Occurrences

Comm. on the Kāvyālaṃkāravṛtti
Mahābhārata
Daśakumāracarita
Kāvyālaṃkāravṛtti
Liṅgapurāṇa
Matsyapurāṇa
Viṣṇupurāṇa
Uḍḍāmareśvaratantra

Comm. on the Kāvyālaṃkāravṛtti
Comm. on the Kāvyālaṃkāravṛtti zu Kāvyālaṃkāravṛtti, 1, Dvitīya adhyāyaḥ, 10, 1.0 vidarbhagauḍapañcāleṣu deśeṣu tatratyaiḥ kavibhirbahudhā svarūpamupalabdhatvāddeśasamākhyā //
Mahābhārata
MBh, 3, 50, 22.1 vidarbhanagarīṃ gatvā damayantyās tadāntike /
MBh, 3, 51, 5.1 tato vidarbhapataye damayantyāḥ sakhīgaṇaḥ /
MBh, 3, 51, 19.1 vidarbharājaduhitā damayantīti viśrutā /
MBh, 3, 58, 34.1 vidarbharājas tatra tvāṃ pūjayiṣyati mānada /
MBh, 3, 61, 8.1 yūthaśo dadṛśe cātra vidarbhādhipanandinī /
MBh, 3, 61, 11.1 vidarbhatanayā rājan vilalāpa suduḥkhitā /
MBh, 3, 61, 31.2 vidarbharājatanayāṃ damayantīti viddhi mām //
MBh, 3, 61, 41.1 rājā vidarbhādhipatiḥ pitā mama mahārathaḥ /
MBh, 3, 61, 119.1 vidarbharāṇ mama pitā bhartā rājā ca naiṣadhaḥ /
MBh, 3, 65, 12.1 vidarbhasarasas tasmād daivadoṣād ivoddhṛtām /
MBh, 3, 66, 1.2 vidarbharājo dharmātmā bhīmo bhīmaparākramaḥ /
MBh, 3, 67, 7.1 tato vidarbhādhipater niyogād brāhmaṇarṣabhāḥ /
MBh, 3, 69, 9.2 ekāhnā puruṣavyāghra vidarbhanagarīṃ nṛpa //
MBh, 3, 70, 38.1 vidarbhābhimukho rājā prayayau sa mahāmanāḥ /
MBh, 3, 94, 18.1 sa tāṃ vidarbharājāya putrakāmāya tāmyate /
MBh, 3, 120, 30.1 visṛjya kṛṣṇaṃ tvatha dharmarājo vidarbharājopacitāṃ sutīrthām /
MBh, 6, 10, 42.1 govindā mandakāḥ ṣaṇḍā vidarbhānūpavāsikāḥ /
Daśakumāracarita
DKCar, 2, 8, 255.0 ato vasantabhānuṃ parājitya vidarbhādhipateranantavarmaṇastanayaṃ bhāskaravarmāṇaṃ pitrye pade sthāpayitumalamasmi //
Kāvyālaṃkāravṛtti
Kāvyālaṃkāravṛtti, 1, Dvitīya adhyāyaḥ, 10.0 vidarbhādiṣu dṛṣṭatvāttatsamākhyā //
Liṅgapurāṇa
LiPur, 1, 68, 39.1 putrau vidarbharājasya śūrau raṇaviśāradau /
Matsyapurāṇa
MPur, 44, 38.2 kratho vidarbhaputrastu kuntis tasyātmajo 'bhavat //
Viṣṇupurāṇa
ViPur, 4, 4, 1.2 kāśyapaduhitā sumatir vidarbharājatanayā keśinī ca dve bhārye sagarasyāstām //
ViPur, 5, 26, 1.2 bhīṣmakaḥ kuṇḍine rājā vidarbhaviṣaye 'bhavat /
Uḍḍāmareśvaratantra
UḍḍT, 11, 10.1 vidarbhamantramukhyena tatkūṭaṃ parimaṇḍale /