Occurrences

Kauśikasūtra
Āśvalāyanagṛhyasūtra
Arthaśāstra
Mahābhārata
Manusmṛti
Rāmāyaṇa
Kāmasūtra
Kātyāyanasmṛti
Kūrmapurāṇa
Matsyapurāṇa
Śatakatraya
Bhāratamañjarī
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Bhramarāṣṭaka
Dhanurveda

Kauśikasūtra
KauśS, 11, 1, 23.0 atha videśe pretasyā rohata janitrīṃ jātavedasa iti pṛthag araṇīṣvagnīn samāropayanti //
Āśvalāyanagṛhyasūtra
ĀśvGS, 1, 12, 2.0 yady u vai videśasthaṃ palāśadūtena //
Arthaśāstra
ArthaŚ, 1, 11, 17.1 samedhāśāstibhiścābhigatānām aṅgavidyayā śiṣyasaṃjñābhiśca karmāṇyabhijane avasitānyādiśet alpalābham agnidāhaṃ corabhayaṃ dūṣyavadhaṃ tuṣṭidānaṃ videśapravṛttijñānam idam adya śvo vā bhaviṣyati idaṃ vā rājā kariṣyati iti //
Mahābhārata
MBh, 1, 194, 4.1 jātapakṣā videśasthā vivṛddhāḥ sarvaśo 'dya te /
MBh, 1, 212, 1.238 mama caiva viśālākṣi videśasthāstu bāndhavāḥ /
MBh, 3, 292, 15.2 vetsyāmi tvāṃ videśe 'pi kavacenopasūcitam //
MBh, 4, 62, 4.1 kṣutpipāsāpariśrāntā videśasthā vicetasaḥ /
MBh, 13, 125, 9.1 videśastho vilokastho vinā nūnaṃ suhṛjjanaiḥ /
Manusmṛti
ManuS, 5, 75.1 vigataṃ tu videśasthaṃ śṛṇuyād yo hy anirdaśam /
ManuS, 8, 167.2 svadeśe vā videśe vā taṃ jyāyān na vicālayet //
Rāmāyaṇa
Rām, Bā, 7, 14.2 videśeṣv api vijñātāḥ sarvato buddhiniścayāt //
Kāmasūtra
KāSū, 3, 4, 47.2 videśagatiśīlaśca na sa saṃyogam arhati //
KāSū, 5, 6, 20.2 pravāse avasthānaṃ videśe nivāsaḥ svavṛttyupaghātaḥ svairiṇīsaṃsargaḥ patyur īrṣyālutā ceti strīṇāṃ vināśakāraṇāni //
Kātyāyanasmṛti
KātySmṛ, 1, 352.1 aśakya āgamo yatra videśaprativāsinām /
Kūrmapurāṇa
KūPur, 1, 34, 36.2 deśastho yadi vāraṇye videśe yadi vā gṛhe //
Matsyapurāṇa
MPur, 105, 8.1 deśastho yadi vāraṇye videśastho'thavā gṛhe /
Śatakatraya
ŚTr, 1, 20.2 vidyā bandhujano videśagamane vidyā parā devatā vidyā rājasu pūjyate na tu dhanaṃ vidyāvihīnaḥ paśuḥ //
Bhāratamañjarī
BhāMañj, 13, 470.1 videśeṣu dhanaṃ vidyā vyasaneṣu dhanaṃ matiḥ /
Garuḍapurāṇa
GarPur, 1, 113, 31.1 anīkṣamāṇo 'pi naro videśastho 'pi mānavaḥ /
Hitopadeśa
Hitop, 1, 105.2 ko vīrasya manasvinaḥ svaviṣayaḥ ko vā videśaḥ smṛtaḥ yaṃ deśaṃ śrayate tam eva kurute bāhupratāpārjitam /
Hitop, 2, 13.3 ko videśaḥ savidyānāṃ kaḥ paraḥ priyavādinām //
Kathāsaritsāgara
KSS, 3, 6, 148.1 tatrākhyātasvavṛttānto videśagamanonmukhaḥ /
KSS, 4, 1, 118.1 śoko videśo dāridryaṃ dviguṇaḥ prasavo 'pyayam /
KSS, 4, 1, 123.1 sa tu śāntikaro devi devaro me videśagaḥ /
KSS, 5, 2, 70.2 videśe bandhulābho hi marāvamṛtanirjharaḥ //
Bhramarāṣṭaka
Bhramarāṣṭaka, 1, 7.2 vidhivaśena videśamupāgataḥ kuṭajapuṣparasaṃ bahu manyate //
Dhanurveda
DhanV, 1, 25.1 dakṣiṇe kalaho ghoro videśagamanaṃ punaḥ /