Occurrences

Comm. on the Kāvyālaṃkāravṛtti
Mahābhārata
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Daśakumāracarita
Harivaṃśa
Kāvyālaṃkāravṛtti
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Viṣṇupurāṇa
Bhāgavatapurāṇa
Garuḍapurāṇa
Uḍḍāmareśvaratantra

Comm. on the Kāvyālaṃkāravṛtti
Comm. on the Kāvyālaṃkāravṛtti zu Kāvyālaṃkāravṛtti, 1, Dvitīya adhyāyaḥ, 10, 1.0 vidarbhagauḍapañcāleṣu deśeṣu tatratyaiḥ kavibhirbahudhā svarūpamupalabdhatvāddeśasamākhyā //
Mahābhārata
MBh, 3, 50, 5.1 tathaivāsīd vidarbheṣu bhīmo bhīmaparākramaḥ /
MBh, 3, 50, 21.2 te tu haṃsāḥ samutpatya vidarbhān agamaṃs tataḥ //
MBh, 3, 50, 22.1 vidarbhanagarīṃ gatvā damayantyās tadāntike /
MBh, 3, 51, 5.1 tato vidarbhapataye damayantyāḥ sakhīgaṇaḥ /
MBh, 3, 51, 19.1 vidarbharājaduhitā damayantīti viśrutā /
MBh, 3, 51, 24.2 vidarbhān abhito jagmur yatra sarve mahīkṣitaḥ //
MBh, 3, 57, 20.2 yayau mithunam āropya vidarbhāṃs tena vāhinā //
MBh, 3, 58, 22.1 eṣa panthā vidarbhāṇām ayaṃ gacchati kosalān /
MBh, 3, 58, 30.3 tat kimarthaṃ vidarbhāṇāṃ panthāḥ samupadiśyate //
MBh, 3, 58, 33.2 sahitāveva gacchāvo vidarbhān yadi manyase //
MBh, 3, 58, 34.1 vidarbharājas tatra tvāṃ pūjayiṣyati mānada /
MBh, 3, 61, 8.1 yūthaśo dadṛśe cātra vidarbhādhipanandinī /
MBh, 3, 61, 11.1 vidarbhatanayā rājan vilalāpa suduḥkhitā /
MBh, 3, 61, 31.2 vidarbharājatanayāṃ damayantīti viddhi mām //
MBh, 3, 61, 41.1 rājā vidarbhādhipatiḥ pitā mama mahārathaḥ /
MBh, 3, 61, 44.1 samyag goptā vidarbhāṇāṃ nirjitārigaṇaḥ prabhuḥ /
MBh, 3, 61, 72.1 vidarbheṣu mahīpālo bhīmo nāma mahādyutiḥ /
MBh, 3, 61, 119.1 vidarbharāṇ mama pitā bhartā rājā ca naiṣadhaḥ /
MBh, 3, 65, 12.1 vidarbhasarasas tasmād daivadoṣād ivoddhṛtām /
MBh, 3, 66, 1.2 vidarbharājo dharmātmā bhīmo bhīmaparākramaḥ /
MBh, 3, 66, 19.2 vidarbhān yātum icchāmi śīghraṃ me yānam ādiśa //
MBh, 3, 66, 22.1 tataḥ sā nacirād eva vidarbhān agamacchubhā /
MBh, 3, 67, 7.1 tato vidarbhādhipater niyogād brāhmaṇarṣabhāḥ /
MBh, 3, 69, 2.1 vidarbhān yātum icchāmi damayantyāḥ svayaṃvaram /
MBh, 3, 69, 9.2 ekāhnā puruṣavyāghra vidarbhanagarīṃ nṛpa //
MBh, 3, 69, 15.2 ete hayā gamiṣyanti vidarbhān nātra saṃśayaḥ /
MBh, 3, 70, 17.1 tvatkṛte yātum icchāmi vidarbhān hayakovida /
MBh, 3, 70, 18.2 vidarbhān yadi yātvādya sūryaṃ darśayitāsi me //
MBh, 3, 70, 19.2 tato vidarbhān yāsyāmi kuruṣvedaṃ vaco mama //
MBh, 3, 70, 38.1 vidarbhābhimukho rājā prayayau sa mahāmanāḥ /
MBh, 3, 71, 1.2 tato vidarbhān samprāptaṃ sāyāhne satyavikramam /
MBh, 3, 94, 18.1 sa tāṃ vidarbharājāya putrakāmāya tāmyate /
MBh, 3, 120, 30.1 visṛjya kṛṣṇaṃ tvatha dharmarājo vidarbharājopacitāṃ sutīrthām /
MBh, 6, 10, 42.1 govindā mandakāḥ ṣaṇḍā vidarbhānūpavāsikāḥ /
MBh, 6, 47, 13.1 vidarbhair mekalaiścaiva karṇaprāvaraṇair api /
MBh, 12, 264, 3.1 rāṣṭre dharmottare śreṣṭhe vidarbheṣvabhavad dvijaḥ /
Rāmāyaṇa
Rām, Ki, 40, 11.1 vidarbhān ṛṣikāṃś caiva ramyān māhiṣakān api /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Utt., 21, 29.1 yasmiṃścalanti dantāśca sa vidarbho 'bhighātajaḥ /
AHS, Utt., 22, 39.1 vidarbhe dantamūlāni maṇḍalāgreṇa śodhayet /
Daśakumāracarita
DKCar, 2, 8, 6.0 so 'śrugadgadamagadat śrūyatāṃ mahābhāga vidarbho nāma janapadaḥ tasminbhojavaṃśabhūṣaṇam aṃśāvatāra iva dharmasya atisattvaḥ satyavādī vadānyaḥ vinītaḥ vinetā prajānām rañjitabhṛtyaḥ kīrtimān udagraḥ buddhimūrtibhyāmutthānaśīlaḥ śāstrapramāṇakaḥ śakyabhavyakalpārambhī saṃbhāvayitā budhān prabhāvayitā sevakān udbhāvayitā bandhūn nyagbhāvayitā śatrūn asaṃbaddhapralāpeṣv adattakarṇaḥ kadācid apyavitṛṣṇo guṇeṣu atinadīṣṇaḥ kalāsu nediṣṭho dharmārthasaṃhitāsu svalpe 'pi sukṛte sutarāṃ pratyupakartā pratyavekṣitā kośavāhanayoḥ yatnena parīkṣitā sarvādhyakṣāṇām ṣāḍguṇyopayoganipuṇaḥ manumārgeṇa praṇetā cāturvarṇyasya puṇyaślokaḥ puṇyavarmā nāmāsīt //
DKCar, 2, 8, 255.0 ato vasantabhānuṃ parājitya vidarbhādhipateranantavarmaṇastanayaṃ bhāskaravarmāṇaṃ pitrye pade sthāpayitumalamasmi //
DKCar, 2, 8, 280.0 tato 'haṃ tadaśmakendrarājyaṃ rājasūnusād vidhāya tadrakṣaṇārthaṃ maulān svānadhikāriṇo niyujyātmībhūtenāśmakendrasainyena ca sākaṃ vidarbhānabhyetya rājadhānyāṃ taṃ rājatanayaṃ bhāskaravarmāṇamabhiṣicya pitrye pade nyaveśayam //
Harivaṃśa
HV, 26, 18.2 putryāṃ vidarbhaṃ subhāgā caitrā pariṇatā satī //
HV, 26, 19.2 paścād vidarbho 'janayac chūrau raṇaviśāradau //
HV, 26, 20.1 bhīmo vidarbhasya sutaḥ kuntis tasyātmajo 'bhavat /
Kāvyālaṃkāravṛtti
Kāvyālaṃkāravṛtti, 1, Dvitīya adhyāyaḥ, 10.0 vidarbhādiṣu dṛṣṭatvāttatsamākhyā //
Kūrmapurāṇa
KūPur, 1, 23, 6.2 tasmād vidarbhaḥ saṃjajñe vidarbhāt krathakaiśikau //
KūPur, 1, 23, 6.2 tasmād vidarbhaḥ saṃjajñe vidarbhāt krathakaiśikau //
Liṅgapurāṇa
LiPur, 1, 66, 3.2 tena bhāryā vidarbhasya hṛtā hatvāmitaujasam //
LiPur, 1, 68, 38.1 sutaṃ vidarbhaṃ subhagā vayaḥpariṇatā satī /
LiPur, 1, 68, 39.1 putrau vidarbharājasya śūrau raṇaviśāradau /
LiPur, 1, 68, 41.1 kratho vidarbhasya sutaḥ kuntistasyātmajo 'bhavat /
Matsyapurāṇa
MPur, 44, 36.1 putraṃ vidarbhaṃ subhagā caitrā pariṇatā satī /
MPur, 44, 37.1 tasyāṃ vidarbho 'janayaccharānraṇaviśāradān /
MPur, 44, 38.2 kratho vidarbhaputrastu kuntis tasyātmajo 'bhavat //
Viṣṇupurāṇa
ViPur, 4, 4, 1.2 kāśyapaduhitā sumatir vidarbharājatanayā keśinī ca dve bhārye sagarasyāstām //
ViPur, 4, 12, 35.1 tasya ca vidarbha iti pitā nāma cakre //
ViPur, 5, 26, 1.2 bhīṣmakaḥ kuṇḍine rājā vidarbhaviṣaye 'bhavat /
Bhāgavatapurāṇa
BhāgPur, 10, 2, 3.2 śālvānvidarbhānniṣadhānvidehānkośalānapi //
Garuḍapurāṇa
GarPur, 1, 139, 30.2 śrīrukmakavacasyaite vidarbho jyāmaghāttathā //
GarPur, 1, 139, 31.1 bhāryāyāṃ caiva śaibyāyāṃ vidarbhātkrathakauśikau /
Uḍḍāmareśvaratantra
UḍḍT, 11, 10.1 vidarbhamantramukhyena tatkūṭaṃ parimaṇḍale /