Occurrences

Śāṅkhāyanāraṇyaka

Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 4, 12, 10.0 tasya vidyutam eva tejo gacchati vāyuṃ prāṇaḥ //
ŚāṅkhĀ, 4, 12, 11.0 etad vai brahma dīpyate yad vidyud vidyotate //
ŚāṅkhĀ, 6, 2, 1.0 āditye bṛhat candramasyannam vidyuti satyam stanayitnau śabdaḥ vāyāvindro vaikuṇṭhaḥ ākāśe pūrṇam agnau viṣāsahiḥ apsu tejaḥ //
ŚāṅkhĀ, 6, 5, 1.0 sa hovāca bālākiḥ ya evaiṣa vidyuti puruṣas tam evāham upāsa iti //
ŚāṅkhĀ, 6, 18, 3.0 satyasyātmā vidyuta ātmā tejasa ātmeti vā aham etam upāsa iti //
ŚāṅkhĀ, 7, 4, 13.0 yathāsāvantarikṣe vidyud evam idam ātmani hṛdayam //
ŚāṅkhĀ, 7, 6, 1.0 agniḥ pūrvarūpaṃ candramā uttararūpaṃ vidyut saṃhiteti sūryadattaḥ //
ŚāṅkhĀ, 8, 7, 11.0 anabhre vā vidyutaṃ paśyet //
ŚāṅkhĀ, 11, 1, 2.0 tasminn etā devatā āveśayad vācy agniṃ prāṇe vāyuṃ apāne vidyuta udāne parjanyaṃ cakṣuṣy ādityaṃ manasi candramasaṃ śrotre diśaḥ śarīre pṛthivīṃ retasy apo bala indraṃ manyāv īśānaṃ mūrdhany ākāśaṃ ātmani brahma //
ŚāṅkhĀ, 11, 2, 3.0 apāno mameti vidyuta āviviśuḥ //
ŚāṅkhĀ, 11, 3, 3.0 mahāmeghe vā marīcīr iva paśyed anabhre vā vidyutaṃ paśyed abhra enāṃ na paśyet //
ŚāṅkhĀ, 11, 5, 3.0 apāne me vidyutaḥ pratiṣṭhitāḥ svāhā //
ŚāṅkhĀ, 11, 6, 3.0 apāne me vidyutaḥ pratiṣṭhitā apāno hṛdaye hṛdayam ātmani tat satyaṃ devānāṃ māham akāmo mariṣyāmy annavān annādo bhūyāsaṃ svāhā //