Occurrences

Mahābhārata
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Aṣṭāṅgasaṃgraha
Kirātārjunīya
Laṅkāvatārasūtra
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Viṣṇupurāṇa
Gītagovinda
Madanapālanighaṇṭu
Kaiyadevanighaṇṭu
Uḍḍāmareśvaratantra

Mahābhārata
MBh, 1, 26, 46.2 asurapuravidāraṇāḥ surā jvalanasamiddhavapuḥprakāśinaḥ //
MBh, 3, 170, 49.2 adrisāramayaiś cānyair bāṇair arividāraṇaiḥ /
MBh, 5, 149, 52.1 prahṛṣṭā daṃśitā yodhāḥ parānīkavidāraṇāḥ /
MBh, 7, 143, 7.2 dhanur anyanmahārāja jagrāhārividāraṇam //
MBh, 8, 27, 59.1 ekavīro mahāraudras tanutrāsthividāraṇaḥ /
MBh, 8, 32, 34.1 suvarṇapuṅkhair nārācaiḥ parakāyavidāraṇaiḥ /
MBh, 8, 51, 28.1 tasya cāpacyutair bāṇaiḥ paradehavidāraṇaiḥ /
Rāmāyaṇa
Rām, Bā, 18, 20.1 iti hṛdayamanovidāraṇaṃ munivacanaṃ tad atīva śuśruvān /
Rām, Yu, 33, 18.2 aṅgadaṃ gadayā vīraṃ śatrusainyavidāraṇam //
Rām, Yu, 44, 26.1 sa caturdaśabhir bāṇaiḥ śitair dehavidāraṇaiḥ /
Rām, Yu, 63, 5.2 mumocāśīviṣaprakhyāñ śarān dehavidāraṇān //
Rām, Yu, 73, 33.1 tam apratimasaṃsthānaiḥ śaraiḥ śatruvidāraṇaiḥ /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 6, 151.2 pittāsṛgdūṣaṇaḥ pākī chedy ahṛdyo vidāraṇaḥ //
Aṣṭāṅgasaṃgraha
ASaṃ, 1, 12, 35.2 pittāsradūṣaṇaḥ pākī chedyo hṛdyo vidāraṇaḥ //
Kirātārjunīya
Kir, 14, 54.1 gaṇādhipānām avidhāya nirgataiḥ parāsutāṃ marmavidāraṇair api /
Laṅkāvatārasūtra
LAS, 2, 101.39 tasmāttarhi mahāmate bodhisattvena mahāsattvena svasiddhāntakuśalena punarapi mahāmatirāha deśayatu me bhagavān cittamanomanovijñānapañcadharmasvabhāvalakṣaṇakusumadharmaparyāyaṃ buddhabodhisattvānuyātaṃ svacittadṛśyagocaravisaṃyojanaṃ sarvabhāṣyayuktitattvalakṣaṇavidāraṇaṃ sarvabuddhapravacanahṛdayaṃ laṅkāpurigirimalaye nivāsino bodhisattvān ārabhyodadhitaraṃgālayavijñānagocaraṃ dharmakāyaṃ tathāgatānugītaṃ prabhāṣasva /
Liṅgapurāṇa
LiPur, 1, 97, 14.2 jalandharo'pi tadvākyaṃ śrutvā śrotravidāraṇam //
LiPur, 1, 107, 37.1 tataḥ śakrasya vacanaṃ śrutvā śrotravidāraṇam /
Matsyapurāṇa
MPur, 69, 64.1 ya idamaghavidāraṇaṃ śṛṇoti bhaktyā paripaṭhatīha paropakārahetoḥ /
Suśrutasaṃhitā
Su, Cik., 8, 7.1 sa kuryādvivṛtaṃ jantor vraṇaṃ gudavidāraṇam /
Viṣṇupurāṇa
ViPur, 5, 31, 4.2 tavaivaitatpraharaṇaṃ śakra vairividāraṇam //
ViPur, 5, 34, 20.1 kṣaṇena śārṅganirmuktaiḥ śarairarividāraṇaiḥ /
Gītagovinda
GītGov, 1, 35.1 mṛgamadasaurabharabhasavaśaṃvadanavadalamālatamāle yuvajanahṛdayavidāraṇamanasijanakharucikiṃśukajāle //
Madanapālanighaṇṭu
MPālNigh, 2, 65.2 sudhākṣāro 'gnisaṅkāśaḥ pākī kledī vidāraṇaḥ //
MPālNigh, 4, 67.2 kāco vidāraṇo vraṇyaścakṣuṣyo lekhano laghuḥ //
Kaiyadevanighaṇṭu
KaiNigh, 2, 124.1 kṣārāḥ sarve'gnisaṃkāśāśchedibhedividāraṇāḥ /
Uḍḍāmareśvaratantra
UḍḍT, 10, 9.3 oṃ namo bhagavate hiraṇyakaśipubalavidāraṇāya tribhuvanavyāpakāya bhūtapretapiśācakūṣmāṇḍabrahmarākṣasayoginīḍākinīkulonmūlanāya stambhodbhavāya samastadoṣān nāśaya 2 visara 2 kampaya 2 matha 2 hūṃ hṛṃ svāhā ehy ehi rudra ājñāpayati svāhā /