, 20.1 tato vidvān viduraṃ mantrimukhyam uvācedaṃ dhṛtarāṣṭro narendraḥ /
MBh, 2, 51, 23.1 anyāyena tathoktastu viduro viduṣāṃ varaḥ /
MBh, 2, 51, 26.1 tad adya vidura prāpya rājānaṃ mama śāsanāt /
MBh, 2, 52, 1.2 tataḥ prāyād viduro 'śvair udārair mahājavair balibhiḥ sādhudāntaiḥ /
MBh, 2, 52, 4.1 taṃ vai rājā satyadhṛtir mahātmā ajātaśatrur viduraṃ yathāvat /
MBh, 2, 52, 6.1 vidura uvāca /
MBh, 2, 52, 11.1 vidura uvāca /
MBh, 2, 52, 12.3 pṛcchāmi tvāṃ vidura brūhi nastān yair dīvyāmaḥ śataśaḥ saṃnipatya //
MBh, 2, 52, 13.1 vidura uvāca /
MBh, 2, 52, 15.2 iṣṭo hi putrasya pitā sadaiva tad asmi kartā vidurāttha māṃ yathā //
MBh, 2, 52, 17.2 evam uktvā viduraṃ dharmarājaḥ prāyātrikaṃ sarvam ājñāpya tūrṇam /
MBh, 2, 53, 18.1 bhīṣmo droṇaḥ kṛpaścaiva viduraśca mahāmatiḥ /
MBh, 2, 55, 1.1 vidura uvāca /
MBh, 2, 56, 1.1 vidura uvāca /
MBh, 2, 57, 1.3 jānīmastvāṃ vidura yatpriyastvaṃ bālān ivāsmān avamanyase tvam //
MBh, 2, 57, 6.2 yaśo rakṣasva vidura sampraṇītaṃ mā vyāpṛtaḥ parakāryeṣu bhūstvam //
MBh, 2, 57, 7.1 ahaṃ karteti vidura māvamaṃsthā mā no nityaṃ paruṣāṇīha vocaḥ /
MBh, 2, 57, 7.2 na tvāṃ pṛcchāmi vidura yaddhitaṃ me svasti kṣattar mā titikṣūn kṣiṇu tvam //
MBh, 2, 57, 12.2 sa yatrecchasi vidura tatra gaccha susāntvitāpi hyasatī strī jahāti //
MBh, 2, 57, 13.1 vidura uvāca /
MBh, 2, 58, 40.1 śiro gṛhītvā viduro gatasattva ivābhavat /
MBh, 2, 59, 2.1 vidura uvāca /
MBh, 2, 61, 13.2 sametya nāhatuḥ kiṃcid viduraśca mahāmatiḥ //
MBh, 2, 61, 51.2 viduraḥ sarvadharmajña idaṃ vacanam abravīt //
MBh, 2, 61, 52.1 vidura uvāca /
MBh, 2, 61, 77.1 vidura uvāca /
MBh, 2, 61, 80.1 vidura uvāca /
MBh, 2, 61, 81.2 vidurasya vacaḥ śrutvā nocuḥ kiṃcana pārthivāḥ /
MBh, 2, 62, 38.1 tam uvāca tadā bhīṣmo droṇo vidura eva ca /
MBh, 2, 63, 16.1 vidura uvāca /
MBh, 2, 63, 23.1 taṃ ca śabdaṃ vidurastattvavedī śuśrāva ghoraṃ subalātmajā ca /
MBh, 2, 63, 24.1 tato gāndhārī viduraścaiva vidvāṃs tam utpātaṃ ghoram ālakṣya rājñe /
MBh, 2, 65, 13.2 mantrī ca viduro dhīmān sarvaśāstraviśāradaḥ //
MBh, 2, 66, 25.3 viduro droṇaputraśca vaiśyāputraśca vīryavān //
MBh, 2, 69, 2.2 viduraṃ dhṛtarāṣṭraṃ ca dhārtarāṣṭrāṃśca sarvaśaḥ //
MBh, 2, 69, 5.1 vidura uvāca /
MBh, 2, 70, 22.1 vidurādayaśca tām ārtāṃ kuntīm āśvāsya hetubhiḥ /
MBh, 2, 70, 24.1 tato jagāma viduro dhṛtarāṣṭraniveśanam /
MBh, 2, 71, 3.1 vidura uvāca /
MBh, 2, 71, 8.3 tanmamācakṣva vidura kasmād evaṃ vrajanti te //
MBh, 2, 71, 9.1 vidura uvāca /
MBh, 2, 72, 6.1 vāryamāṇo 'pi bhīṣmeṇa droṇena vidureṇa ca /
MBh, 2, 72, 25.1 tato 'ham abruvaṃ tatra vidureṇa pracoditaḥ /
MBh, 2, 72, 27.1 athābravīn mahāprājño viduraḥ sarvadharmavit /
MBh, 3, 1, 11.2 garhayanto 'sakṛd bhīṣmaviduradroṇagautamān /
MBh, 3, 1, 33.1 bhīṣmaḥ pitāmaho rājā viduro jananī ca me /
MBh, 3, 5, 1.3 dharmātmānaṃ viduram agādhabuddhiṃ sukhāsīno vākyam uvāca rājā //
MBh, 3, 5, 3.1 evaṃ gate vidura yad adya kāryaṃ paurāś ceme katham asmān bhajeran /
MBh, 3, 5, 4.1 vidura uvāca /
MBh, 3, 5, 16.2 etad vākyaṃ vidura yat te sabhāyām iha proktaṃ pāṇḍavān prāpya māṃ ca /
MBh, 3, 5, 19.1 sa mā jihmaṃ vidura sarvaṃ bravīṣi mānaṃ ca te 'ham adhikaṃ dhārayāmi /
MBh, 3, 5, 20.3 nedam astīty atha viduro bhāṣamāṇaḥ samprādravad yatra pārthā babhūvuḥ //
MBh, 3, 6, 5.1 viduras tvapi pāṇḍūnāṃ tadā darśanalālasaḥ /
MBh, 3, 6, 6.1 tato yātvā viduraḥ kānanaṃ tac chīghrair aśvair vāhinā syandanena /
MBh, 3, 6, 7.1 tato 'paśyad viduraṃ tūrṇam ārād abhyāyāntaṃ satyasaṃdhaḥ sa rājā /
MBh, 3, 6, 10.1 tata utthāya viduraṃ pāṇḍaveyāḥ pratyagṛhṇan nṛpate sarva eva /
MBh, 3, 6, 11.1 samāśvastaṃ viduraṃ te nararṣabhās tato 'pṛcchann āgamanāya hetum /
MBh, 3, 6, 12.1 vidura uvāca /
MBh, 3, 7, 1.2 gate tu vidure rājann āśramaṃ pāṇḍavān prati /
MBh, 3, 7, 2.1 sa sabhādvāram āgamya vidurasmāramohitaḥ /
MBh, 3, 7, 6.1 paścāttāpābhisaṃtapto vidurasmārakarśitaḥ /
MBh, 3, 7, 7.1 gaccha saṃjaya jānīhi bhrātaraṃ viduraṃ mama /
MBh, 3, 7, 12.1 vidureṇa sahāsīnaṃ brāhmaṇaiś ca sahasraśaḥ /
MBh, 3, 7, 17.1 evam uktas tu viduro dhīmān svajanavatsalaḥ /
MBh, 3, 7, 20.1 so 'ṅkam ādāya viduraṃ mūrdhnyupāghrāya caiva ha /
MBh, 3, 7, 21.1 vidura uvāca /
MBh, 3, 7, 24.3 viduro dhṛtarāṣṭraś ca lebhāte paramāṃ mudam //
MBh, 3, 8, 1.2 śrutvā ca viduraṃ prāptaṃ rājñā ca parisāntvitam /
MBh, 3, 8, 3.2 viduraḥ pāṇḍuputrāṇāṃ suhṛd vidvān hite rataḥ //
MBh, 3, 8, 4.1 yāvad asya punar buddhiṃ viduro nāpakarṣati /
MBh, 3, 9, 6.1 yathāha viduraḥ prājño yathā bhīṣmo yathā vayam /
MBh, 3, 9, 12.1 kathaṃ vā manyate bhīṣmo droṇo vā viduro 'pi vā /
MBh, 3, 10, 2.1 naitad rocayate bhīṣmo na droṇo viduro na ca /
MBh, 3, 10, 20.2 viduraś ca mahāprājñaḥ snehād etad bravīmyaham //
MBh, 3, 11, 2.2 tad eva viduro 'pyāha bhīṣmo droṇaś ca māṃ mune //
MBh, 3, 11, 38.3 eṣa te viduraḥ sarvam ākhyāsyati gate mayi //
MBh, 3, 12, 2.1 vidura uvāca /
MBh, 3, 30, 45.2 ācāryo viduraḥ kṣattā śamam eva vadiṣyataḥ /
MBh, 3, 48, 40.2 yanmābravīd viduro dyūtakāle tvaṃ pāṇḍavāñjeṣyasi cen narendra /
MBh, 3, 238, 14.1 bhīṣmo droṇaḥ kṛpo drauṇir viduraḥ saṃjayas tathā /
MBh, 3, 242, 1.3 viduraś ca mahāprājño dhārtarāṣṭre nyavedayat //
MBh, 3, 242, 5.1 prahṛṣṭo dhṛtarāṣṭro 'bhūd viduraś ca mahāyaśāḥ /
MBh, 3, 242, 19.2 harṣeṇa mahatā yukto viduraṃ pratyabhāṣata //
MBh, 3, 242, 21.1 viduras tvevam ājñaptaḥ sarvavarṇān ariṃdama /
MBh, 3, 243, 7.2 bhīṣmadroṇakṛpāṇāṃ ca vidurasya ca dhīmataḥ //
MBh, 4, 4, 45.3 kuntīm ṛte mātaraṃ no viduraṃ ca mahāmatim //
MBh, 4, 45, 12.2 karma kārayithāḥ śūra tatra kiṃ viduro 'bravīt //
MBh, 5, 2, 5.2 droṇaṃ saputraṃ viduraṃ kṛpaṃ ca gāndhārarājaṃ ca sasūtaputram //
MBh, 5, 6, 5.2 vidureṇānunīto 'pi putram evānuvartate //
MBh, 5, 6, 9.1 viduraścāpi tad vākyaṃ sādhayiṣyati tāvakam /
MBh, 5, 20, 1.3 satkṛto dhṛtarāṣṭreṇa bhīṣmeṇa vidureṇa ca //
MBh, 5, 26, 11.1 anāptaḥ sann āptatamasya vācaṃ suyodhano vidurasyāvamanya /
MBh, 5, 26, 12.2 sūta rājā dhṛtarāṣṭraḥ kurubhyo na so 'smarad viduraṃ putrakāmyāt //
MBh, 5, 26, 15.2 kāvyāṃ vācaṃ viduro bhāṣamāṇo na vindate dhṛtarāṣṭrāt praśaṃsām //
MBh, 5, 26, 18.2 āttaiśvaryo dhṛtarāṣṭraḥ parebhyaḥ pravrājite vidure dīrghadṛṣṭau //
MBh, 5, 30, 6.1 tvam eva naḥ priyatamo 'si dūta ihāgacched viduro vā dvitīyaḥ /
MBh, 5, 30, 29.2 agādhabuddhir viduro dīrghadarśī sa no mantrī kuśalaṃ tāta pṛccheḥ //
MBh, 5, 31, 11.1 tathaiva viduraṃ brūyāḥ kurūṇāṃ mantradhāriṇam /
MBh, 5, 33, 1.3 viduraṃ draṣṭum icchāmi tam ihānaya māciram //
MBh, 5, 33, 3.1 evam uktastu viduraḥ prāpya rājaniveśanam /
MBh, 5, 33, 4.2 viduro 'yam anuprāpto rājendra tava śāsanāt /
MBh, 5, 33, 5.2 praveśaya mahāprājñaṃ viduraṃ dīrghadarśinam /
MBh, 5, 33, 5.3 ahaṃ hi vidurasyāsya nākālyo jātu darśane //
MBh, 5, 33, 7.2 tataḥ praviśya viduro dhṛtarāṣṭraniveśanam /
MBh, 5, 33, 8.1 viduro 'haṃ mahāprājña samprāptastava śāsanāt /
MBh, 5, 33, 9.2 saṃjayo vidura prāpto garhayitvā ca māṃ gataḥ /
MBh, 5, 33, 13.1 vidura uvāca /
MBh, 5, 33, 16.1 vidura uvāca /
MBh, 5, 34, 2.1 tvaṃ māṃ yathāvad vidura praśādhi prajñāpūrvaṃ sarvam ajātaśatroḥ /
MBh, 5, 34, 4.1 vidura uvāca /
MBh, 5, 35, 2.1 vidura uvāca /
MBh, 5, 35, 31.1 vidura uvāca /
MBh, 5, 36, 1.1 vidura uvāca /
MBh, 5, 36, 22.3 pṛcchāmi tvāṃ vidura praśnam etaṃ bhavanti vai kāni mahākulāni //
MBh, 5, 36, 23.1 vidura uvāca /
MBh, 5, 36, 49.1 vidura uvāca /
MBh, 5, 37, 1.1 vidura uvāca /
MBh, 5, 37, 9.1 vidura uvāca /
MBh, 5, 38, 1.1 vidura uvāca /
MBh, 5, 39, 2.1 vidura uvāca /
MBh, 5, 39, 8.1 vidura uvāca /
MBh, 5, 40, 1.1 vidura uvāca /
MBh, 5, 41, 1.2 anuktaṃ yadi te kiṃcid vācā vidura vidyate /
MBh, 5, 41, 2.1 vidura uvāca /
MBh, 5, 41, 4.3 tvam eva vidura brūhi prajñāśeṣo 'sti cet tava //
MBh, 5, 41, 5.1 vidura uvāca /
MBh, 5, 41, 7.2 bravīhi vidura tvaṃ me purāṇaṃ taṃ sanātanam /
MBh, 5, 41, 8.2 cintayāmāsa vidurastam ṛṣiṃ saṃśitavratam /
MBh, 5, 41, 9.2 sukhopaviṣṭaṃ viśrāntam athainaṃ viduro 'bravīt //
MBh, 5, 42, 1.2 tato rājā dhṛtarāṣṭro manīṣī sampūjya vākyaṃ vidureritaṃ tat /
MBh, 5, 46, 1.2 evaṃ sanatsujātena vidureṇa ca dhīmatā /
MBh, 5, 46, 7.1 viduraśca mahāprājño yuyutsuśca mahārathaḥ /
MBh, 5, 47, 103.1 vṛddho bhīṣmaḥ śāṃtanavaḥ kṛpaśca droṇaḥ saputro viduraśca dhīmān /
MBh, 5, 50, 52.2 vikruṣṭaṃ vidureṇādau tad etad bhayam āgatam //
MBh, 5, 53, 19.1 dyūtakāle mayā coktaṃ vidureṇa ca dhīmatā /
MBh, 5, 54, 9.1 ṛte ca viduraṃ sarve yūyaṃ vadhyā mahātmanaḥ /
MBh, 5, 62, 6.1 vidura uvāca /
MBh, 5, 62, 13.1 vidura uvāca /
MBh, 5, 71, 11.1 pitāmahasya droṇasya vidurasya ca dhīmataḥ /
MBh, 5, 78, 16.1 viduraścaiva bhīṣmaśca droṇaśca sahabāhlikaḥ /
MBh, 5, 78, 18.1 śrotā cārthasya vidurastvaṃ ca vaktā janārdana /
MBh, 5, 81, 48.1 viduraṃ ca mahāprājñaṃ kurūṇāṃ mantradhāriṇam /
MBh, 5, 81, 70.1 bhīṣmadroṇādayaścaiva viduraśca mahāmatiḥ /
MBh, 5, 83, 2.1 droṇaṃ ca saṃjayaṃ caiva viduraṃ ca mahāmatim /
MBh, 5, 85, 1.1 vidura uvāca /
MBh, 5, 86, 1.2 yad āha viduraḥ kṛṣṇe sarvaṃ tat satyam ucyate /
MBh, 5, 87, 22.2 vidurāvasathaṃ ramyam upātiṣṭhata mādhavaḥ //
MBh, 5, 87, 23.1 viduraḥ sarvakalyāṇair abhigamya janārdanam /
MBh, 5, 87, 24.1 kṛtātithyaṃ tu govindaṃ viduraḥ sarvadharmavit /
MBh, 5, 88, 1.2 athopagamya viduram aparāhṇe janārdanaḥ /
MBh, 5, 89, 34.2 niveśāya yayau veśma vidurasya mahātmanaḥ //
MBh, 5, 89, 35.2 kuravaśca mahābāhuṃ vidurasya gṛhe sthitam //
MBh, 5, 89, 41.2 vidurānnāni bubhuje śucīni guṇavanti ca //
MBh, 5, 90, 1.2 taṃ bhuktavantam āśvastaṃ niśāyāṃ viduro 'bravīt /
MBh, 5, 91, 3.2 śṛṇuṣvāgamane hetuṃ vidurāvahito bhava //
MBh, 5, 91, 12.2 dhārtarāṣṭraḥ sahāmātyo grahītuṃ vidurārhati //
MBh, 5, 92, 2.2 śṛṇvato vividhā vāco vidurasya mahātmanaḥ //
MBh, 5, 92, 15.1 anvāruroha dāśārhaṃ viduraḥ sarvadharmavit /
MBh, 5, 92, 32.1 pāṇau gṛhītvā viduraṃ sātyakiṃ ca mahāyaśāḥ /
MBh, 5, 92, 50.1 viduro maṇipīṭhe tu śuklaspardhyājinottare /
MBh, 5, 122, 14.2 pitāmahasya droṇasya vidurasya mahāmateḥ //
MBh, 5, 123, 7.2 pituśca bharataśreṣṭha vidurasya ca dhīmataḥ //
MBh, 5, 123, 18.1 tasmin vākyāntare vākyaṃ kṣattāpi viduro 'bravīt /
MBh, 5, 126, 18.1 mātāpitṛbhyāṃ bhīṣmeṇa droṇena vidureṇa ca /
MBh, 5, 126, 25.1 viduraṃ dhṛtarāṣṭraṃ ca mahārājaṃ ca bāhlikam /
MBh, 5, 127, 1.3 viduraṃ sarvadharmajñaṃ tvaramāṇo 'bhyabhāṣata //
MBh, 5, 127, 6.1 rājñastu vacanaṃ śrutvā viduro dīrghadarśinīm /
MBh, 5, 128, 13.1 dhṛtarāṣṭraṃ tataścaiva viduraṃ cānvabhāṣata /
MBh, 5, 128, 17.1 sātyakestad vacaḥ śrutvā viduro dīrghadarśivān /
MBh, 5, 128, 23.1 vidureṇaivam ukte tu keśavo vākyam abravīt /
MBh, 5, 128, 30.1 etacchrutvā tu viduraṃ dhṛtarāṣṭro 'bhyabhāṣata /
MBh, 5, 128, 40.1 ityukte dhṛtarāṣṭreṇa kṣattāpi viduro 'bravīt /
MBh, 5, 129, 1.2 vidureṇaivam ukte tu keśavaḥ śatrupūgahā /
MBh, 5, 129, 13.1 ṛte droṇaṃ ca bhīṣmaṃ ca viduraṃ ca mahāmatim /
MBh, 5, 137, 10.1 tvam uktaḥ kuruvṛddhena mayā ca vidureṇa ca /
MBh, 5, 145, 39.2 matam etat pitustubhyaṃ gāndhāryā vidurasya ca //
MBh, 5, 146, 6.1 nīcaiḥ sthitvā tu vidura upāste sma vinītavat /
MBh, 5, 146, 8.1 visṛjya dhṛtarāṣṭrāya rājyaṃ sa vidurāya ca /
MBh, 5, 146, 9.2 bharaṇe caiva sarvasya viduraḥ satyasaṃgaraḥ //
MBh, 5, 146, 11.2 anvāsyamānaḥ satataṃ vidureṇa mahātmanā //
MBh, 5, 146, 17.2 vyājahāra tato vākyaṃ viduraḥ satyasaṃgaraḥ /
MBh, 5, 146, 26.1 virarāmaivam uktvā tu viduro dīnamānasaḥ /
MBh, 5, 146, 30.1 rājye sthito dhṛtarāṣṭro manīṣī tasyānujo viduro dīrghadarśī /
MBh, 5, 146, 34.1 anujñayā cātha mahāvratasya brūyānnṛpo yad vidurastathaiva /
MBh, 5, 148, 1.2 evam ukte tu bhīṣmeṇa droṇena vidureṇa ca /
MBh, 5, 148, 6.1 uktaṃ bhīṣmeṇa yad vākyaṃ droṇena vidureṇa ca /
MBh, 5, 148, 14.1 te bālā dhṛtarāṣṭrasya bhīṣmasya vidurasya ca /
MBh, 5, 148, 15.2 yathāha rājā gāṅgeyo viduraśca tathāstu tat //
MBh, 5, 151, 4.1 vidurasyāpi te vākyaṃ śrutaṃ bhīṣmasya cobhayoḥ /
MBh, 5, 151, 8.1 na ca bhīṣmasya durmedhāḥ śṛṇoti vidurasya vā /
MBh, 5, 151, 11.2 sarve tam anuvartante ṛte viduram acyuta //
MBh, 5, 151, 24.1 uktavān devakīputraḥ kuntyāśca vidurasya ca /
MBh, 6, 61, 3.1 dhruvaṃ viduravākyāni dhakṣyanti hṛdayaṃ mama /
MBh, 6, 61, 21.2 vidureṇātha bhīṣmeṇa droṇena ca mahātmanā //
MBh, 6, 72, 24.1 ukto hi vidureṇeha hitaṃ pathyaṃ ca saṃjaya /
MBh, 6, 84, 39.1 uktam etanmayā pūrvaṃ droṇena vidureṇa ca /
MBh, 6, 85, 6.2 vāryamāṇo mayā tāta bhīṣmeṇa vidureṇa ca //
MBh, 6, 85, 12.1 viduradroṇabhīṣmāṇāṃ tathānyeṣāṃ hitaiṣiṇām /
MBh, 6, 92, 2.2 idaṃ nūnaṃ mahāprājño viduro dṛṣṭavān purā //
MBh, 6, 116, 34.1 na vai śrutaṃ dhārtarāṣṭreṇa vākyaṃ saṃbodhyamānaṃ vidureṇa caiva /
MBh, 7, 61, 26.1 na hyahaṃ dyūtam icchāmi viduro na praśaṃsati /
MBh, 7, 61, 45.1 teṣāṃ viduravākyānām uktānāṃ dīrghadarśinām /
MBh, 7, 126, 11.2 yāṃstadā khyāpyamānāṃstvaṃ vidureṇa na budhyase //
MBh, 7, 126, 12.1 tāstā vilapataścāpi vidurasya mahātmanaḥ /
MBh, 8, 1, 30.1 hitāny uktāni viduradroṇagāṅgeyakeśavaiḥ /
MBh, 8, 3, 7.1 rājānaṃ viduraś cāpi prajñācakṣuṣam īśvaram /
MBh, 8, 49, 26.1 viduro vā tathā kṣattā kuntī vāpi yaśasvinī /
MBh, 8, 69, 42.1 taṃ pratyagṛhṇād viduro nṛpatiṃ saṃjayas tathā /
MBh, 9, 1, 22.2 snuṣābhir bharataśreṣṭha gāndhāryā vidureṇa ca //
MBh, 9, 1, 38.1 tasminnipatite bhūmau viduro 'pi mahāyaśāḥ /
MBh, 9, 1, 47.1 tato dīrgheṇa kālena viduraṃ vākyam abravīt /
MBh, 9, 2, 55.1 pūrvam evāham ukto vai vidureṇa mahātmanā /
MBh, 9, 2, 57.1 yad abravīnme dharmātmā viduro dīrghadarśivān /
MBh, 9, 23, 34.1 yena śāṃtanavo bhīṣmo droṇo vidura eva ca /
MBh, 9, 23, 37.1 ukto 'haṃ bahuśastāta vidureṇa mahātmanā /
MBh, 9, 23, 39.2 ityabravīt sadā māṃ hi viduraḥ satyadarśanaḥ //
MBh, 9, 23, 40.2 yad uktaṃ vacanaṃ tena vidureṇa mahātmanā //
MBh, 9, 23, 46.2 vidurasya ca vākyena ceṣṭayā ca durātmanaḥ //
MBh, 9, 28, 27.1 idaṃ nūnaṃ mahāprājño viduro dṛṣṭavān purā /
MBh, 9, 28, 83.1 apaśyata mahāprājñaṃ viduraṃ sāśrulocanam /
MBh, 9, 28, 90.2 prāptakālam iti jñātvā viduraḥ sarvadharmavit /
MBh, 9, 28, 92.1 etāvad uktvā vacanaṃ viduraḥ sarvadharmavit /
MBh, 9, 60, 20.1 bahuśo viduradroṇakṛpagāṅgeyasṛñjayaiḥ /
MBh, 9, 62, 44.2 droṇena ca saputreṇa vidureṇa ca dhīmatā /
MBh, 10, 1, 15.1 kṛtaṃ satyaṃ vacastasya vidurasya mahātmanaḥ /
MBh, 10, 2, 31.2 upapṛcchāmahe gatvā viduraṃ ca mahāmatim //
MBh, 11, 1, 25.1 kuruvṛddhasya bhīṣmasya gāndhāryā vidurasya ca /
MBh, 11, 1, 37.2 viduro bhūya evāha buddhipūrvaṃ paraṃtapa //
MBh, 11, 2, 1.3 vaicitravīryaṃ viduro yad uvāca nibodha tat //
MBh, 11, 2, 2.1 vidura uvāca /
MBh, 11, 3, 3.1 vidura uvāca /
MBh, 11, 4, 2.1 vidura uvāca /
MBh, 11, 5, 2.1 vidura uvāca /
MBh, 11, 6, 4.1 vidura uvāca /
MBh, 11, 7, 2.1 vidura uvāca /
MBh, 11, 8, 1.2 vidurasya tu tad vākyaṃ niśamya kurusattamaḥ /
MBh, 11, 8, 2.2 kṛṣṇadvaipāyanaścaiva kṣattā ca vidurastathā //
MBh, 11, 8, 17.1 jānatā ca mahābāho vidureṇa mahātmanā /
MBh, 11, 9, 2.3 saṃjayaṃ yojayetyuktvā viduraṃ pratyabhāṣata //
MBh, 11, 9, 4.1 evam uktvā sa dharmātmā viduraṃ dharmavittamam /
MBh, 11, 15, 18.1 idaṃ tat samanuprāptaṃ vidurasya vaco mahat /
MBh, 11, 17, 18.1 viduraṃ hyavamanyaiṣa pitaraṃ caiva mandabhāk /
MBh, 11, 25, 32.1 śaṃtanoścaiva putreṇa prājñena vidureṇa ca /
MBh, 11, 26, 25.1 viduraṃ ca mahābuddhiṃ yuyutsuṃ caiva kauravam /
MBh, 11, 26, 43.2 dāhayāmāsa viduro dharmarājasya śāsanāt //
MBh, 12, 1, 1.3 viduro dhṛtarāṣṭraśca sarvāśca bharatastriyaḥ //
MBh, 12, 7, 26.2 anavekṣyaiva pitaraṃ gāṅgeyaṃ viduraṃ tathā /
MBh, 12, 38, 41.2 yānair uccāvacair jagmur vidureṇa puraskṛtāḥ //
MBh, 12, 40, 5.1 sudharmā viduro dhaumyo dhṛtarāṣṭraśca kauravaḥ /
MBh, 12, 41, 9.2 viduraṃ buddhisampannaṃ prītimān vai samādiśat //
MBh, 12, 41, 16.1 viduraṃ saṃjayaṃ caiva yuyutsuṃ ca mahāmatim /
MBh, 12, 42, 9.1 dhṛtarāṣṭraṃ yathāpūrvaṃ gāndhārīṃ viduraṃ tathā /
MBh, 12, 44, 14.1 yuyutsur viduraścaiva saṃjayaśca mahādyutiḥ /
MBh, 12, 45, 8.2 vidurāya ca dharmātmā pūjāṃ cakre yatavrataḥ //
MBh, 12, 45, 11.1 dhṛtarāṣṭrāya tad rājyaṃ gāndhāryai vidurāya ca /
MBh, 12, 161, 1.3 papracchāvasaraṃ gatvā bhrātṝn vidurapañcamān //
MBh, 12, 161, 4.2 jagāda viduro vākyaṃ dharmaśāstram anusmaran //
MBh, 13, 153, 10.1 janārdanenānugato vidureṇa ca dhīmatā /
MBh, 13, 154, 8.2 citāṃ cakrur mahātmānaḥ pāṇḍavā viduras tathā /
MBh, 13, 154, 9.1 yudhiṣṭhiras tu gāṅgeyaṃ viduraś ca mahāmatiḥ /
MBh, 14, 1, 10.1 aśrutvā hitakāmasya vidurasya mahātmanaḥ /
MBh, 14, 1, 17.1 evaṃ bruvati kaunteya vidure dīrghadarśini /
MBh, 14, 2, 5.2 kṛṣṇadvaipāyanāccaiva nāradād vidurāt tathā //
MBh, 14, 51, 26.1 viduraṃ ca mahābuddhiṃ rājānaṃ ca yudhiṣṭhiram /
MBh, 14, 51, 52.1 tayā sa samyak pratinanditastadā tathaiva sarvair vidurādibhistataḥ /
MBh, 14, 51, 54.2 agādhabuddhir viduraśca mādhavaṃ svayaṃ ca bhīmo gajarājavikramaḥ //
MBh, 14, 51, 55.1 nivartayitvā kururāṣṭravardhanāṃs tataḥ sa sarvān viduraṃ ca vīryavān /
MBh, 14, 52, 17.1 te 'tyakrāmanmatiṃ mahyaṃ bhīṣmasya vidurasya ca /
MBh, 14, 59, 34.2 viduraḥ saṃjayaścaiva dharmarājam upasthitau //
MBh, 14, 65, 6.2 pratyagṛhṇād yathānyāyaṃ viduraśca mahāmanāḥ //
MBh, 14, 65, 7.2 vidureṇa mahātejāstathaiva ca yuyutsunā //
MBh, 14, 69, 15.2 saṃdideśātha viduraḥ pāṇḍuputrapriyepsayā //
MBh, 14, 70, 7.1 viduraṃ pūjayitvā ca vaiśyāputraṃ sametya ca /
MBh, 15, 1, 5.1 dhṛtarāṣṭram upātiṣṭhad viduraḥ saṃjayastathā /
MBh, 15, 1, 10.2 viduraḥ saṃjayaścaiva yuyutsuścaiva kauravaḥ /
MBh, 15, 1, 13.2 dhṛtarāṣṭrābhyanujñāto vidurastānyakārayat //
MBh, 15, 1, 14.2 prāpyante 'rthaiḥ sulaghubhiḥ prabhāvād vidurasya vai //
MBh, 15, 3, 15.1 dhṛtyā tuṣṭo narendrasya gāndhārī vidurastathā /
MBh, 15, 5, 4.2 vidureṇātha bhīṣmeṇa droṇena ca kṛpeṇa ca //
MBh, 15, 7, 8.1 vidurādayaśca te sarve rurudur duḥkhitā bhṛśam /
MBh, 15, 8, 20.2 yad āha ca maheṣvāsaḥ kṛpo vidura eva ca //
MBh, 15, 9, 3.1 tam anvagacchad viduro vidvān sūtaśca saṃjayaḥ /
MBh, 15, 9, 6.1 kṛtāhāraṃ kṛtāhārāḥ sarve te vidurādayaḥ /
MBh, 15, 12, 21.1 bhīṣmeṇa pūrvam ukto 'si kṛṣṇena vidureṇa ca /
MBh, 15, 13, 2.2 vidure saṃjaye caiva ko 'nyo māṃ vaktum arhati //
MBh, 15, 17, 1.3 viduraṃ preṣayāmāsa yudhiṣṭhiraniveśanam //
MBh, 15, 17, 6.1 etacchrutvā tu vacanaṃ vidurasya yudhiṣṭhiraḥ /
MBh, 15, 17, 7.2 vidurasya mahātejā duryodhanakṛtaṃ smaran //
MBh, 15, 17, 22.2 durvṛtto viduraṃ prāha dyūte kiṃ jitam ityuta //
MBh, 15, 18, 6.1 tataḥ sa viduraṃ dhīmān vākyam āha yudhiṣṭhiraḥ /
MBh, 15, 19, 1.2 evam uktastu rājñā sa viduro buddhisattamaḥ /
MBh, 15, 19, 13.1 bahvannarasapānāḍhyāḥ sabhā vidura kāraya /
MBh, 15, 19, 15.1 ityukto vidureṇātha dhṛtarāṣṭro 'bhinandya tat /
MBh, 15, 20, 1.2 vidureṇaivam uktastu dhṛtarāṣṭro janādhipaḥ /
MBh, 15, 21, 8.1 vṛkodaraḥ phalgunaścaiva vīrau mādrīputrau viduraḥ saṃjayaśca /
MBh, 15, 22, 4.1 vanaṃ gantuṃ ca viduro rājñā saha kṛtakṣaṇaḥ /
MBh, 15, 23, 14.2 tadānīṃ vidurāvākyair iti tad vitta putrakāḥ //
MBh, 15, 24, 4.2 gāndhārīṃ viduraṃ caiva samābhāṣya nigṛhya ca //
MBh, 15, 24, 19.1 viduraḥ saṃjayaścaiva rājñaḥ śayyāṃ kuśaistataḥ /
MBh, 15, 24, 21.1 teṣāṃ saṃśravaṇe cāpi niṣedur vidurādayaḥ /
MBh, 15, 25, 1.3 nivāsam akarod rājā vidurasya mate sthitaḥ //
MBh, 15, 25, 5.2 cakruḥ sarvāḥ kriyāstatra puruṣā vidurādayaḥ //
MBh, 15, 26, 20.1 pravekṣyati mahātmānaṃ viduraśca yudhiṣṭhiram /
MBh, 15, 28, 6.1 viduraḥ kimavasthaśca bhrātuḥ śuśrūṣur ātmavān /
MBh, 15, 28, 9.2 gāndhārīṃ ca mahābhāgāṃ viduraṃ ca mahāmatim //
MBh, 15, 33, 14.1 kva cāsau viduro rājannainaṃ paśyāmahe vayam /
MBh, 15, 33, 15.2 kuśalī viduraḥ putra tapo ghoraṃ samāsthitaḥ //
MBh, 15, 33, 20.1 bho bho vidura rājāhaṃ dayitaste yudhiṣṭhiraḥ /
MBh, 15, 33, 21.2 viduro vṛkṣam āśritya kaṃcit tatra vanāntare //
MBh, 15, 33, 23.2 vidurasyāśrave rājā sa ca pratyāha saṃjñayā //
MBh, 15, 33, 24.2 saṃyojya vidurastasmin dṛṣṭiṃ dṛṣṭyā samāhitaḥ //
MBh, 15, 33, 25.1 viveśa viduro dhīmān gātrair gātrāṇi caiva ha /
MBh, 15, 33, 26.2 viduro dharmarājasya tejasā prajvalann iva //
MBh, 15, 33, 27.1 vidurasya śarīraṃ tat tathaiva stabdhalocanam /
MBh, 15, 33, 31.1 bho bho rājanna dagdhavyam etad vidurasaṃjñakam /
MBh, 15, 35, 11.1 viditaṃ cāpi me rājan vidurasya mahātmanaḥ /
MBh, 15, 35, 12.1 māṇḍavyaśāpāddhi sa vai dharmo viduratāṃ gataḥ /
MBh, 15, 35, 21.1 yo hi dharmaḥ sa viduro viduro yaḥ sa pāṇḍavaḥ /
MBh, 15, 35, 21.1 yo hi dharmaḥ sa viduro viduro yaḥ sa pāṇḍavaḥ /
MBh, 15, 36, 2.1 vidure cāpi saṃsiddhe dharmarājaṃ vyapāśrite /
MBh, 15, 43, 3.1 viduraśca mahāprājño yayau siddhiṃ tapobalāt /
Agnipurāṇa
AgniPur, 13, 29.1 viśvarūpaṃ darśayitvā adhṛṣyaṃ vidurārcitaḥ /
AgniPur, 15, 2.1 vidurastvagninā dagdho vanajena divaṃ gataḥ /
Amarakośa
AKośa, 2, 79.1 rathābhrapuṣpaviduraśītavānīravañjulāḥ /
Harivaṃśa
HV, 23, 120.2 dhṛtarāṣṭraṃ ca pāṇḍuṃ ca viduraṃ cāpy ajījanat //
Kāvyālaṃkāra
KāvyAl, 3, 5.1 preyo gṛhāgataṃ kṛṣṇamavādīdviduro yathā /
Matsyapurāṇa
MPur, 50, 47.1 dhṛtarāṣṭraṃ ca pāṇḍuṃ ca viduraṃ cāpyajījanat /
Viṣṇupurāṇa
ViPur, 4, 20, 38.1 satyavatīniyogāc ca matputraḥ kṛṣṇadvaipāyano mātur vacanam anatikramaṇīyam iti kṛtvā vicitravīryakṣetre dhṛtarāṣṭrapāṇḍū tatprahitabhujiṣyāyāṃ viduraṃ cotpādayāmāsa //
Bhāgavatapurāṇa
BhāgPur, 1, 13, 1.2 vidurastīrthayātrāyāṃ maitreyādātmano gatim /
BhāgPur, 1, 13, 18.1 vidurastadabhipretya dhṛtarāṣṭram abhāṣata /
BhāgPur, 1, 15, 49.1 viduro 'pi parityajya prabhāse deham ātmanaḥ /
BhāgPur, 2, 7, 45.2 ye 'nye vibhīṣaṇahanūmadupendradattapārthārṣṭiṣeṇaviduraśrutadevavaryāḥ //
BhāgPur, 2, 10, 50.1 brūhi nastadidaṃ saumya vidurasya viceṣṭitam /
BhāgPur, 3, 1, 4.1 na hy alpārthodayas tasya vidurasyāmalātmanaḥ /
BhāgPur, 3, 2, 6.2 vimṛjya netre viduraṃ prītyāhoddhava utsmayan //
BhāgPur, 3, 4, 25.1 vidura uvāca /
BhāgPur, 3, 4, 27.2 iti saha vidureṇa viśvamūrter guṇakathayā sudhayā plāvitorutāpaḥ /
BhāgPur, 3, 4, 33.1 viduro 'py uddhavāc chrutvā kṛṣṇasya paramātmanaḥ /
BhāgPur, 3, 5, 2.1 vidura uvāca /
BhāgPur, 3, 7, 1.3 prīṇayann iva bhāratyā viduraḥ pratyabhāṣata //
BhāgPur, 3, 7, 2.1 vidura uvāca /
BhāgPur, 3, 7, 15.1 vidura uvāca /
BhāgPur, 3, 10, 1.1 vidura uvāca /
BhāgPur, 3, 10, 10.1 vidura uvāca /
BhāgPur, 3, 10, 28.2 daśaite vidurākhyātāḥ sargās te viśvasṛkkṛtāḥ //
BhāgPur, 3, 11, 14.2 anuvatsaro vatsaraś ca viduraivaṃ prabhāṣyate //
BhāgPur, 3, 11, 17.1 vidura uvāca /
BhāgPur, 3, 12, 36.1 vidura uvāca /
BhāgPur, 3, 13, 2.1 vidura uvāca /
BhāgPur, 3, 13, 5.2 iti bruvāṇaṃ viduraṃ vinītaṃ sahasraśīrṣṇaś caraṇopadhānam /
BhāgPur, 3, 14, 1.3 punaḥ sa papraccha tam udyatāñjalir na cātitṛpto viduro dhṛtavrataḥ //
BhāgPur, 3, 14, 2.1 vidura uvāca /
BhāgPur, 3, 20, 9.1 vidura uvāca /
BhāgPur, 3, 21, 1.1 vidura uvāca /
BhāgPur, 3, 25, 4.3 prāhedaṃ viduraṃ prīta ānvīkṣikyāṃ pracoditaḥ //
BhāgPur, 4, 1, 16.1 vidura uvāca /
BhāgPur, 4, 2, 1.1 vidura uvāca /
BhāgPur, 4, 5, 13.2 piṅgaiḥ piśaṅgair makarodarānanaiḥ paryādravadbhir vidurānvarudhyata //
BhāgPur, 4, 9, 28.1 vidura uvāca /
BhāgPur, 4, 13, 1.3 prarūḍhabhāvo bhagavatyadhokṣaje praṣṭuṃ punastaṃ viduraḥ pracakrame //
BhāgPur, 4, 13, 2.1 vidura uvāca /
BhāgPur, 4, 13, 21.1 vidura uvāca /
BhāgPur, 4, 14, 30.2 bhagnāyāṃ bhavyayācñāyāṃ tasmai vidura cukrudhuḥ //
BhāgPur, 4, 17, 3.1 vidura uvāca /
BhāgPur, 4, 17, 8.2 codito vidureṇaivaṃ vāsudevakathāṃ prati /
BhāgPur, 4, 19, 29.1 ityāmantrya kratupatiṃ vidurāsyartvijo ruṣā /
BhāgPur, 4, 21, 9.1 vidura uvāca /
BhāgPur, 4, 24, 16.1 vidura uvāca /
Bhāratamañjarī
BhāMañj, 1, 221.2 aṇīmāṇḍavyaśāpena dharmo viduratāṃ gataḥ //
BhāMañj, 1, 484.2 viduraḥ śūdrakarmābhūtsvakarma hi kulaṃ mahat //
BhāMañj, 1, 495.2 viduro dīrghadarśī ca dharmajñaścābhavadbudhaḥ //
BhāMañj, 1, 519.2 vidurāya samānīya dadau vaṃśavivṛddhaye //
BhāMañj, 1, 591.1 vidureṇa sabhīṣmeṇa saṃskṛte pāṇḍuvigrahe /
BhāMañj, 1, 657.2 śrāvayāmāsa viduraḥ kuntīṃ ca subalātmajām //
BhāMañj, 1, 705.2 babhūva viduro gūḍhaṃ tāndhiyaiva rarakṣa ca //
BhāMañj, 1, 721.1 channo vidura evaikaḥ pārthānāṃ hitakṛtsadā /
BhāMañj, 1, 733.2 anujagmuḥ savidurā nindanto vasudhādhipam //
BhāMañj, 1, 734.2 apṛṣṭo viduraḥ prāha pratīpaṃ gantumudyataḥ //
BhāMañj, 1, 738.1 ityuktvā viduraḥ prāyāttūrṇamudbāṣpalocanaḥ /
BhāMañj, 1, 746.1 atrāntare samabhyetya viduraprerito rahaḥ /
BhāMañj, 1, 1151.1 dhṛtarāṣṭraṃ samabhyetya prahṛṣṭo vidurastataḥ /
BhāMañj, 1, 1155.2 uvāca vidure yāte pitaraṃ manyumūrchitaḥ //
BhāMañj, 1, 1185.1 tataḥ provāca viduro dhṛtarāṣṭraṃ mahāmatiḥ /
BhāMañj, 1, 1192.1 vidurasyeti vacasā dhṛtarāṣṭro vibodhitaḥ /
BhāMañj, 1, 1193.1 gatvā vidura kaunteyānsānugaḥ kṣipramānaya /
BhāMañj, 1, 1194.1 ityājñayā narapaterviduraḥ śīghravāhanaḥ /
BhāMañj, 5, 136.2 ānāyya viduraṃ rājā papraccha hitamātmanaḥ //
BhāMañj, 5, 173.1 vidureṇetyabhihite niḥśvasyovāca bhūpatiḥ /
BhāMañj, 5, 176.1 tacchrutvā viduro 'vādīcchūdro 'haṃ kathamīśvaraḥ /
BhāMañj, 5, 246.1 ityukte dhārtarāṣṭreṇa sakhedo viduro 'vadat /
BhāMañj, 5, 251.1 vidureṇeti kathite pārāśaryaḥ svayaṃ muniḥ /
BhāMañj, 5, 304.2 vidure ca kṣaṇaṃ dhyātvā hasanduryodhano 'bravīt //
BhāMañj, 5, 317.1 atha kurukulavṛddhāṃstūrṇamāmantrya kṛṣṇo viduraśibiramāpadbhaktimātraikatoṣaḥ /
BhāMañj, 5, 468.2 vidurāvasathaṃ gatvā sa kuntīṃ draṣṭumāviśat //
BhāMañj, 5, 498.1 kṛṣṇe prayāte viduraḥ kuntīṃ tanayavatsalām /
BhāMañj, 5, 501.1 śrutvaitadvidureṇoktaṃ kuntī cintākulāśayā /
BhāMañj, 5, 512.2 tamāmantrya yayau gūḍhaṃ vidurāvasathaṃ pṛthā //
BhāMañj, 10, 101.2 śuśoca putrānvākyāni vidurasya smaranmuhuḥ //
BhāMañj, 12, 4.2 vidureṇa sahovāca kṛṣṇena ca kṛpākulaḥ //
BhāMañj, 12, 85.1 indrasenamukhāḥ sūtāḥ saṃjayo vidurastathā /
BhāMañj, 13, 201.1 viduraṃ mantrakāryeṣu digjayeṣu dhanaṃjayam /
BhāMañj, 13, 678.2 vidureṇa kathāścakre dharmasarvasvavādinā //
BhāMañj, 13, 679.1 teṣāṃ viduraṣaṣṭhānāṃ babhūvurvividhāḥ kathāḥ /
BhāMañj, 13, 1658.1 sa pūjito munivarairbhīṣmeṇa vidureṇa ca /
BhāMañj, 13, 1776.2 uvāca vidurasyāgre dhṛtarāṣṭraṃ pitāmahaḥ //
BhāMañj, 13, 1785.2 dharmarājaḥ saviduraścakre vaimānikaṃ svayam //
BhāMañj, 14, 6.2 vidurasya giro yena na śrutāḥ sunayojjvalāḥ //
BhāMañj, 14, 96.1 hitamukto 'pi bahuśaḥ kauravo vidurādibhiḥ /
BhāMañj, 14, 189.1 dhṛtarāṣṭraḥ saviduraḥ sañjayaḥ subalātmajāḥ /
BhāMañj, 15, 4.1 dhṛtarāṣṭraḥ saviduro gāndhārī ca pativratā /
BhāMañj, 15, 32.2 gāvalganisakhaḥ paurānāmantrya vidurānugaḥ //
BhāMañj, 15, 41.2 viduraḥ kveti papraccha sa ca pṛṣṭastamabravīt //
BhāMañj, 15, 42.2 viduro 'sminvane putra dṛśyate na ca dṛśyate //
BhāMañj, 15, 43.2 viduro dhūlidigdhāṅgo bilvamātramukhaḥ kṛśaḥ //
BhāMañj, 15, 45.1 dṛśyaḥ kvacidadṛśyaśca vidurastamanādarāt /
BhāMañj, 15, 48.1 dehaṃ nirmokavattyaktvā praviṣṭe vidure nṛpaḥ /
Garuḍapurāṇa
GarPur, 1, 140, 36.2 dhṛtarāṣṭraṃ ca pāṇḍuṃ ca taddāsyāṃ viduraṃ tathā //
GarPur, 1, 145, 7.2 bhujiṣyāyāṃ tu viduro gāndhāryāṃ dhṛtarāṣṭrataḥ //
Rājanighaṇṭu
RājNigh, 13, 195.2 devejye puṣparāgaṃ kuliśamapi kaver nīlam arkātmajasya svarbhānoścāpi gomedakam atha vidurodbhāvitaṃ kiṃtu ketoḥ //
Haribhaktivilāsa
HBhVil, 3, 245.1 mahābhārate udyogaparvaṇi śrīviduroktau /