Occurrences

Śāṅkhāyanāraṇyaka
Ṛgveda
Carakasaṃhitā
Mahābhārata
Agnipurāṇa
Harivaṃśa
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā

Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 11, 1, 2.0 tasminn etā devatā āveśayad vācy agniṃ prāṇe vāyuṃ apāne vidyuta udāne parjanyaṃ cakṣuṣy ādityaṃ manasi candramasaṃ śrotre diśaḥ śarīre pṛthivīṃ retasy apo bala indraṃ manyāv īśānaṃ mūrdhany ākāśaṃ ātmani brahma //
Ṛgveda
ṚV, 1, 64, 5.1 īśānakṛto dhunayo riśādaso vātān vidyutas taviṣībhir akrata /
Carakasaṃhitā
Ca, Indr., 4, 12.2 vidyuto vā vinā meghaiḥ paśyan maraṇamṛcchati //
Mahābhārata
MBh, 6, 42, 17.1 mahācāpāni dhunvanto jaladā iva vidyutaḥ /
Agnipurāṇa
AgniPur, 17, 12.2 vidyuto 'śanimeghāṃś ca rohitendradhanūṃṣi ca //
Harivaṃśa
HV, 1, 34.1 vidyuto 'śanimeghāṃś ca rohitendradhanūṃṣi ca /
Liṅgapurāṇa
LiPur, 1, 70, 248.1 vidyuto 'śanimeghāṃś ca rohitendradhanūṃṣi ca /
Matsyapurāṇa
MPur, 4, 29.1 vidyuto'śanimeghāṃśca rohitendradhanūṃṣi ca /
Suśrutasaṃhitā
Su, Utt., 7, 17.1 candrādityau sanakṣatrāvantarīkṣe ca vidyutaḥ /