Occurrences

Mahābhārata
Kirātārjunīya
Kumārasaṃbhava
Kāvyālaṃkāra
Matsyapurāṇa
Bhāgavatapurāṇa
Kathāsaritsāgara
Mṛgendraṭīkā
Āryāsaptaśatī
Āyurvedadīpikā

Mahābhārata
MBh, 3, 12, 12.2 vidūrajātāś ca latāḥ samāśliṣyanta pādapān //
MBh, 8, 28, 42.3 vidūrapātāt toyasya kiṃ punaḥ karṇa vāyasaḥ //
Kirātārjunīya
Kir, 8, 10.1 vidūrapātena bhidām upeyuṣaś cyutāḥ pravāhād abhitaḥ prasāriṇaḥ /
Kir, 14, 52.1 gataiḥ pareṣām avibhāvanīyatāṃ nivārayadbhir vipadaṃ vidūragaiḥ /
Kumārasaṃbhava
KumSaṃ, 1, 24.2 vidūrabhūmir navameghaśabdād udbhinnayā ratnaśalākayeva //
Kāvyālaṃkāra
KāvyAl, 3, 26.2 vidūradeśānapi vaḥ saṃtāpayati vidviṣaḥ //
Matsyapurāṇa
MPur, 72, 20.2 vividhā ca rucirjātā yasmāttava vidūragā //
MPur, 124, 39.1 vidūrabhāvādarkasya bhūmereṣā gatasya ca /
MPur, 154, 467.2 kvacit kvacid vimalavidūravedikaṃ kvacid galajjaladhararamyanirjharam //
Bhāgavatapurāṇa
BhāgPur, 2, 4, 14.1 namo namaste 'stvṛṣabhāya sātvatāṃ vidūrakāṣṭhāya muhuḥ kuyoginām /
BhāgPur, 4, 16, 11.1 durāsado durviṣaha āsanno 'pi vidūravat /
Kathāsaritsāgara
KSS, 5, 3, 31.2 śramāvahena ko 'rtho me vidūragamanena hi //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 8.2, 5.1 nanu mūrtatve saty api sāṃnidhyaṃ parasparavidūradeśasthopasthātṛjanopahṛtasaparyayor arkendubimbayor dṛṣṭam ity anaikāntikaṃ mūrtatvam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 8.2, 7.0 tathā cātyuttuṅgaraṅgotsaṅgavartinī nartakī vidūradeśavartibhir bhūyobhiḥ prekṣakaiḥ prekṣyamāṇā naikaikaṃ prati prākāmyaśaktyā sāṃnidhyaṃ bhajate //
Āryāsaptaśatī
Āsapt, 2, 20.1 amilitavadanam apīḍitavakṣoruham atividūrajaghanoru /
Āsapt, 2, 647.2 na vidūradarśanatayā kaiścid upādīyate gṛdhraḥ //
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 26, 35.2, 6.0 kiṃvā paratvāparatve vaiśeṣikokte jñeye tatra deśāpekṣayā saṃnikṛṣṭadeśasambandhinam apekṣya vidūradeśasambandhini paratvaṃ saṃnikṛṣṭadeśasambandhini cāparatvaṃ bhavati evaṃ saṃnikṛṣṭaviprakṛṣṭakālāpekṣayā ca sthavire paratvaṃ yūni cāparatvaṃ bhavati //
ĀVDīp zu Ca, Sū., 28, 4.7, 21.0 anye tv āhuḥ khalekapotanyāyenāyam annarasaḥ pṛthak pṛthag dhātumārge gataḥ san rasādīn poṣayati na tv asya dhātupoṣako rasabhāgo dhātvantareṇa samaṃ sambandham apyanubhavati rasādipoṣakāni srotāṃsyuttarottaraṃ sūkṣmamukhāni dīrghāṇi ca tenaiva rasapoṣakarasabhāgo rasamārgacāritvād rasaṃ poṣayati evaṃ rasapoṣaṇakālād uttarakālaṃ raktapoṣako rasabhāgo raktaṃ poṣayati tathā śoṇitapoṣaṇakālād uttarakālaṃ māṃsapoṣako rasabhāgo māṃsaṃ poṣayati vidūrasūkṣmamārgacāritvāt evaṃ medaḥprabhṛtipoṣaṇe'pi jñeyam //