Occurrences

Carakasaṃhitā
Mahābhārata
Aṣṭāṅgahṛdayasaṃhitā
Suśrutasaṃhitā
Dhanvantarinighaṇṭu
Garuḍapurāṇa
Madanapālanighaṇṭu
Rasaratnasamuccaya
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rājanighaṇṭu
Ānandakanda
Bhāvaprakāśa
Kaiyadevanighaṇṭu

Carakasaṃhitā
Ca, Sū., 17, 91.1 śītakānnavidāhyuṣṇarūkṣaśuṣkātibhojanāt /
Ca, Sū., 17, 95.2 tataḥ śīghravidāhitvādvidradhītyabhidhīyate //
Ca, Nid., 3, 8.0 tair eva tu karśanaiḥ karśitasyāmlalavaṇakaṭukakṣāroṣṇatīkṣṇaśuktavyāpannamadyaharitakaphalāmlānāṃ vidāhināṃ ca śākadhānyamāṃsādīnām upayogād ajīrṇādhyaśanād raukṣyānugate cāmāśaye vamanam ativelaṃ saṃdhāraṇaṃ vātātapau cātisevamānasya pittaṃ saha mārutena prakopam āpadyate //
Ca, Nid., 5, 6.1 tatredaṃ sarvakuṣṭhanidānaṃ samāsenopadekṣyāmaḥ śītoṣṇavyatyāsam anānupūrvyopasevamānasya tathā saṃtarpaṇāpatarpaṇābhyavahāryavyatyāsaṃ madhuphāṇitamatsyalakucamūlakakākamācīḥ satatamatimātramajīrṇe ca samaśnataḥ cilicimaṃ ca payasā hāyanakayavakacīnakoddālakakoradūṣaprāyāṇi cānnāni kṣīradadhitakrakolakulatthamāṣātasīkusumbhasnehavanti etairevātimātraṃ suhitasya ca vyavāyavyāyāmasaṃtāpānatyupasevamānasya bhayaśramasaṃtāpopahatasya ca sahasā śītodakamavatarataḥ vidagdhaṃ cāhārajātam anullikhya vidāhīnyabhyavaharataḥ chardiṃ ca pratighnataḥ snehāṃścāticarataḥ trayo doṣāḥ yugapat prakopamāpadyante tvagādayaścatvāraḥ śaithilyamāpadyante teṣu śithileṣu doṣāḥ prakupitāḥ sthānamadhigamya saṃtiṣṭhamānāstāneva tvagādīn dūṣayantaḥ kuṣṭhānyabhinirvartayanti //
Ca, Vim., 2, 8.0 na ca khalu kevalam atimātram evāhārarāśim āmapradoṣakaram icchanti api tu khalu gururūkṣaśītaśuṣkadviṣṭaviṣṭambhividāhyaśuciviruddhānām akāle cānnapānānām upasevanaṃ kāmakrodhalobhamoherṣyāhrīśokamānodvegabhayopataptamanasā vā yad annapānam upayujyate tad apyāmam eva pradūṣayati //
Ca, Vim., 5, 12.1 vidāhīnyannapānāni snigdhoṣṇāni dravāṇi ca /
Ca, Cik., 3, 330.1 sajvaro jvaramuktaśca vidāhīni gurūṇi ca /
Ca, Cik., 5, 12.1 kaṭvamlatīkṣṇoṣṇavidāhirūkṣakrodhātimadyārkahutāśasevā /
Ca, Cik., 5, 17.1 mahārujaṃ dāhaparītamaśmavadghanonnataṃ śīghravidāhi dāruṇam /
Ca, Cik., 1, 3, 62.1 śilājatuprayogeṣu vidāhīni gurūṇi ca /
Mahābhārata
MBh, 6, BhaGī 17, 9.1 kaṭvamlalavaṇātyuṣṇatīkṣṇarūkṣavidāhinaḥ /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 5, 45.1 vidāhī guruviṣṭambhī tenāsau tatra pauṇḍrakaḥ /
AHS, Sū., 5, 46.2 sakṣārāḥ sakaṣāyāś ca soṣṇāḥ kiṃcid vidāhinaḥ //
AHS, Sū., 6, 21.1 saro vidāhī dṛkśukrakaphaśophaviṣāpahaḥ /
AHS, Sū., 6, 99.2 rūkṣo vaṃśakarīras tu vidāhī vātapittalaḥ //
AHS, Sū., 6, 107.1 vidāhi kaṭu rūkṣoṣṇaṃ hṛdyaṃ dīpanarocanam /
AHS, Sū., 6, 108.2 surasaḥ sumukho nātividāhī garaśophahā //
AHS, Sū., 8, 32.2 vidāhi śuṣkam atyambuplutaṃ cānnaṃ na jīryati //
AHS, Sū., 29, 40.1 yaccānyad api viṣṭambhi vidāhi guru śītalam /
AHS, Nidānasthāna, 1, 16.1 pittaṃ kaṭvamlatīkṣṇoṣṇapaṭukrodhavidāhibhiḥ /
AHS, Nidānasthāna, 3, 1.3 bhṛśoṣṇatīkṣṇakaṭvamlalavaṇādividāhibhiḥ /
AHS, Nidānasthāna, 11, 1.3 bhuktaiḥ paryuṣitātyuṣṇarūkṣaśuṣkavidāhibhiḥ /
AHS, Nidānasthāna, 11, 36.2 śuddho vāśu vidāhīni bhajate syandanāni vā //
AHS, Nidānasthāna, 11, 57.2 ataḥ śīghravidāhitvād vidradhiḥ so 'bhidhīyate //
AHS, Nidānasthāna, 13, 44.2 prakopaṇaiḥ prakupitā viśeṣeṇa vidāhibhiḥ //
AHS, Nidānasthāna, 16, 1.3 vidāhyannaṃ viruddhaṃ ca tat taccāsṛkpradūṣaṇam /
AHS, Cikitsitasthāna, 1, 174.2 gurvasātmyavidāhyannaṃ yaccānyaj jvarakāraṇam //
AHS, Cikitsitasthāna, 7, 4.2 tīkṣṇoṣṇenātimātreṇa pītenāmlavidāhinā //
AHS, Cikitsitasthāna, 13, 27.1 api cāśu vidāhitvād vidradhiḥ so 'bhidhīyate /
AHS, Cikitsitasthāna, 17, 42.3 dhānā vallūraṃ samaśanam atho gurvasātmyaṃ vidāhi /
AHS, Utt., 16, 65.2 vidāhi viṣṭambhakaraṃ yaccehāhārabheṣajam //
Suśrutasaṃhitā
Su, Sū., 42, 10.2 amlo jaraṇaḥ pācano dīpanaḥ pavananigrahaṇo 'nulomanaḥ koṣṭhavidāhī bahiḥśītaḥ kledanaḥ prāyaśo hṛdyaś ceti sa evaṃguṇo 'pyeka evātyartham upasevyamāno dantaharṣanayanasammīlanaromasaṃvejanakaphavilayanaśarīraśaithilyāny āpādayati tathā kṣatābhihatadagdhadaṣṭabhagnaśūnarugṇapracyutāvamūtritavisarpitacchinnabhinnaviddhotpiṣṭādīni pācayatyāgneyasvabhāvāt paridahati kaṇṭhamuro hṛdayaṃ ceti /
Su, Sū., 45, 67.1 vidāhi sṛṣṭaviṇmūtraṃ mandajātaṃ tridoṣakṛt /
Su, Sū., 45, 119.2 raktapittakaraṃ tīkṣṇam acakṣuṣyaṃ vidāhi ca //
Su, Sū., 45, 134.2 vātāsṛkpittakṛcchedi vidāhi madakṛnmadhu //
Su, Sū., 45, 154.2 vātalāḥ kaphapittaghnāḥ sakaṣāyā vidāhinaḥ //
Su, Sū., 45, 158.1 gururvidāhī viṣṭambhī yāntrikastu prakīrtitaḥ /
Su, Sū., 45, 171.1 pāke laghu vidāhyuṣṇaṃ tīkṣṇamindriyabodhanam /
Su, Sū., 45, 191.1 śīdhur madhūkapuṣpottho vidāhyagnibalapradaḥ /
Su, Sū., 45, 193.1 aniṣṭagandhi virasamahṛdyaṃ ca vidāhi ca /
Su, Sū., 45, 198.2 sāndraṃ vidāhi durgandhaṃ virasaṃ kṛmilaṃ guru //
Su, Sū., 45, 201.2 pittaprakopi bahalaṃ tīkṣṇamuṣṇaṃ vidāhi ca //
Su, Sū., 46, 44.2 rūkṣaḥ kaṣāyo viṣaśoṣaśukrabalāsadṛṣṭikṣayakṛd vidāhī //
Su, Sū., 46, 48.2 kaṭurvipāke kaṭukaḥ kaphaghno vidāhibhāvādahitaḥ kusumbhaḥ //
Su, Sū., 46, 51.2 vidāhi guru viṣṭambhi virūḍhaṃ dṛṣṭidūṣaṇam //
Su, Sū., 46, 175.2 vidāhi viṣṭambhakaraṃ doṣakṛt pūtimārutam //
Su, Sū., 46, 238.1 vidāhi baddhaviṇmūtraṃ rūkṣaṃ tīkṣṇoṣṇam eva ca /
Su, Sū., 46, 292.2 vidāhino vātakarāḥ sakaṣāyā virūkṣaṇāḥ //
Su, Sū., 46, 382.2 tadvacca vaṭakānyāhurvidāhīni gurūṇi ca //
Su, Sū., 46, 401.2 vidāhino nātibalā guravaśca viśeṣataḥ //
Su, Sū., 46, 406.1 vidāhinastailakṛtā guravaḥ kaṭupākinaḥ /
Su, Sū., 46, 498.1 vidāhi bhuktamanyadvā tasyāpyannaṃ vidahyate /
Su, Nid., 7, 14.2 vidāhyabhiṣyandiratasya jantoḥ praduṣṭamatyarthamasṛk kaphaśca //
Su, Nid., 9, 16.1 ativyavāyavyāyāmavegāghātavidāhibhiḥ /
Su, Cik., 9, 4.1 tatra tvagdoṣī māṃsavasādugdhadadhitailakulatthamāṣaniṣpāvekṣupiṣṭavikārāmlaviruddhādhyaśanājīrṇavidāhyabhiṣyandīni divāsvapnaṃ vyavāyaṃ ca pariharet //
Su, Cik., 14, 4.1 udarī tu gurvabhiṣyandirūkṣavidāhisnigdhapiśitapariṣekāvagāhān pariharet śāliṣaṣṭikayavagodhūmanīvārān nityamaśnīyāt //
Su, Cik., 17, 47.2 āme vidāhini tathaiva gate ca pākaṃ dhātryāḥ stanau satatam eva ca nirduhīta //
Su, Utt., 6, 28.1 amlena bhuktena vidāhinā ca saṃchādyate sarvata eva netram /
Su, Utt., 45, 3.2 kaṭvamlalavaṇakṣāratīkṣṇoṣṇātividāhinaḥ //
Su, Utt., 50, 3.1 vidāhiguruviṣṭambhirūkṣābhiṣyandibhojanaiḥ /
Dhanvantarinighaṇṭu
DhanvNigh, 1, 108.1 vidāhi viṣṭambhakaraṃ doṣahṛt pūtimārutam /
Garuḍapurāṇa
GarPur, 1, 146, 17.1 pittaṃ kaṭvālatīkṣṇoṣṇakaṭukrodhavidāhibhiḥ /
GarPur, 1, 148, 1.3 bhṛśoṣṇatiktakaṭvamlalavaṇādividāhibhiḥ //
GarPur, 1, 160, 1.3 bhuktaiḥ paryuṣitātyuṣṇaśuṣkarūkṣavidāhibhiḥ //
GarPur, 1, 160, 55.2 ataḥ śīghraṃ vidāhitvād vidradhiḥ so 'bhidhīyate //
GarPur, 1, 163, 3.1 prakopanaiḥ prakupitā viśeṣeṇa vidāhibhiḥ /
Madanapālanighaṇṭu
MPālNigh, Abhayādivarga, 44.2 vidāhi viṣṭambhakaraṃ madhuraṃ vahnimāndyakṛt //
MPālNigh, 2, 27.2 uṣṇā vidāhinī hṛdyā vṛṣyā baddhamalā laghuḥ //
Rasaratnasamuccaya
RRS, 3, 35.1 kṣārāmlatailasauvīravidāhi dvidalaṃ tathā /
RRS, 13, 1.1 kaṭvamlatīkṣṇalavaṇoṣṇavidāhirūkṣaiḥ pittaṃ praduṣṭam aśanair atisevitais taiḥ /
RRS, 13, 66.1 vidāhiguruviṣṭambhirūkṣābhiṣyandibhojanaiḥ /
RRS, 16, 121.1 vidāhi dvidalaṃ bhūrilavaṇaṃ tailapācitam /
Rasendracintāmaṇi
RCint, 8, 234.1 śilājatuprayogeṣu vidāhīni gurūṇi ca /
Rasendracūḍāmaṇi
RCūM, 11, 23.1 kṣārāmlatailasauvīravidāhidvidalaṃ tathā /
Rājanighaṇṭu
RājNigh, Pipp., 101.2 vidāhi kaphavātaghnaṃ dīpanaṃ rucikṛt param //
RājNigh, Pipp., 105.2 vidāhi pittakṛd grāhi mūtrasaṃśoṣakāri ca //
RājNigh, Mūl., 147.2 vidāhi kaṭukaṃ svādu śukrahṛd rucidāyakam //
RājNigh, Śālyādivarga, 58.2 vidāhino doṣaharā balyā mūtravivardhanāḥ //
RājNigh, Śālyādivarga, 64.2 saṃgrāhī vātaśamano vidāhī śoṣakārakaḥ //
RājNigh, Māṃsādivarga, 84.2 bhṛṣṭamāṃsaṃ vidāhi syādasravātādidoṣakṛt //
Ānandakanda
ĀK, 1, 17, 59.2 vidāhi śoṣaṇaṃ mūrdhni snānamapyuṣṇavāribhiḥ //
ĀK, 2, 1, 335.2 vidāhi kaphavātaghnaṃ dīpanaṃ rucikṛt priyam //
Bhāvaprakāśa
BhPr, 6, 2, 80.2 uṣṇā vidāhinī hṛdyā vṛṣyā balakarī laghuḥ /
BhPr, 6, 2, 115.2 rūkṣoṣṇaṃ dīpanaṃ tīkṣṇaṃ rucyaṃ laghu vidāhi ca //
Kaiyadevanighaṇṭu
KaiNigh, 2, 97.1 vidāhi gurvabhiṣyandi gulmodāvartaśūlajit /
KaiNigh, 2, 124.2 vīryoṣṇā lavaṇāstīkṣṇāḥ kledinaśca vidāhinaḥ //