Occurrences

Mahābhārata
Nādabindūpaniṣat
Rāmāyaṇa
Amarakośa
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Harṣacarita
Kumārasaṃbhava
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Viṣṇupurāṇa
Śatakatraya
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Rasamañjarī
Rasaratnasamuccaya
Rasārṇava
Skandapurāṇa
Tantrāloka
Ānandakanda
Śārṅgadharasaṃhitā
Śārṅgadharasaṃhitādīpikā
Gokarṇapurāṇasāraḥ
Haribhaktivilāsa
Skandapurāṇa (Revākhaṇḍa)
Uḍḍāmareśvaratantra

Mahābhārata
MBh, 1, 51, 9.2 balāhakaiścāpyanugamyamāno vidyādharair apsarasāṃ gaṇaiśca /
MBh, 1, 219, 28.5 vidyādharagaṇāścaiva ye ca tatra vanaukasaḥ //
MBh, 2, 7, 21.5 vidyādharāstu rājendra /
MBh, 2, 10, 22.9 vidyādharādhipaścaiva candrāpīḍaḥ sahānujaiḥ /
MBh, 3, 107, 11.1 vidyādharānucaritaṃ nānāratnasamākulam /
MBh, 3, 145, 13.1 vidyādharagaṇākīrṇān yutān vānarakiṃnaraiḥ /
MBh, 3, 155, 35.1 vidyādharānucaritaṃ kiṃnarībhis tathaiva ca /
MBh, 3, 156, 18.1 vidyādharagaṇāś caiva sragviṇaḥ priyadarśanāḥ /
MBh, 7, 73, 30.2 siddhacāraṇasaṃghāśca vidyādharamahoragāḥ //
MBh, 9, 36, 21.1 yakṣā vidyādharāścaiva rākṣasāścāmitaujasaḥ /
MBh, 9, 44, 8.3 sarvair vidyādharaiḥ puṇyair yogasiddhaistathā vṛtaḥ //
MBh, 12, 274, 12.1 tathā vidyādharāścaiva siddhāścaiva tapodhanāḥ /
MBh, 12, 320, 14.2 yakṣarākṣasasaṃghaiśca vidyādharagaṇaistathā //
MBh, 13, 14, 25.1 tam artham āvedya yad abravīnmāṃ vidyādharendrasya sutā bhṛśārtā /
MBh, 13, 14, 198.2 ṛṣīn vidyādharān yakṣān gandharvāpsarasastathā //
MBh, 13, 15, 25.3 vidyādharā dānavāśca guhyakā rākṣasāstathā //
Nādabindūpaniṣat
Nādabindūpaniṣat, 1, 13.2 vidyādharas tṛtīyāyāṃ gandharvas tu caturthikām //
Rāmāyaṇa
Rām, Bā, 16, 8.1 ṛṣayaś ca mahātmānaḥ siddhavidyādharoragāḥ /
Rām, Ay, 88, 12.2 paśya vidyādharastrīṇāṃ krīḍoddeśān manoramān //
Rām, Ki, 42, 49.2 gandharvāḥ kiṃnarāḥ siddhā nāgā vidyādharās tathā /
Rām, Ki, 66, 40.2 utpatadbhir vihaṃgaiśca vidyādharagaṇair api //
Rām, Su, 1, 20.2 trastā vidyādharāstasmād utpetuḥ strīgaṇaiḥ saha //
Rām, Su, 1, 25.1 darśayanto mahāvidyāṃ vidyādharamaharṣayaḥ /
Rām, Su, 1, 164.1 bahuśaḥ sevite vīrair vidyādharagaṇair varaiḥ /
Rām, Su, 10, 20.1 rūpeṇāpratimā loke varā vidyādharastriyaḥ /
Rām, Su, 54, 24.1 kiṃnaroragagandharvayakṣavidyādharāstathā /
Rām, Yu, 49, 10.2 gandharvavidyādharakiṃnarāśca sahasraśo rāghava saṃprabhagnāḥ //
Rām, Yu, 57, 62.2 carantaṃ harisainyeṣu vidyādharamaharṣayaḥ //
Rām, Yu, 59, 64.1 tato vidyādharā bhūtā devā daityā maharṣayaḥ /
Amarakośa
AKośa, 1, 11.1 vidyādharāpsaroyakṣarakṣogandharvakiṃnarāḥ /
Bṛhatkathāślokasaṃgraha
BKŚS, 3, 48.1 tatra kālaḥ śvapāko 'sti vidyādharagaṇādhamaḥ /
BKŚS, 3, 66.1 vidyādharādirājena vyavasthā sthāpitā yathā /
BKŚS, 3, 85.2 vidyādharaḥ kathitavān vṛttāntaṃ munisaṃnidhau //
BKŚS, 3, 86.1 naravāhanadattasya vidyādharapateḥ priyam /
BKŚS, 3, 88.2 ipphakaṃ nāma mātaṅgaṃ vidyādharakulādhamam //
BKŚS, 3, 99.1 ayam āyāti naḥ svāmī vidyādharapatīśvaraḥ /
BKŚS, 3, 103.1 vidyādharādhirājasya vimānaṃ kamalākṛti /
BKŚS, 3, 105.1 sabhāryākariṇīyūthaḥ sa vidyādharakuñjaraḥ /
BKŚS, 3, 122.1 saṃdehaś cedamī sarve vidyādharagaṇeśvarāḥ /
BKŚS, 4, 1.1 atha vidyādharapatiḥ kāśyapenāryuṣā puraḥ /
BKŚS, 4, 4.1 atha vidyādhareśasya pṛṣṭasyeti tapasvinā /
BKŚS, 5, 49.2 vidyādharasamūhendraḥ putras tava bhaviṣyati //
BKŚS, 5, 220.1 ālekhyavidyādharayor yathā saṃmukhayos tayoḥ /
BKŚS, 5, 286.2 devo vidyādharo vāpi bhoḥ ko 'yam iti cābravīt //
BKŚS, 5, 323.2 vidyādharendram uddhartā sukham āstāṃ bhavān iti //
BKŚS, 9, 21.2 divyānāṃ katamasyeti sa vidyādharam ādiśat //
BKŚS, 9, 55.1 patitārkanikāśaṃ ca vidyādharadhanaṃ kvacit /
BKŚS, 9, 60.2 vidyādharam apaśyāma lepavidyādharācalam //
BKŚS, 9, 60.2 vidyādharam apaśyāma lepavidyādharācalam //
BKŚS, 9, 68.1 tatra dṛṣṭaprabhāvābhiḥ sa vidyādharasundaraḥ /
BKŚS, 9, 71.1 asmākam aryaputro 'pi devo vidyādharo 'pi vā /
BKŚS, 9, 78.1 vidyādharo 'mṛtagatiḥ kauśikasya muneḥ sutaḥ /
BKŚS, 9, 78.2 sarvavidyādhareśena praṇaman dṛśyatām iti //
BKŚS, 9, 86.2 dhārayāmi ca tadvidyās tena vidyādharo 'bhavam //
BKŚS, 9, 103.1 ko hi vidyādharair baddham avidyādharasainyapaḥ /
BKŚS, 10, 227.1 muñca svāmini saṃtāpam api vidyādhareśvaram /
BKŚS, 12, 13.1 ehi vidyādharā ehi gṛhāṇemāṃ surūpikām /
BKŚS, 12, 17.1 nāmnā mānasavego 'haṃ vidyādharagaṇādhipaḥ /
BKŚS, 12, 21.2 vidyādharādhamenāsau nītā yadi bhaved iti //
BKŚS, 12, 35.2 tena vidyādhareṇāsau hṛteti hṛdaye mama //
BKŚS, 14, 3.2 śūrapaṇḍitavittāḍhyavidyādharakulālayaḥ //
BKŚS, 14, 4.1 tatra vidyādharasvāmī vedavān vegavān iti /
BKŚS, 14, 8.1 sarvavidyādharotkṛṣṭavidyādharaparākramaḥ /
BKŚS, 14, 8.1 sarvavidyādharotkṛṣṭavidyādharaparākramaḥ /
BKŚS, 14, 9.2 śūraḥ sāṅga ivānaṅgo vidyādharapatiḥ patiḥ //
BKŚS, 14, 95.2 kas te mānuṣakeṇārthaḥ kuru vidyādharaṃ patiṃ //
BKŚS, 14, 96.2 vidyādharās tu vidyānāṃ prabhāvān nirupadravāḥ //
BKŚS, 14, 97.2 yo vidyādhararājānāṃ rājā sphītaśriyām iti //
BKŚS, 14, 99.1 guṇān vidyādharāṇāṃ tu gṛhṇāmi sma yathā yathā /
BKŚS, 14, 105.2 yad ādiṣṭaḥ sphuṭādeśair asau vidyādharādibhiḥ //
BKŚS, 14, 106.1 vidyālavaviṣādhmātān vidyādharabhujaṅgakān /
BKŚS, 14, 106.2 vidyādharanarendro 'yaṃ kartā vāntaviṣān iti //
BKŚS, 14, 107.2 vidyādharanarendraḥ syād uta na syād asāv iti //
BKŚS, 15, 8.1 vidyādharakumārīṇāṃ pravṛttāvartanīti te /
BKŚS, 15, 49.1 vidyādharakumārīṇāṃ tato hariśikhādayaḥ /
BKŚS, 15, 57.2 pragalbhā ramayiṣyanti kathaṃ vidyādharāṅganāḥ //
BKŚS, 15, 72.2 tasmād vidyādhareṇāhaṃ gṛhīto duṣṭabuddhinā //
BKŚS, 18, 543.2 vidyādharabharadvājo yad vidyāsādhanodyataḥ //
BKŚS, 18, 573.1 vidyādharapateś ceyaṃ bhāvino bhāginī priyā /
BKŚS, 19, 14.2 vidyādharapater bhrātā gaurimuṇḍasya sādhakaḥ //
BKŚS, 20, 124.1 dhanamatyā mamākhyātam ayaṃ vidyādhareśvaraḥ /
BKŚS, 20, 219.1 paśyāmi sma tataḥ khasthaṃ taṃ vidyādharapāṃsanam /
BKŚS, 20, 228.1 caṇḍavidyādharānīkaparivāraṃ ca bhūpatim /
BKŚS, 20, 305.2 vidyādharo manuṣyeṇa satā saṃmānyatām iti //
BKŚS, 21, 46.2 eṣa vidyādharendrāṇām indraḥ kila bhaviṣyati //
BKŚS, 23, 120.1 tad vidyādharacakrasya cakravartī bhaviṣyati /
BKŚS, 25, 30.2 vidyādharakumāreṇa gomukhaḥ sadṛśas tataḥ //
BKŚS, 27, 82.1 eṣā vidyādharendrasya bhaviṣyati bhaviṣyataḥ /
BKŚS, 27, 86.2 cakravartī patiś cāsyāḥ sarvavidyādharādhipaḥ //
BKŚS, 27, 88.2 vidyādharendrayogyeyaṃ pramadā priyadarśanā //
BKŚS, 27, 117.1 kā vidyādharacakravartipadake tucchā ratir mādṛśaḥ suprāpaṃ dharaṇīcarair yad aparaiḥ krodhādivaśyair api /
Daśakumāracarita
DKCar, 2, 1, 47.1 analpena ca pāpmanā rajataśṛṅkhalībhūtāṃ māmaikṣvākasya rājño vegavataḥ pautraḥ putro mānasavegasya vīraśekharo nāma vidyādharaḥ śaṅkaragirau samadhyagamat //
DKCar, 2, 1, 49.1 athāsau pitṛprayuktavaire pravartamāne vidyādharacakravartini vatsarājavaṃśavardhane naravāhanadatte virasāśayastadapakārakṣamo 'yamiti tapasyatā darpasāreṇa saha samasṛjyata //
Harṣacarita
Harṣacarita, 1, 63.1 krameṇa ca mandāyamāne mukulitabisinīvisaravyasanaviṣaṇṇasarasi vāsare madhumadamuditakāminīkopakuṭilakaṭākṣakṣipyamāṇa iva kṣepīyaḥ kṣitidharaśikharam avatarati taruṇatarakapilapanalohite lokaikacakṣuṣi bhagavati prasnutamukhamāheyīyūthakṣaratkṣīradhārādhavaliteṣv āsannacandrodayoddāmakṣīrodalaharīkṣāliteṣv iva divyāśramopaśalyeṣu aparāhṇapracāracalite cāmariṇi cāmīkarataṭatāḍanaraṇitaradane radati surasravantīrodhāṃsi svairam airāvate prasṛtānekavidyādharābhisārikāsahasracaraṇālaktakarasānulipta iva prakaṭayati ca tārāpathe pāṭalatām tārāpathaprasthitasiddhadattadinakarāstamayārghyāvarjite rañjitakakubhi kusumbhabhāsi sravati pinākipraṇatimuditasaṃdhyāsvedasalila iva raktacandanadrave vandārumunivṛndārakavṛndabadhyamānasaṃdhyāñjalivane brahmotpattikamalasevāgatasakalakamalākara iva rājati brahmaloke samuccāritatṛtīyasavanabrahmaṇi brahmaṇi jvalitavaitānajvalanajvālājaṭālājireṣv ārabdhadharmasādhanaśibiranīrājaneṣv iva saptarṣimandireṣu aghamarṣaṇamuṣitakilbiṣaviṣagadollāghalaghuṣu yatiṣu saṃdhyopāsanāsīnatapasvipaṅktipūtapuline plavamānanalinayoniyānahaṃsahāsadanturitormiṇi mandākinījale jaladevatātapatre patrarathakulakalatrāntaḥpurasaudhe nijamadhumadhurāmodini kṛtamadhupamudi mumudiṣamāṇe kumudavane divasāvasānatāmyattāmarasamadhuramadhusapītiprīte suṣupsati mṛdumṛṇālakāṇḍakaṇḍūyanakuṇḍalitakandhare dhutapatrarājivījitarājīvasarasi rājahaṃsayūthe taṭalatākusumadhūlidhūsaritasariti siddhapurapurandhridhammillamallikāgandhagrāhiṇi sāyantane tanīyasi niśāniśvāsanibhe nabhasvati saṃkocodañcaduccakesarakoṭisaṃkaṭakuśeśayakośakoṭarakuṭīśāyini ṣaṭcaraṇacakre nṛtyoddhūtadhūrjaṭijaṭāṭavīkuṭajakuḍmalanikaranibhe nabhastalaṃ stabakayati tārāgaṇe saṃdhyānubandhatāmre pariṇamattālaphalatvaktviṣi kālameghamedure medinīṃ mīlayati navavayasi tamasi taruṇataratimirapaṭalapāṭanapaṭīyasi samunmiṣati yāminīkāminīkarṇapūracampakakalikākadambake pradīpaprakare pratanutuhinakiraṇakiraṇalāvaṇyālokapāṇḍuny āśyānanīlanīramuktakālindīkulabālapulināyamāne śātakratave kṛśayati timiramāśāmukhe khamuci mecakitavikacitakuvalayasarasi śaśadharakaranikarakacagrahāvile vilīyamāne māninīmanasīva śarvarīśabdacikuracaye cāṣapakṣatviṣi tamasi udite bhagavaty udayagiriśikharakaṭakakuharaharikharanakharanivahahetini hatanijahariṇagalitarudhiranicayanicitam iva lohitaṃ vapur udayarāgadharam adharam iva vibhāvarīvadhvā dhārayati śvetabhānau acalacyutacandrakāntajaladhārādhauta iva dhvaste dhvānte golokagalitadugdhavisaravāhini dantamayakaramukhamahāpraṇāla ivāpūrayituṃ prakṛte payodhimindumaṇḍale spaṣṭe pradoṣasamaye sāvitrī śūnyahṛdayāmiva kimapi dhyāyantīṃ sāsrāṃ sarasvatīmavādīt sakhi tribhuvanopadeśadānadakṣāyās tava puro jihvā jihreti me jalpantī //
Harṣacarita, 1, 90.1 tataḥ krameṇa dhruvapravṛttāṃ dharmadhenum ivādhodhāvamānadhavalapayodharām uddhuradhvanim andhakamathanamaulimālatīmālikām ālīyamānavālakhilyaruddharodhasam arundhatīdhautatāravatvacam tvaṅgattuṅgataraṅgatarattaralataratāratārakām tāpasavitīrṇataralatilodakapulakitapulinām āplavanapūtapitāmahapātitapitṛpiṇḍapāṇḍuritapārām paryantasuptasaptarṣikuśaśayanasūcitasūryagrahasūtakopavāsām ācamanaśuciśacīpatimucyamānārcanakusumanikaraśārāṃ śivapurapatitanirmālyamandaradāmakām anādaradāritamandaradarīdṛṣadam anekanākanāyakanikāyakāminīkucakalaśavilulitavigrahām grāhagrāvagrāmaskhalanamukharitasrotasam suṣumṇāsrutaśaśisudhāśīkarastabakatārakitatīrām dhiṣaṇāgnikāryadhūmadhūsaritasaikatām siddhaviracitavālukāliṅgalaṅghanatrāsavidrutavidyādharāṃ nirmokamuktimiva gaganoragasya līlālalāṭikām iva triviṣṭapaviṭasya vikrayavīthīm iva puṇyapaṇyasya dattārgalām iva narakanagaradvārasya aṃśukoṣṇīṣapaṭṭikām iva sumerunṛpasya dugūlakadalikām iva kailāsakuñjarasya paddhatimivāpavargasya nemim iva kṛtayugasya saptasāgararājamahiṣīṃ mandākinīm anusarantī martyalokam avatatāra //
Kumārasaṃbhava
KumSaṃ, 1, 7.2 vrajanti vidyādharasundarīṇām anaṅgalekhakriyayopayogam //
KumSaṃ, 6, 46.1 saṃtānakataruchāyāsuptavidyādharādhvagam /
Kūrmapurāṇa
KūPur, 1, 11, 193.1 vidyādharapriyā siddhā vidyādharanirākṛtiḥ /
KūPur, 1, 11, 193.1 vidyādharapriyā siddhā vidyādharanirākṛtiḥ /
KūPur, 1, 21, 43.1 vidyādharāṇāṃ vāgdevī sādhyānāṃ bhagavānraviḥ /
KūPur, 1, 31, 33.2 muñcanti vṛṣṭiṃ kusumāmbumiśrāṃ gandharvavidyādharakiṃnarādyāḥ //
KūPur, 1, 46, 35.1 tathā sahasraśikhare vidyādharapurāṣṭakam /
KūPur, 2, 38, 38.2 brahmā viṣṇustathā cendro vidyādharagaṇaiḥ saha //
KūPur, 2, 39, 69.1 devadānavagandharvāḥ siddhavidyādharāstathā /
Liṅgapurāṇa
LiPur, 1, 49, 61.2 vidyādharāṇāṃ siddhānāṃ puṇye tvāmravane śubhe //
LiPur, 1, 50, 4.2 veṇusaudhe mahāśaile vidyādharapuratrayam //
LiPur, 1, 50, 13.1 vidyādharāṇāṃ viprendrā viśvabhogasamanvitam /
LiPur, 1, 58, 11.1 gandharvavidyādharakinnarāṇām īśaṃ punaś citrarathaṃ cakāra /
LiPur, 1, 72, 68.1 tāṃ siddhagandharvapiśācayakṣavidyādharāhīndrasurendramukhyāḥ /
LiPur, 1, 73, 8.1 yakṣā vidyādharāḥ siddhā rākṣasāḥ piśitāśanāḥ /
LiPur, 1, 74, 23.1 siddhavidyādharāhīndrairyakṣadānavakinnaraiḥ /
LiPur, 1, 81, 56.2 hitāya devāsurasiddhamartyavidyādharāṇāṃ paramaṃ śivena //
LiPur, 1, 82, 57.2 vidyādharaś ca vibudho vidyārāśirvidāṃ varaḥ //
LiPur, 1, 82, 58.2 ete vidyādharāḥ sarve śivadhyānaparāyaṇāḥ //
LiPur, 1, 92, 16.2 latopagūḍhaistilakaiś ca gūḍhaṃ pragītavidyādharasiddhacāraṇam //
Matsyapurāṇa
MPur, 4, 20.1 vidyādharādhipatyaṃ ca yāvad ābhūtasaṃplavam /
MPur, 8, 6.2 gandharvavidyādharakiṃnarāṇām īśaṃ punaścitrarathaṃ cakāra //
MPur, 60, 48.2 so'pi vidyādharo bhūtvā svargaloke ciraṃ vaset //
MPur, 66, 19.2 vidyādharapure so'pi vasetkalpāyutatrayam //
MPur, 78, 11.2 so'pyatra lakṣmīmacalāmavāpya gandharvavidyādharalokabhāksyāt //
MPur, 80, 13.2 so'pyatra sarvāghavimuktadehaḥ prāpnoti vidyādharanāyakatvam //
MPur, 89, 10.2 vimānenāpsarobhiśca siddhavidyādharair vṛtaḥ /
MPur, 106, 18.1 sāgarāḥ saritaḥ śailā nāgā vidyādharāśca ye /
MPur, 117, 8.3 kvacidvidyādharagaṇaiḥ krīḍadbhirupaśobhitam /
MPur, 154, 577.3 nikuñjeṣu vidyādharairgītaśīlaḥ pinākīva līlāvilāsaiḥ salīlaḥ //
MPur, 174, 32.1 maruto divyagandharvairvidyādharagaṇaiḥ saha /
Suśrutasaṃhitā
Su, Sū., 6, 25.1 siddhavidyādharavadhūcaraṇālaktakāṅkite /
Viṣṇupurāṇa
ViPur, 1, 9, 4.2 tāṃ yayāce varārohāṃ vidyādharavadhūṃ tataḥ //
ViPur, 1, 9, 5.1 yācitā tena tanvaṅgī mālāṃ vidyādharāṅganā /
ViPur, 6, 8, 14.2 yakṣā vidyādharāḥ siddhāḥ kathyante 'psarasas tathā //
Śatakatraya
ŚTr, 3, 25.1 gaṅgātaraṅgakaṇaśīkaraśītalāni vidyādharādhyuṣitacāruśilātalāni /
Bhāgavatapurāṇa
BhāgPur, 2, 1, 36.2 gandharvavidyādharacāraṇāpsaraḥ svarasmṛtīrasurānīkavīryaḥ //
BhāgPur, 2, 6, 43.1 gandharvavidyādharacāraṇeśā ye yakṣarakṣoraganāganāthāḥ /
BhāgPur, 3, 20, 44.1 siddhān vidyādharāṃś caiva tirodhānena so 'sṛjat /
BhāgPur, 4, 1, 22.1 apsaromunigandharvasiddhavidyādharoragaiḥ /
BhāgPur, 4, 7, 44.1 vidyādharā ūcuḥ /
BhāgPur, 4, 18, 19.2 siddhiṃ nabhasi vidyāṃ ca ye ca vidyādharādayaḥ //
BhāgPur, 4, 19, 5.1 siddhā vidyādharā daityā dānavā guhyakādayaḥ /
BhāgPur, 11, 2, 23.2 muktāś caranti municāraṇabhūtanāthavidyādharadvijagavāṃ bhuvanāni kāmam //
BhāgPur, 11, 12, 4.1 vidyādharā manuṣyeṣu vaiśyāḥ śūdrāḥ striyo 'ntyajāḥ /
Bhāratamañjarī
BhāMañj, 1, 919.1 tadyaśorāśimālokya mugdhavidyādharāṅganāḥ /
BhāMañj, 7, 219.2 vyomagā mumucurbāṣpaṃ suravidyādharāṅganāḥ //
BhāMañj, 7, 298.2 papāta hemamālāṅko vidyādhara ivāmbarāt //
BhāMañj, 12, 70.2 bhāntyete droṇanihatā bhraṣṭā vidyādharā iva //
BhāMañj, 13, 1143.1 vidyādharaghaṭājuṣṭanirjharodārakandaram /
Garuḍapurāṇa
GarPur, 1, 86, 30.1 mālāvidyādharau spaṣṭvā vidyādharapadaṃ labhet /
GarPur, 1, 86, 30.1 mālāvidyādharau spaṣṭvā vidyādharapadaṃ labhet /
Hitopadeśa
Hitop, 2, 111.16 tatsakhyā ca mayā pṛṣṭayā samākhyātameṣā kandarpakelināmno vidyādharacakravartinaḥ putrī ratnamañjarī nāma pratijñāpitā vidyate /
Kathāsaritsāgara
KSS, 1, 1, 13.1 asti kiṃnaragandharvavidyādharaniṣevitaḥ /
KSS, 1, 1, 17.2 gaṇair vidyādharaiḥ siddhaiḥ sevyamāno maheśvaraḥ //
KSS, 1, 1, 48.1 vidyādharāṇāṃ caritam atas te varṇayāmy aham /
KSS, 1, 1, 51.2 vidyādharāṇāṃ saptānāmapūrvaṃ caritādbhutam //
KSS, 1, 8, 3.1 maitāṃ vidyādharā hārṣuriti tāmātmaśoṇitaiḥ /
KSS, 1, 8, 4.1 tathā ca śrotumāyātaiḥ siddhavidyādharādibhiḥ /
KSS, 2, 1, 3.2 yatprāptaṃ śṛṇutedaṃ tadvidyādharakathādbhutam //
KSS, 2, 1, 69.2 bhaviṣyati ca putro 'sya sarvavidyādharādhipaḥ //
KSS, 2, 3, 78.1 kāmadevāvatāro 'syāḥ putro vidyādharādhipaḥ /
KSS, 2, 5, 35.1 ahaṃ māyāvatī nāma rājanvidyādharāṅganā /
KSS, 2, 6, 77.1 vidyādharātsamutpannāṃ menakāyāṃ dyuyoṣiti /
KSS, 3, 1, 130.1 vidyādharādhipaṃ putraṃ kāmadevāṃśamāpsyasi /
KSS, 3, 2, 52.1 vidyādharādhipaḥ putro devyāstasyā bhaviṣyati /
KSS, 3, 4, 232.2 sakhi mānuṣasaṃsargātkruddhā vidyādharāstvayi //
KSS, 3, 4, 235.1 vidyādharair anākramyastatra tvaṃ gaccha sāṃpratam /
KSS, 3, 5, 7.2 sarvavidyādharādhīśaṃ putraṃ caivācirād iti //
KSS, 4, 1, 35.2 sarvavidyādharāṇāṃ yaś cakravartī bhaviṣyati //
KSS, 4, 1, 144.2 nātho vidyādharāṇāṃ yo bhavitā matprasādataḥ //
KSS, 4, 2, 4.1 bhāvividyādharādhīśagarbhasevārtham iṣṭadāḥ /
KSS, 4, 2, 8.2 vidyādharaśrīr nabhasā praṇāmārtham ivāgatā //
KSS, 4, 2, 10.1 sarasārabdhasaṃgītā vidyādharavarāṅganāḥ /
KSS, 4, 2, 14.2 hṛdi vidyādharodārakathāśravaṇakautukam //
KSS, 4, 2, 17.1 vidyādharanivāse ca tasmin vidyādharādhipaḥ /
KSS, 4, 2, 17.1 vidyādharanivāse ca tasmin vidyādharādhipaḥ /
KSS, 4, 2, 56.1 asti pūrvam ahaṃ vyomacārī vidyādharo 'bhavam /
KSS, 4, 2, 136.1 ahaṃ citrāṅgado nāma vidyādhara iyaṃ ca me /
KSS, 4, 2, 144.2 ityuktvā so 'bhyudapatat sadyo vidyādharo nabhaḥ //
KSS, 4, 2, 166.2 vidyādharakule 'muṣminn eṣa jātismaro 'dhunā //
KSS, 4, 2, 175.2 saṃmilatsiddhasaṃghāto valgadvidyādharoddhuraḥ //
KSS, 4, 2, 238.1 tato 'nyonyasamālāpakrandadvidyādharādhipam /
KSS, 4, 2, 254.1 tataḥ prītiprahvāmaranikaram āgatya garuḍaṃ praṇemustaṃ vidyādharatilakam abhyetya sabhayāḥ /
KSS, 4, 2, 256.2 dhīraś cirāya bubhuje vidyādharacakravartipadam //
KSS, 4, 2, 259.2 nijapatinikaṭasthā bhāvividyādharendrasvatanayakathayā taṃ vāsaraṃ sā nināya //
KSS, 4, 3, 74.2 sarvavidyādharendrāṇām acirāccakravartinā //
KSS, 4, 3, 77.2 vidyādharebhyaḥ sarvebhyo rājajanmeva śaṃsitum //
KSS, 5, 1, 5.2 sarvavidyādharādhīśacakravartī vinirmitaḥ //
KSS, 5, 1, 6.1 vidyāprabhāvād etacca buddhvā vidyādharādhipāḥ /
KSS, 5, 1, 11.1 so 'pyavādīd ahaṃ martyo bhūtvā vidyādharādhipaḥ /
KSS, 5, 1, 14.1 vidyādharatvaṃ prāpyeta kathaṃ kīdṛgvidhaṃ ca tat /
KSS, 5, 1, 15.2 vidyādharaḥ śaktivegastam evaṃ pratyavocata //
KSS, 5, 1, 16.2 vidyādharapadaṃ dhīrā labhante tadanugrahāt //
KSS, 5, 2, 258.2 prajñaptikauśiko nāma vidyādharagurur divaḥ //
KSS, 5, 2, 259.2 yūyaṃ vidyādharāḥ sarve śāpād etāṃ daśāṃ gatāḥ //
KSS, 5, 2, 282.1 purā vidyādharau santau gaganād gālavāśrame /
KSS, 5, 2, 286.1 tadā vidyādharaguror vidyāṃ prāpya bhaviṣyathaḥ /
KSS, 5, 2, 286.2 punar vidyādharau yuktau śāpamuktau svabandhubhiḥ //
KSS, 5, 2, 290.2 taistaiḥ saṃvyabhajad vicitracaritaḥ so 'śokadattastadā yenaite sapadi prabuddhamanaso 'jāyanta vidyādharāḥ //
KSS, 5, 2, 293.1 vidyādharavarataruṇau svajanānugatāvubhau nijanivāsam /
KSS, 5, 3, 40.1 iyaṃ kanakapuryākhyā purī vidyādharāspadam /
KSS, 5, 3, 53.2 astyasyāṃ śaśikhaṇḍākhyo vidyādharapatir bhuvi //
KSS, 5, 3, 63.1 tena vidyādharāṃstāṃstān varān uddiśato bahūn /
KSS, 5, 3, 68.1 tat tiṣṭha tāvad ityuktvā sā taṃ vidyādharocitaiḥ /
KSS, 5, 3, 75.2 vidyādharaduhitreti jātakautūhalo 'tha saḥ //
KSS, 5, 3, 104.2 vidyādharādhirājyaṃ ca tasyāṃ puri kariṣyati //
KSS, 5, 3, 170.1 vidyādharatve ca yadā chittvā dantairayojayam /
KSS, 5, 3, 202.2 vidyādharatvaṃ prāptuṃ yatkṛtaḥ parikaro mayā //
KSS, 5, 3, 226.2 bhoktur vidyādharatvasya kāraṇaṃ gṛhyatām ayam //
KSS, 5, 3, 233.2 jihmo vidyādharo bhūtvā jālapādaḥ kham udyayau //
KSS, 5, 3, 242.2 vidyādharanivāsaṃ taṃ naya tannigrahāya mām //
KSS, 5, 3, 244.2 sa vidyādhararājatvadṛptaṃ ratnāsanasthitam //
KSS, 5, 3, 253.1 tad vidyādhararājatvaṃ mayā dattam ihaiva te /
KSS, 5, 3, 255.2 vidyādharādhirājyaṃ tat prāpya tatra vyajṛmbhata //
KSS, 5, 3, 262.1 tato vidyādharaḥ kṣiprāt sa vipraḥ samajāyata /
KSS, 5, 3, 264.1 sā tam āha vayaṃ nātha vidyādharapateḥ sutāḥ /
KSS, 5, 3, 267.2 vidyādharaśarīrāṇi tatraivāsmākam āsate //
KSS, 5, 3, 280.2 yugapad atha dadau tāḥ śaktidevāya tasmai muditamatiraśeṣāstatra vidyādharendraḥ //
KSS, 5, 3, 281.2 api ca kṛtinam enaṃ śaktivegaṃ svanāmnā vyadhita samucitena sveṣu vidyādhareṣu //
KSS, 5, 3, 283.1 ity ūcivāṃśca visasarja mahāprabhāvo vidyādharādhipatirātmatapovanāt tam /
KSS, 5, 3, 284.2 svavadhūbhiḥ saha gatvā vidyādharalokavaijayantīṃ tām //
KSS, 5, 3, 288.1 itthaṃ mayeha manujena satāpi labdhā vidyādharādhipatitā purajitprasādāt /
KSS, 6, 1, 3.2 prāptavidyādharaiśvaryo yad ā mūlāt svayaṃ jagau //
KSS, 6, 1, 61.2 vidyādhareṇa kenāpi sahitāṃ nandanāntare //
KSS, 6, 1, 64.1 athavāsya varākasya doṣo vidyādharasya kaḥ /
KSS, 6, 1, 68.1 ato vidyādharayuvā naivāyam aparādhyati /
KSS, 6, 1, 70.1 ityālocya vimucyainaṃ vidyādharakumārakam /
Rasamañjarī
RMañj, 6, 332.1 raso vidyādharo nāma godugdhaṃ ca pibedanu /
Rasaratnasamuccaya
RRS, 3, 4.1 vidyādharādimukhyābhiraṅganābhiśca yoginām /
Rasārṇava
RArṇ, 11, 106.1 śaṅkhakāhalanirghoṣaiḥ siddhavidyādharaiḥ saha /
RArṇ, 12, 257.1 antardhānaṃ kṣaṇādgacchet vidyādharapatirbhavet /
Skandapurāṇa
SkPur, 4, 41.2 gandharvavidyādharacāraṇaiś ca sādhyaiśca viśvaiḥ pitṛbhiḥ stutaṃ ca //
Tantrāloka
TĀ, 8, 53.1 uttareṇottareṇaināṃ vasuvidyādharāḥ kramāt /
TĀ, 8, 128.2 vidyādharādhamāścātra vajrāṅke sampratiṣṭhitāḥ //
TĀ, 8, 134.2 vidyādharaviśeṣāśca tathā ye parameśvaram //
Ānandakanda
ĀK, 1, 2, 141.1 vaṅgabaddhaṃ siddhasādhyavidyādharamaharṣayaḥ /
ĀK, 1, 2, 172.1 vidyādharāḥ kinnarāśca gandharvaścāśvinau tathā /
ĀK, 1, 5, 15.1 śaṅkhakāhalanirghoṣaiḥ siddhavidyādharaiḥ saha /
ĀK, 1, 7, 72.2 tathā saptapalenāpi vidyādharapadaṃ bhavet //
ĀK, 1, 7, 181.1 navābde siddhatāmeti tato vidyādharo bhavet /
ĀK, 1, 13, 4.2 siddhavidyādharastrībhiḥ kinnaryapsarasāṃ gaṇaiḥ //
ĀK, 1, 15, 238.2 vidyādharo bhavenmartyo nātra kāryā vicāraṇā //
ĀK, 1, 23, 464.1 antardhānaṃ kṣaṇādgacchedvidyādharapatir bhavet /
Śārṅgadharasaṃhitā
ŚdhSaṃh, 2, 12, 215.1 raso vidyādharo nāma gomūtraṃ ca pibedanu /
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 12, 215.1, 1.0 atha vidyādhararasam āha gandhakam iti //
Gokarṇapurāṇasāraḥ
GokPurS, 10, 77.1 vidyādharāṇāṃ rājan kimpuruṣāṇāṃ tathaiva ca /
Haribhaktivilāsa
HBhVil, 1, 134.1 devadānavagandharvāḥ siddhavidyādharādayaḥ /
HBhVil, 3, 336.2 vidyādharā jaladharās tathaivākāśagāminaḥ //
HBhVil, 5, 202.3 savye sakāntān atha yakṣasiddhagandharvavidyādharacāraṇāṃś ca /
HBhVil, 5, 215.1 mṛgair vidyādharaiś caiva vīkṣyamāṇaṃ suvismitaiḥ /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 21, 11.1 siddhavidyādharā bhūtagandharvāḥ sthānamuttamam /
SkPur (Rkh), Revākhaṇḍa, 23, 6.1 anekavidyādharakinnarādyair adhyāsitaṃ puṇyatamādhivāsaiḥ /
SkPur (Rkh), Revākhaṇḍa, 28, 15.2 mahoragapiśācāṃśca siddhavidyādharāṃstathā //
SkPur (Rkh), Revākhaṇḍa, 28, 108.1 daivataiśca mahābhāgaiḥ siddhavidyādharādibhiḥ /
SkPur (Rkh), Revākhaṇḍa, 156, 7.1 gandharvāpsaraso yakṣāḥ siddhavidyādharoragāḥ /
SkPur (Rkh), Revākhaṇḍa, 193, 28.1 romāṇyaśeṣās tava devasaṅghā vidyādharā nātha tavāṅghrirekhāḥ /
SkPur (Rkh), Revākhaṇḍa, 193, 52.2 devadānavarakṣāṃsi yakṣīvidyādharoragāḥ //
SkPur (Rkh), Revākhaṇḍa, 206, 10.1 tatra vidyādharaiḥ siddhairvimānavaramāsthitaḥ /
SkPur (Rkh), Revākhaṇḍa, 207, 7.1 tatra vidyādharaiḥ siddhair vimānavaramāsthitaḥ /
Uḍḍāmareśvaratantra
UḍḍT, 14, 7.2 imaṃ mantraṃ sādhyanāmnāyutaṃ japet śavāsanasthito hṛdayaṃ na prakāśayet [... au4 Zeichenjh] amukīṃ tāṃ [... au4 Zeichenjh] saṃgṛhya guṭikāṃ kṛtvā mukhe prakṣipya vidyādharatvaṃ bhavati //