Occurrences

Baudhāyanadharmasūtra
Bṛhadāraṇyakopaniṣad
Chāndogyopaniṣad
Taittirīyopaniṣad
Taittirīyāraṇyaka
Mahābhārata
Manusmṛti
Matsyapurāṇa
Tantrākhyāyikā
Śatakatraya
Bhāgavatapurāṇa
Skandapurāṇa (Revākhaṇḍa)
Uḍḍāmareśvaratantra

Baudhāyanadharmasūtra
BaudhDhS, 2, 11, 7.3 yāvantaṃ ha vā imāṃ vittasya pūrṇāṃ dadat svargaṃ lokaṃ jayati tāvantaṃ lokaṃ jayati bhūyāṃsaṃ cākṣayyaṃ cāpa punarmṛtyuṃ jayati ya evaṃ vidvān svādhyāyam adhīte /
Bṛhadāraṇyakopaniṣad
BĀU, 2, 4, 5.4 na vā are vittasya kāmāya vittaṃ priyaṃ bhavaty ātmanas tu kāmāya vittaṃ priyaṃ bhavati /
BĀU, 4, 5, 6.5 na vā are vittasya kāmāya vittaṃ priyaṃ bhavaty ātmanas tu kāmāya vittaṃ priyaṃ bhavati /
Chāndogyopaniṣad
ChU, 5, 3, 6.5 mānuṣasya bhagavan gautama vittasya varaṃ vṛṇīthā iti /
Taittirīyopaniṣad
TU, 2, 8, 1.5 tasyeyaṃ pṛthivī sarvā vittasya pūrṇā syāt /
Taittirīyāraṇyaka
TĀ, 2, 14, 3.0 uttamaṃ nākaṃ rohaty uttamaḥ samānānāṃ bhavati yāvantaṃ ha vā imāṃ vittasya pūrṇāṃ dadat svargaṃ lokaṃ jayati tāvantaṃ lokaṃ jayati bhūyāṃsaṃ cākṣayyaṃ cāpa punarmṛtyuṃ jayati brahmaṇaḥ sāyujyaṃ gacchati //
Mahābhārata
MBh, 1, 75, 12.2 yadi tvam īśvarastāta rājño vittasya bhārgava /
MBh, 3, 132, 13.1 uktas tvevaṃ bhāryayā vai kahoḍo vittasyārthe janakam athābhyagacchat /
MBh, 6, 7, 21.2 tataḥ kalāṃśaṃ vittasya manuṣyebhyaḥ prayacchati //
MBh, 12, 77, 10.1 abrāhmaṇānāṃ vittasya svāmī rājeti vaidikam /
MBh, 12, 78, 1.2 keṣāṃ rājā prabhavati vittasya bharatarṣabha /
MBh, 12, 78, 2.2 abrāhmaṇānāṃ vittasya svāmī rājeti vaidikam /
MBh, 12, 120, 45.1 lubdhaṃ hanyāt saṃpradānena nityaṃ lubdhastṛptiṃ paravittasya naiti /
MBh, 12, 131, 15.2 brahmavittasya cādānaṃ niḥśeṣakaraṇaṃ tathā /
MBh, 14, 62, 11.2 vyāsākhyātasya vittasya samupānayanaṃ prati //
Manusmṛti
ManuS, 8, 36.1 anṛtaṃ tu vadan daṇḍyaḥ svavittasyāṃśam aṣṭamam /
Matsyapurāṇa
MPur, 29, 15.2 yadi tvamīśvarastāta rājño vittasya bhārgava /
Tantrākhyāyikā
TAkhy, 1, 528.1 bhadra samavibhāgaṃ śeṣavittasya kurva iti //
Śatakatraya
ŚTr, 1, 43.1 dānaṃ bhogo nāśas tisro gatayo bhavanti vittasya /
ŚTr, 1, 83.1 aiśvaryasya vibhūṣaṇaṃ sujanatā śauryasya vāksaṃyamo jñānasyopaśamaḥ śrutasya vinayo vittasya pātre vyayaḥ /
Bhāgavatapurāṇa
BhāgPur, 3, 2, 32.2 vittasya corubhārasya cikīrṣan sadvyayaṃ vibhuḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 107, 2.2 tatraiva svalpadānena prāptaṃ vittasya rakṣaṇam //
Uḍḍāmareśvaratantra
UḍḍT, 12, 46.1 nityaṃ nityaṃ japet kiṃcid vidyāṃ vittasya prāptaye /