Occurrences

Carakasaṃhitā
Aṣṭāṅgahṛdayasaṃhitā
Daśakumāracarita
Suśrutasaṃhitā
Garuḍapurāṇa
Rasamañjarī
Rasendrasārasaṃgraha
Rājanighaṇṭu
Ānandakanda
Śārṅgadharasaṃhitādīpikā
Abhinavacintāmaṇi
Bhāvaprakāśa
Gūḍhārthadīpikā
Yogaratnākara

Carakasaṃhitā
Ca, Sū., 14, 38.2 vidāhaparihārārthaṃ syāt prakarṣastu śītale //
Ca, Sū., 20, 14.0 pittavikārāṃścatvāriṃśatam ata ūrdhvamanuvyākhyāsyāmaḥ oṣaśca ploṣaśca dāhaśca davathuśca dhūmakaśca amlakaśca vidāhaśca antardāhaśca aṃsadāhaśca ūṣmādhikyaṃ ca atisvedaśca aṅgasvedaśca aṅgagandhaśca aṅgāvadaraṇaṃ ca śoṇitakledaśca māṃsakledaśca tvagdāhaśca māṃsadāhaśca tvagavadaraṇaṃ ca carmadalanaṃ ca raktakoṭhaśca raktavisphoṭaśca raktapittaṃ ca raktamaṇḍalāni ca haritatvaṃ ca hāridratvaṃ ca nīlikā ca kakṣā ca kāmalā ca tiktāsyatā ca lohitagandhāsyatā ca pūtimukhatā ca tṛṣṇādhikyaṃ ca atṛptiśca āsyavipākaśca galapākaśca akṣipākaśca gudapākaśca meḍhrapākaśca jīvādānaṃ ca tamaḥpraveśaśca haritahāridranetramūtravarcastvaṃ ca iti catvāriṃśatpittavikārāḥ pittavikārāṇām aparisaṃkhyeyānāmāviṣkṛtatamā vyākhyātāḥ //
Ca, Sū., 24, 14.1 vidāhaścānnapānasya tiktāmlodgiraṇaṃ klamaḥ /
Ca, Sū., 26, 75.2 vidāhāccāsyakaṇṭhasya prāśyaivāmlaṃ rasaṃ vadet //
Ca, Sū., 26, 76.2 yaḥ śīghraṃ lavaṇo jñeyaḥ sa vidāhānmukhasya ca //
Ca, Nid., 1, 24.1 tasyemāni liṅgāni bhavanti tadyathā yugapadeva kevale śarīre jvarasyābhyāgamanam abhivṛddhirvā bhuktasya vidāhakāle madhyaṃdine 'rdharātre śaradi vā viśeṣeṇa kaṭukāsyatā ghrāṇamukhakaṇṭhauṣṭhatālupākaḥ tṛṣṇā mado bhramo mūrchā pittacchardanam atīsāraḥ annadveṣaḥ sadanaṃ khedaḥ pralāpaḥ raktakoṭhābhinirvṛttiḥ śarīre haritahāridratvaṃ nakhanayanavadanamūtrapurīṣatvacām atyartham ūṣmaṇastīvrabhāvaḥ atimātraṃ dāhaḥ śītābhiprāyatā nidānoktānupaśayo viparītopaśayaśceti pittajvaraliṅgāni bhavati //
Ca, Nid., 2, 6.1 tasyemāni pūrvarūpāṇi bhavanti tadyathāanannābhilāṣaḥ bhuktasya vidāhaḥ śuktāmlagandharasa udgāraḥ charderabhīkṣṇamāgamanaṃ charditasya bībhatsatā svarabhedo gātrāṇāṃ sadanaṃ paridāhaḥ mukhāddhūmāgama iva lohalohitamatsyāmagandhitvamiva cāsyasya raktaharitahāridratvam aṅgāvayavaśakṛnmūtrasvedalālāsiṅghāṇakāsyakarṇamalapiḍakolikāpiḍakānām aṅgavedanā lohitanīlapītaśyāvānāmarciṣmatāṃ ca rūpāṇāṃ svapne darśanamabhīkṣṇamiti lohitapittapūrvarūpāṇi bhavanti //
Ca, Nid., 3, 15.1 eṣāṃ tu khalu pañcānāṃ gulmānāṃ prāg abhinivṛtter imāni pūrvarūpāṇi bhavanti tadyathānannābhilaṣaṇam arocakāvipākau agnivaiṣamyaṃ vidāho bhuktasya pākakāle cāyuktyā chardyudgārau vātamūtrapurīṣavegānāṃ cāprādurbhāvaḥ prādurbhūtānāṃ cāpravṛttirīṣadāgamanaṃ vā vātaśūlāṭopāntrakūjanāpariharṣaṇātivṛttapurīṣatāḥ abubhukṣā daurbalyaṃ sauhityasya cāsahatvamiti //
Ca, Śār., 8, 32.3 tatra garbhasya keśā jāyamānā māturvidāhaṃ janayantīti striyo bhāṣante tanneti bhagavān ātreyaḥ kiṃtu garbhotpīḍanād vātapittaśleṣmāṇa uraḥ prāpya vidāhaṃ janayanti tataḥ kaṇḍūrupajāyate kaṇḍūmūlā ca kikkisāvāptir bhavati /
Ca, Śār., 8, 32.3 tatra garbhasya keśā jāyamānā māturvidāhaṃ janayantīti striyo bhāṣante tanneti bhagavān ātreyaḥ kiṃtu garbhotpīḍanād vātapittaśleṣmāṇa uraḥ prāpya vidāhaṃ janayanti tataḥ kaṇḍūrupajāyate kaṇḍūmūlā ca kikkisāvāptir bhavati /
Ca, Cik., 4, 6.2 gharmaścānnavidāhaśca hetuḥ pūrvaṃ nidarśitaḥ //
Ca, Cik., 5, 13.2 svedo vidāho vraṇavacca gulmaḥ sparśāsahaḥ paittikagulmarūpam //
Ca, Cik., 5, 42.1 vidāhalakṣaṇe gulme bahistuṅge samunnate /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 18, 39.1 kaṇḍūvidāhaḥ piṭikāḥ pīnaso vātaviḍgrahaḥ /
AHS, Śār., 1, 52.1 pādaśopho vidāho 'nye śraddhāśca vividhātmikāḥ /
AHS, Śār., 1, 58.3 kaṇḍūṃ vidāhaṃ kurvanti garbhiṇyāḥ kikkisāni ca //
AHS, Śār., 3, 57.2 phenībhūtaṃ kaphaṃ yātaṃ vidāhād amlatāṃ tataḥ //
AHS, Nidānasthāna, 1, 16.2 śaranmadhyāhnarātryardhavidāhasamayeṣu ca //
AHS, Nidānasthāna, 12, 5.2 kṣunnāśo 'nnaṃ cirāt sarvaṃ savidāhaṃ ca pacyate //
AHS, Nidānasthāna, 16, 15.1 pitte vidāhaḥ saṃmohaḥ svedo mūrchā madaḥ satṛṭ /
AHS, Nidānasthāna, 16, 32.1 kaṭukoṣṇāmlalavaṇair vidāhaḥ śītakāmatā /
AHS, Cikitsitasthāna, 7, 25.1 tṛṣṇāyāṃ savidāhāyāṃ sotkleśe hṛdayorasi /
AHS, Cikitsitasthāna, 14, 70.2 vidāhapūrvarūpeṣu śūle vahneśca mārdave //
AHS, Cikitsitasthāna, 22, 39.2 vidāhaśopharukkaṇḍūvivṛddhiḥ stambhanād bhavet //
AHS, Kalpasiddhisthāna, 5, 8.1 vidāhaṃ gudakoṣṭhasya muṣkavaṅkṣaṇavedanām /
AHS, Utt., 13, 91.1 dhūmarākhyāmlapittoṣṇavidāhe jīrṇasarpiṣā /
AHS, Utt., 38, 13.1 vidāharāgarukpākaśophagranthivikuñcanam /
AHS, Utt., 39, 121.1 vidāhaparihārāya paraṃ śītānulepanaḥ /
Daśakumāracarita
DKCar, 2, 5, 8.1 bhagnavṛntacyutarasabinduśabalitaṃ pākapāṇḍu cūtaphalamivodbhinnasvedarekhaṃ gaṇḍasthalamālakṣyate abhinavayauvanavidāhanirbharoṣmaṇi kucataṭe vaivarṇyamupaiti varṇakam //
Suśrutasaṃhitā
Su, Sū., 6, 11.1 tatra varṣāsvoṣadhayastaruṇyo 'lpavīryā āpaścāprasannāḥ kṣitimalaprāyāḥ tā upayujyamānā nabhasi meghāvatate jalapraklinnāyāṃ bhūmau klinnadehānāṃ prāṇināṃ śītavātaviṣṭambhitāgnīnāṃ vidahyante vidāhāt pittasaṃcayamāpādayanti sa saṃcayaḥ śaradi praviralameghe viyaty upaśuṣyati paṅke 'rkakiraṇapravilāyitaḥ paittikān vyādhīn janayati /
Su, Sū., 20, 23.3 gururvidāhajanano raktapittābhivardhanaḥ //
Su, Sū., 21, 17.2 śoṇitaṃ guru visraṃ syādvidāhaścāsya pittavat //
Su, Sū., 46, 404.2 vidāhotkleśajananā rūkṣā dṛṣṭipradūṣaṇāḥ //
Su, Sū., 46, 497.1 piṇḍīkṛtam asaṃklinnaṃ vidāham upagacchati /
Su, Nid., 5, 11.2 mūrcchāvidāhāratitodapākān kṛtvā visarpaḥ sa bhavedvikāraḥ //
Su, Nid., 16, 49.1 kṣiprodgamā kṣipravidāhapākā tīvrajvarā pittanimittajā syāt /
Su, Cik., 12, 4.2 tatra pūrvarūpeṣvapatarpaṇaṃ vanaspatikaṣāyaṃ bastamūtraṃ copadiśet evam akurvatastasya madhurāhārasya mūtraṃ svedaḥ śleṣmā ca madhurībhavati pramehaścābhivyakto bhavati tatrobhayataḥ saṃśodhanamāseveta evamakurvatastasya doṣāḥ pravṛddhā māṃsaśoṇite pradūṣya śophaṃ janayantyupadravān vā kāṃścit tatroktaḥ pratīkāraḥ sirāmokṣaśca evamakurvatastasya śopho vṛddho 'timātraṃ rujo vidāhamāpadyate tatra śastrapraṇidhānamuktaṃ vraṇakriyopasevā ca evamakurvatastasya pūyo 'bhyantaramavadāryotsaṅgaṃ mahāntamavakāśaṃ kṛtvā pravṛddho bhavatyasādhyas tasmād ādita eva pramehiṇam upakramet //
Su, Cik., 32, 24.1 svinne 'tyarthaṃ sandhipīḍā vidāhaḥ sphoṭotpattiḥ pittaraktaprakopaḥ /
Su, Utt., 39, 81.2 rogāṇāṃ tu samutthānād vidāhāgantutas tathā //
Su, Utt., 40, 173.1 tasyotpattau vidāho 'nne sadanālasyatṛṭklamāḥ /
Su, Utt., 42, 11.1 svedajvarāhāravidāhadāhās tṛṣṇāṅgarāgaḥ kaṭuvaktratā ca /
Su, Utt., 42, 143.2 mūrcchādhmānaṃ vidāhaśca hṛdutkleśo vilambikā //
Su, Utt., 45, 9.1 daurbalyaśvāsakāsajvaravamathumadās tandritādāhamūrcchā bhukte cānne vidāhastvadhṛtirapi sadā hṛdyatulyā ca pīḍā /
Su, Utt., 47, 20.2 ādhmānamudgiraṇamamlaraso vidāho 'jīrṇasya pānajanitasya vadanti liṅgam //
Su, Utt., 47, 21.2 hṛdgātratodavamathujvarakaṇṭhadhūmamūrcchākaphasravaṇamūrdharujo vidāhaḥ //
Su, Utt., 52, 9.1 urovidāhajvaravaktraśoṣairabhyarditastiktamukhastṛṣārtaḥ /
Su, Utt., 56, 21.2 tasmin bhavantyāmasamudbhave tu tṛṣṇāpratiśyāyaśirovidāhāḥ //
Su, Utt., 64, 10.1 taruṇatvādvidāhaṃ ca gacchantyoṣadhayastadā /
Garuḍapurāṇa
GarPur, 1, 146, 17.2 śaranmadhyāhnarātryardhavidāhasamayeṣu ca //
GarPur, 1, 152, 20.2 vidāho manasaḥ sthāne bhavantyanye hyupadravāḥ //
GarPur, 1, 161, 6.1 kṣunnāśo 'rucivatsarvaṃ savidāhaṃ ca pacyate /
GarPur, 1, 167, 15.1 pitte vidāhaḥ saṃmohaḥ svādo mūrchā madastṛṣā /
GarPur, 1, 167, 31.1 kaṭukoṣṇāmlalavaṇair vidāhaśītakāmatā /
GarPur, 1, 168, 5.1 vidāhakāle bhuktasya madhyāhne jaladātyaye /
Rasamañjarī
RMañj, 5, 25.1 bhramo mūrcchā vidāhaśca svedakledanavāntayaḥ /
Rasendrasārasaṃgraha
RSS, 1, 269.1 bhramo mūrcchā vidāhaśca utkledaśoṣavāntayaḥ /
Rājanighaṇṭu
RājNigh, Śat., 43.2 kṛcchrāśmarīmehavidāhanāśanau rasāyanau tatra bṛhad guṇottaraḥ //
RājNigh, Mūl., 206.2 bhramapittavidāhārtivāntihṛd bahumūtradam //
RājNigh, Mūl., 218.2 pāke tu sāmlā madhurā vidāhakṛt kaphaś ca śuṣkā rucikṛc ca dīpanī //
RājNigh, Prabh, 10.2 balāsabhid bahuviṣapittadoṣajid viśeṣato hṛdayavidāhaśāntikṛt //
RājNigh, Prabh, 41.2 vidāhatṛṣṇāviṣamajvarāpaho viṣārtivicchardiharaś ca bhūtajit //
RājNigh, Āmr, 15.1 kośāmram amlam anilāpaharaṃ kaphārttipittapradaṃ guru vidāhaviśophakāri /
RājNigh, Āmr, 22.2 pakvaṃ cen madhuraṃ tridoṣaśamanaṃ tṛṣṇāvidāhaśramaśvāsārocakamocakaṃ guru himaṃ vṛṣyāticūtāhvayam //
RājNigh, Āmr, 59.2 bhūkharjūrī madhurā śiśirā ca vidāhapittaharā //
RājNigh, Āmr, 88.1 pārevataṃ tu madhuraṃ krimivātahāri vṛṣyaṃ tṛṣājvaravidāhaharaṃ ca hṛdyam /
RājNigh, Āmr, 95.1 madhūkapuṣpaṃ madhuraṃ ca vṛṣyaṃ hṛdyaṃ himaṃ pittavidāhahāri /
RājNigh, Āmr, 249.2 vidāhapittāsravikopanī ca viṣṭambhadā vātanibarhaṇī ca //
RājNigh, Pānīyādivarga, 99.2 atipākena vidāhaṃ tanute pittāsradoṣaśoṣāṃśca //
RājNigh, Pānīyādivarga, 102.2 pittapradaḥ satatameṣa niṣevyamāṇaḥ kaṇḍūtikuṣṭhajanano 'sravidāhahārī //
RājNigh, Pānīyādivarga, 111.2 vṛṣyo vidāhamūrchārtibhrāntiśāntikaraḥ saraḥ //
RājNigh, Kṣīrādivarga, 54.2 mandāgnāv arucau vidāhaviṣamaśvāsārtikāsādiṣu śreṣṭhaṃ pathyatamaṃ vadanti sudhiyas takratrayaṃ hy uttamam //
RājNigh, Sattvādivarga, 88.2 gururvidāhaśamano vātadaḥ pittanāśanaḥ //
Ānandakanda
ĀK, 1, 19, 187.2 phenastu kaphatattvaṃ yātyamlatāṃ ca vidāhataḥ //
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 11, 35.2, 8.0 tadyathā viṣaṃ mūrchā vidāhaśca chardiḥ kledanabhedane /
Abhinavacintāmaṇi
ACint, 1, 112.1 karpūro madhuraḥ satiktaḥ kaṭukaś chardividāhāpahaḥ /
Bhāvaprakāśa
BhPr, 7, 3, 67.2 vidāhaṃ svedamutkledaṃ na karoti kadācana //
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 11, 35.2, 2.8 bhramo mūrcchā vidāhaśca svedotkledanavāntayaḥ /
Yogaratnākara
YRā, Dh., 30.1 bhramo mūrcchā vidāhaśca svedakledanavāntayaḥ /