Occurrences

Śatapathabrāhmaṇa
Mahābhārata
Rāmāyaṇa
Kirātārjunīya
Kumārasaṃbhava
Kāvyālaṃkāra
Matsyapurāṇa
Bhāgavatapurāṇa
Gītagovinda
Kathāsaritsāgara
Mṛgendraṭīkā
Āryāsaptaśatī
Āyurvedadīpikā
Haṃsadūta
Saddharmapuṇḍarīkasūtra
Śāṅkhāyanaśrautasūtra

Śatapathabrāhmaṇa
ŚBM, 1, 4, 1, 23.2 kathaṃ nu na ime lokā vitarāṃ syuḥ kathaṃ na idaṃ varīya iva syāditi tānetaireva tribhir akṣarairvyanayan vītaya iti ta ime vidūraṃ lokās tato devebhyo varīyo 'bhavad varīyo ha vā asya bhavati yasyaivaṃ viduṣa etāmanvāhurvītaya iti //
ŚBM, 13, 2, 4, 2.0 sa yadgrāmyaiḥ saṃsthāpayet samadhvānaḥ krāmeyuḥ samantikaṃ grāmayorgrāmāntau syātāṃ narkṣīkāḥ puruṣavyāghrāḥ parimoṣiṇa āvyādhinyastaskarā araṇyeṣvājāyeran yad āraṇyair vyadhvānaḥ krāmeyur vidūraṃ grāmayor grāmāntau syātām ṛkṣīkāḥ puruṣavyāghrāḥ parimoṣiṇa āvyādhinyastaskarā araṇyeṣvājāyeran //
Mahābhārata
MBh, 3, 12, 12.2 vidūrajātāś ca latāḥ samāśliṣyanta pādapān //
MBh, 8, 28, 42.3 vidūrapātāt toyasya kiṃ punaḥ karṇa vāyasaḥ //
Rāmāyaṇa
Rām, Ay, 41, 15.1 gokulākulatīrāyās tamasāyā vidūrataḥ /
Kirātārjunīya
Kir, 8, 10.1 vidūrapātena bhidām upeyuṣaś cyutāḥ pravāhād abhitaḥ prasāriṇaḥ /
Kir, 14, 52.1 gataiḥ pareṣām avibhāvanīyatāṃ nivārayadbhir vipadaṃ vidūragaiḥ /
Kumārasaṃbhava
KumSaṃ, 1, 24.2 vidūrabhūmir navameghaśabdād udbhinnayā ratnaśalākayeva //
Kāvyālaṃkāra
KāvyAl, 3, 26.2 vidūradeśānapi vaḥ saṃtāpayati vidviṣaḥ //
Matsyapurāṇa
MPur, 72, 20.2 vividhā ca rucirjātā yasmāttava vidūragā //
MPur, 124, 39.1 vidūrabhāvādarkasya bhūmereṣā gatasya ca /
MPur, 154, 467.2 kvacit kvacid vimalavidūravedikaṃ kvacid galajjaladhararamyanirjharam //
Bhāgavatapurāṇa
BhāgPur, 2, 4, 14.1 namo namaste 'stvṛṣabhāya sātvatāṃ vidūrakāṣṭhāya muhuḥ kuyoginām /
BhāgPur, 4, 14, 25.2 bhartṛsnehavidūrāṇāṃ yathā jāre kuyoṣitām //
BhāgPur, 4, 16, 11.1 durāsado durviṣaha āsanno 'pi vidūravat /
Gītagovinda
GītGov, 11, 42.1 hāram amalataratāram urasi dadhatam parirabhya vidūram /
GītGov, 12, 4.1 karakamalena karomi caraṇamaham āgamitā asi vidūram /
Kathāsaritsāgara
KSS, 2, 4, 6.1 tatra taṃ cārapuruṣāḥ paśyanti sma vidūrataḥ /
KSS, 4, 1, 115.1 deśabhaṅgād vidūraṃ ca gatvā deśaṃ tadanvitā /
KSS, 5, 3, 31.2 śramāvahena ko 'rtho me vidūragamanena hi //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 8.2, 5.1 nanu mūrtatve saty api sāṃnidhyaṃ parasparavidūradeśasthopasthātṛjanopahṛtasaparyayor arkendubimbayor dṛṣṭam ity anaikāntikaṃ mūrtatvam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 8.2, 7.0 tathā cātyuttuṅgaraṅgotsaṅgavartinī nartakī vidūradeśavartibhir bhūyobhiḥ prekṣakaiḥ prekṣyamāṇā naikaikaṃ prati prākāmyaśaktyā sāṃnidhyaṃ bhajate //
Āryāsaptaśatī
Āsapt, 2, 20.1 amilitavadanam apīḍitavakṣoruham atividūrajaghanoru /
Āsapt, 2, 647.2 na vidūradarśanatayā kaiścid upādīyate gṛdhraḥ //
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 26, 35.2, 6.0 kiṃvā paratvāparatve vaiśeṣikokte jñeye tatra deśāpekṣayā saṃnikṛṣṭadeśasambandhinam apekṣya vidūradeśasambandhini paratvaṃ saṃnikṛṣṭadeśasambandhini cāparatvaṃ bhavati evaṃ saṃnikṛṣṭaviprakṛṣṭakālāpekṣayā ca sthavire paratvaṃ yūni cāparatvaṃ bhavati //
ĀVDīp zu Ca, Sū., 28, 4.7, 21.0 anye tv āhuḥ khalekapotanyāyenāyam annarasaḥ pṛthak pṛthag dhātumārge gataḥ san rasādīn poṣayati na tv asya dhātupoṣako rasabhāgo dhātvantareṇa samaṃ sambandham apyanubhavati rasādipoṣakāni srotāṃsyuttarottaraṃ sūkṣmamukhāni dīrghāṇi ca tenaiva rasapoṣakarasabhāgo rasamārgacāritvād rasaṃ poṣayati evaṃ rasapoṣaṇakālād uttarakālaṃ raktapoṣako rasabhāgo raktaṃ poṣayati tathā śoṇitapoṣaṇakālād uttarakālaṃ māṃsapoṣako rasabhāgo māṃsaṃ poṣayati vidūrasūkṣmamārgacāritvāt evaṃ medaḥprabhṛtipoṣaṇe'pi jñeyam //
ĀVDīp zu Ca, Śār., 1, 133.2, 2.0 sparśanendriyasaṃsparśa ityanenendriyāṇām arthena saṃbandhaṃ sparśanendriyakṛtaṃ darśayati cakṣurādīnyapi spṛṣṭamevārthaṃ jānanti yadi hy aspṛṣṭam eva cakṣuḥ śrotraṃ ghrāṇaṃ vā gṛhṇāti tadā vidūramapi gṛhṇīyāt na ca gṛhṇāti tasmāt spṛṣṭvaivendriyāṇy arthaṃ pratipadyate mānasastu sparśaścintyādinārthena samaṃ sūkṣmo 'styeva yena manaḥ kiṃcideva cintayati na sarvaṃ tena yanmanasā spṛśyate tadeva mano gṛhṇātīti sthitiḥ //
Haṃsadūta
Haṃsadūta, 1, 15.1 balād ākrandan tīrthapathikam akrūramilitaṃ vidūrādābhīrītatīranuyayau yena ramaṇam /
Haṃsadūta, 1, 69.2 amī vyomībhūtā vrajavasatibhūmīparisarā vahante nastāpaṃ murahara vidūraṃ tvayi gate //
Saddharmapuṇḍarīkasūtra
SDhPS, 5, 198.2 taṃ śrotuṃ na samartho 'si prāgevānyaṃ vidūrataḥ //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 1, 1, 25.0 vidūreṣv api karmasv antareṇa prathamāṃ paridhānīyām ca saṃtānārtho 'rdharcena kāṅkṣati //