Occurrences

Carakasaṃhitā
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Aṣṭāṅgasaṃgraha
Suśrutasaṃhitā
Aṣṭāṅganighaṇṭu
Dhanvantarinighaṇṭu
Garuḍapurāṇa
Madanapālanighaṇṭu
Nibandhasaṃgraha
Rasaratnasamuccaya
Rasendracintāmaṇi
Rājanighaṇṭu
Ānandakanda
Śārṅgadharasaṃhitādīpikā
Bhāvaprakāśa
Rasasaṃketakalikā

Carakasaṃhitā
Ca, Sū., 1, 118.1 dadruvidradhigaṇḍeṣu kuṣṭheṣvapyalajīṣu ca /
Ca, Sū., 11, 49.0 tatra gaṇḍapiḍakālajyapacīcarmakīlādhimāṃsamaṣakakuṣṭhavyaṅgādayo vikārā bahirmārgajāśca visarpaśvayathugulmārśovidradhyādayaḥ śākhānusāriṇo bhavanti rogāḥ pakṣavadhagrahāpatānakārditaśoṣarājayakṣmāsthisandhiśūlagudabhraṃśādayaḥ śirohṛdvastirogādayaśca madhyamamārgānusāriṇo bhavanti rogā jvarātīsārachardyalasakavisūcikākāsaśvāsahikkānāhodaraplīhādayo 'ntarmārgajāśca visarpaśvayathugulmārśovidradhyādayaḥ koṣṭhānusāriṇo bhavanti rogāḥ //
Ca, Sū., 11, 49.0 tatra gaṇḍapiḍakālajyapacīcarmakīlādhimāṃsamaṣakakuṣṭhavyaṅgādayo vikārā bahirmārgajāśca visarpaśvayathugulmārśovidradhyādayaḥ śākhānusāriṇo bhavanti rogāḥ pakṣavadhagrahāpatānakārditaśoṣarājayakṣmāsthisandhiśūlagudabhraṃśādayaḥ śirohṛdvastirogādayaśca madhyamamārgānusāriṇo bhavanti rogā jvarātīsārachardyalasakavisūcikākāsaśvāsahikkānāhodaraplīhādayo 'ntarmārgajāśca visarpaśvayathugulmārśovidradhyādayaḥ koṣṭhānusāriṇo bhavanti rogāḥ //
Ca, Sū., 17, 83.2 alajī vinatākhyā ca vidradhī ceti saptamī //
Ca, Sū., 17, 90.1 vidradhiṃ dvividhām āhur bāhyām ābhyantarīṃ tathā /
Ca, Sū., 17, 95.2 tataḥ śīghravidāhitvādvidradhītyabhidhīyate //
Ca, Sū., 17, 97.2 sarvāsu ca mahacchūlaṃ vidradhīṣūpajāyate //
Ca, Sū., 17, 98.2 vidradhī vyamlatā yātā vṛścikairiva daśyate //
Ca, Sū., 17, 99.1 tanu rūkṣāruṇaṃ śyāvaṃ phenilaṃ vātavidradhī /
Ca, Sū., 17, 99.2 tilamāṣakulatthodasannibhaṃ pittavidradhī //
Ca, Sū., 17, 101.1 athāsāṃ vidradhīnāṃ sādhyāsādhyatvaviśeṣajñānārthaṃ sthānakṛtaṃ liṅgaviśeṣamupadekṣyāmaḥ tatra pradhānamarmajāyāṃ vidradhyāṃ hṛdghaṭṭanatamakapramohakāsaśvāsāḥ klomajāyāṃ pipāsāmukhaśoṣagalagrahāḥ yakṛjjāyāṃ śvāsaḥ plīhajāyāmucchvāsoparodhaḥ kukṣijāyāṃ kukṣipārśvāntarāṃsaśūlaṃ vṛkkajāyāṃ pṛṣṭhakaṭigrahaḥ nābhijāyāṃ hikkā vaṅkṣaṇajāyāṃ sakthisādaḥ bastijāyāṃ kṛcchrapūtimūtravarcastvaṃ ceti //
Ca, Sū., 17, 101.1 athāsāṃ vidradhīnāṃ sādhyāsādhyatvaviśeṣajñānārthaṃ sthānakṛtaṃ liṅgaviśeṣamupadekṣyāmaḥ tatra pradhānamarmajāyāṃ vidradhyāṃ hṛdghaṭṭanatamakapramohakāsaśvāsāḥ klomajāyāṃ pipāsāmukhaśoṣagalagrahāḥ yakṛjjāyāṃ śvāsaḥ plīhajāyāmucchvāsoparodhaḥ kukṣijāyāṃ kukṣipārśvāntarāṃsaśūlaṃ vṛkkajāyāṃ pṛṣṭhakaṭigrahaḥ nābhijāyāṃ hikkā vaṅkṣaṇajāyāṃ sakthisādaḥ bastijāyāṃ kṛcchrapūtimūtravarcastvaṃ ceti //
Ca, Sū., 17, 103.2 tasmādacirotthitāṃ vidradhīṃ śastrasarpavidyudagnitulyāṃ snehavirecanairāśvevopakramet sarvaśo gulmavacceti //
Ca, Sū., 17, 106.1 sarṣapī cālajī caiva vinatā vidradhī ca yāḥ /
Ca, Sū., 19, 4.3 sapta kuṣṭhānīti kapālodumbaramaṇḍalarṣyajihvapuṇḍarīkasidhmakākaṇāni sapta piḍakā iti śarāvikā kacchapikā jālinī sarṣapyalajī vinatā vidradhī ca sapta visarpā iti vātapittakaphāgnikardamakagranthisannipātākhyāḥ /
Ca, Sū., 24, 12.2 vidradhī raktamehaśca pradaro vātaśoṇitam //
Ca, Sū., 28, 12.1 gudameḍhrāsyapākaśca plīhā gulmo'tha vidradhiḥ /
Ca, Sū., 29, 7.1 bhagavānuvāca ya ime kulīnāḥ paryavadātaśrutāḥ paridṛṣṭakarmāṇo dakṣāḥ śucayo jitahastā jitātmānaḥ sarvopakaraṇavantaḥ sarvendriyopapannāḥ prakṛtijñāḥ pratipattijñāśca te jñeyāḥ prāṇānāmabhisarā hantāro rogāṇāṃ tathāvidhā hi kevale śarīrajñāne śarīrābhinirvṛttijñāne prakṛtivikārajñāne ca niḥsaṃśayāḥ sukhasādhyakṛcchrasādhyayāpyapratyākhyeyānāṃ ca rogāṇāṃ samutthānapūrvarūpaliṅgavedanopaśayaviśeṣajñāne vyapagatasaṃdehāḥ trividhasyāyurvedasūtrasya sasaṃgrahavyākaraṇasya satrividhauṣadhagrāmasya pravaktāraḥ pañcatriṃśato mūlaphalānāṃ caturṇāṃ ca snehānāṃ pañcānāṃ ca lavaṇānāmaṣṭānāṃ ca mūtrāṇām aṣṭānāṃ ca kṣīrāṇāṃ kṣīratvagvṛkṣāṇāṃ ca ṣaṇṇāṃ śirovirecanādeśca pañcakarmāśrayasyauṣadhagaṇasyāṣṭāviṃśateśca yavāgūnāṃ dvātriṃśataścūrṇapradehānāṃ ṣaṇṇāṃ ca virecanaśatānāṃ pañcānāṃ ca kaṣāyaśatānāṃ prayoktāraḥ svasthavṛttavihitabhojanapānaniyamasthānacaṅkramaṇaśayanāsanamātrādravyāñjanadhūmanāvanābhyañjanaparimārjanavegāvidhāraṇavidhāraṇavyāyāmasātmyendriyaparīkṣopakramaṇasadvṛttakuśalāḥ catuṣpādopagṛhīte ca bheṣaje ṣoḍaśakale saviniścaye satriparyeṣaṇe savātakalākalajñāne vyapagatasandehāḥ caturvidhasya ca snehasya caturviṃśatyupanayasyopakalpanīyasya catuḥṣaṣṭiparyantasya ca vyavasthāpayitāraḥ bahuvidhavidhānayuktānāṃ ca snehyasvedyavamyavirecyavividhauṣadhopacārāṇāṃ ca kuśalāḥ śirorogāderdoṣāṃśavikalpajasya ca vyādhisaṃgrahasya sakṣayapiḍakāvidradhestrayāṇāṃ ca śophānāṃ bahuvidhaśophānubandhānāmaṣṭacatvāriṃśataśca rogādhikaraṇānāṃ catvāriṃśaduttarasya ca nānātmajasya vyādhiśatasya tathā vigarhitātisthūlātikṛśānāṃ sahetulakṣaṇopakramāṇāṃ svapnasya ca hitāhitasyāsvapnātisvapnasya ca sahetūpakramasya ṣaṇṇāṃ ca laṅghanādīnāmupakramāṇāṃ saṃtarpaṇāpatarpaṇajānāṃ ca rogāṇāṃ sarūpapraśamanānāṃ śoṇitajānāṃ ca vyādhīnāṃ madamūrcchāyasaṃnyāsānāṃ ca sakāraṇarūpauṣadhopacārāṇāṃ kuśalāḥ kuśalāścāhāravidhiviniścayasya prakṛtyā hitāhitānām āhāravikārāṇām agryasaṃgrahasyāsavānāṃ ca caturaśīterdravyaguṇakarmaviniścayasya rasānurasasaṃśrayasya savikalpavairodhikasya dvādaśavargāśrayasya cānnapānasya saguṇaprabhāvasya sānupānaguṇasya navavidhasyārthasaṃgrahasyāhāragateśca hitāhitopayogaviśeṣātmakasya ca śubhāśubhaviśeṣasya dhātvāśrayāṇāṃ ca rogāṇāṃ sauṣadhasaṃgrahāṇāṃ daśānāṃ ca prāṇāyatanānāṃ yaṃ ca vakṣyāmyarthedaśamahāmūlīye triṃśattamādhyāye tatra ca kṛtsnasya tantroddeśalakṣaṇasya tantrasya ca grahaṇadhāraṇavijñānaprayogakarmakāryakālakartṛkaraṇakuśalāḥ kuśalāśca smṛtimatiśāstrayuktijñānasyātmanaḥ śīlaguṇair avisaṃvādanena ca saṃpādanena sarvaprāṇiṣu cetaso maitrasya mātāpitṛbhrātṛbandhuvat evaṃyuktā bhavantyagniveśa prāṇānāmabhisarā hantāro rogāṇāmiti //
Ca, Nid., 4, 48.1 upadravāstu khalu pramehiṇāṃ tṛṣṇātīsārajvaradāhadaurbalyārocakāvipākāḥ pūtimāṃsapiḍakālajīvidradhyādayaśca tatprasaṅgādbhavanti //
Ca, Śār., 7, 4.2 śarīre ṣaṭ tvacaḥ tadyathā udakadharā tvagbāhyā dvitīyā tvasṛgdharā tṛtīyā sidhmakilāsasaṃbhavādhiṣṭhānā caturthī dadrūkuṣṭhasaṃbhavādhiṣṭhānā pañcamī tvalajīvidradhisaṃbhavādhiṣṭhānā ṣaṣṭhī tu yasyāṃ chinnāyāṃ tāmyatyandha iva ca tamaḥ praviśati yāṃ cāpyadhiṣṭhāyārūṃṣi jāyante parvasu kṛṣṇaraktāni sthūlamūlāni duścikitsyatamāni ca iti ṣaṭ tvacaḥ /
Ca, Cik., 5, 95.2 hṛdrogaṃ vidradhiṃ śothaṃ sādhayatyāśu tatpayaḥ //
Amarakośa
AKośa, 2, 320.1 vyādhibhedā vidradhiḥ strī jvaramehabhagandarāḥ /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 1, 41.1 mūtrāghātapramehāṇāṃ vidradhyādyudarasya ca /
AHS, Sū., 1, 43.1 vidradhau gulmajaṭharapāṇḍuśophavisarpiṣu /
AHS, Sū., 11, 8.2 raso 'pi śleṣmavad raktaṃ visarpaplīhavidradhīn //
AHS, Sū., 12, 47.1 antarbhāgaṃ ca śophārśogulmavisarpavidradhi /
AHS, Sū., 14, 11.1 visarpavidradhiplīhaśiraḥkaṇṭhākṣirogiṇaḥ /
AHS, Sū., 15, 22.2 āḍhyavātaṃ śiraḥśūlaṃ gulmaṃ cāntaḥ savidradhim //
AHS, Sū., 18, 9.1 vidradhis timiraṃ kācaḥ syandaḥ pakvāśayavyathā /
AHS, Sū., 26, 43.1 gulmārśovidradhīn kuṣṭhavātaraktagalāmayān /
AHS, Sū., 27, 3.1 visarpavidradhiplīhagulmāgnisadanajvarān /
AHS, Sū., 27, 13.1 vidradhau pārśvaśūle ca pārśvakakṣāstanāntare /
AHS, Sū., 30, 51.2 limpet sājyāmṛtairūrdhvaṃ pittavidradhivat kriyā //
AHS, Nidānasthāna, 10, 26.1 vidradhiśceti piṭikāḥ pramehopekṣayā daśa /
AHS, Nidānasthāna, 10, 34.2 vidradhir vakṣyate 'nyatra tatrādyaṃ piṭikātrayam //
AHS, Nidānasthāna, 11, 3.1 vṛttaḥ syād āyato yo vā smṛtaḥ ṣoḍhā sa vidradhiḥ /
AHS, Nidānasthāna, 11, 12.1 pittāsṛglakṣaṇaṃ kuryād vidradhiṃ bhūryupadravam /
AHS, Nidānasthāna, 11, 17.2 gudāsyān nābhijo vidyād doṣaṃ kledācca vidradhau //
AHS, Nidānasthāna, 11, 20.2 stane sadugdhe 'dugdhe vā bāhyavidradhilakṣaṇaḥ //
AHS, Nidānasthāna, 11, 56.2 pākaṃ cireṇa bhajate naiva vā vidradhiḥ punaḥ //
AHS, Nidānasthāna, 11, 57.2 ataḥ śīghravidāhitvād vidradhiḥ so 'bhidhīyate //
AHS, Nidānasthāna, 16, 58.2 vidradhiplīhahṛdrogagulmāgnisadanādayaḥ //
AHS, Cikitsitasthāna, 12, 23.2 pāṇḍuvidradhigulmārśaḥśoṣaśophagarodaram //
AHS, Cikitsitasthāna, 13, 1.3 vidradhiṃ sarvam evāmaṃ śophavat samupācaret /
AHS, Cikitsitasthāna, 13, 7.2 raktāgantūdbhave kāryā pittavidradhivat kriyā //
AHS, Cikitsitasthāna, 13, 8.2 ūṣakādipratīvāpaṃ pūrvāhṇe vidradhau pibet //
AHS, Cikitsitasthāna, 13, 10.2 dattāvāpo yathādoṣam apakvaṃ hanti vidradhim //
AHS, Cikitsitasthāna, 13, 12.2 vidradhigulmavīsarpadāhamohamadajvarān //
AHS, Cikitsitasthāna, 13, 18.2 vidradhiṃ pacyamānaṃ ca koṣṭhasthaṃ bahirunnatam //
AHS, Cikitsitasthāna, 13, 20.1 pakvaḥ syād vidradhiṃ bhittvā vraṇavat tam upācaret /
AHS, Cikitsitasthāna, 13, 20.2 antarbhāgasya cāpyetaccihnaṃ pakvasya vidradheḥ //
AHS, Cikitsitasthāna, 13, 25.2 sarvāvasthāsu sarvāsu gugguluṃ vidradhīṣu ca //
AHS, Cikitsitasthāna, 13, 27.1 api cāśu vidāhitvād vidradhiḥ so 'bhidhīyate /
AHS, Cikitsitasthāna, 13, 47.1 vardhmavidradhigulmārśoyonimeḍhrānilārtiṣu /
AHS, Cikitsitasthāna, 14, 47.1 hṛdrogaṃ vidradhiṃ śoṣaṃ sādhayatyāśu tat payaḥ /
AHS, Cikitsitasthāna, 14, 66.1 pibed vā tailvakaṃ sarpir yaccoktaṃ pittavidradhau /
AHS, Cikitsitasthāna, 14, 74.1 gulme pākonmukhe sarvā pittavidradhivat kriyā /
AHS, Cikitsitasthāna, 14, 91.1 vṛddhividradhiśūleṣu vātavyādhiṣu cāmṛtam /
AHS, Cikitsitasthāna, 15, 30.2 udaraṃ garaṃ aṣṭhīlām ānāhaṃ gulmavidradhī //
AHS, Cikitsitasthāna, 19, 6.1 visphoṭavidradhīgulmaśophonmādamadān api /
AHS, Cikitsitasthāna, 21, 61.2 yakṣmāruciśvasanapīnasakāsaśophahṛtpāṇḍurogamadavidradhivātaraktam //
AHS, Kalpasiddhisthāna, 2, 56.1 visarpavidradhyalajīkakṣādāhān jayed ghṛtam /
AHS, Utt., 13, 9.2 vidradhijvaraduṣṭārurvisarpāpacikuṣṭhanut //
AHS, Utt., 17, 15.1 vidradhiḥ pūrvavaccānyaḥ śopho 'rśo 'rbudam īritam /
AHS, Utt., 18, 36.1 vamipūrvā hitā karṇavidradhau vidradhikriyā /
AHS, Utt., 18, 36.1 vamipūrvā hitā karṇavidradhau vidradhikriyā /
AHS, Utt., 18, 36.2 pittotthakarṇaśūloktaṃ kartavyaṃ kṣatavidradhau //
AHS, Utt., 18, 37.2 karṇavidradhivat sādhyā yathādoṣodayena ca //
AHS, Utt., 21, 25.1 sarugdāhaḥ sraved bhinnaḥ pūyāsraṃ dantavidradhiḥ /
AHS, Utt., 22, 7.1 pittavidradhivaccātra kriyā śoṇitaje 'pi ca /
AHS, Utt., 22, 33.2 vidradhau kaṭutīkṣṇoṣṇarūkṣaiḥ kavaḍalepanam //
AHS, Utt., 22, 64.1 vidradhau srāvite śreṣṭhārocanātārkṣyagairikaiḥ /
AHS, Utt., 23, 22.1 yathādoṣodayaṃ brūyāt piṭikārbudavidradhīn /
AHS, Utt., 24, 20.1 vātavyādhikriyāṃ pakve karma vidradhicoditam /
AHS, Utt., 24, 20.2 āmapakve yathāyogyaṃ vidradhipiṭikārbude //
AHS, Utt., 33, 25.1 māṃsārbudaṃ prāg uditaṃ vidradhiśca tridoṣajaḥ /
AHS, Utt., 33, 26.2 māṃsottham arbudaṃ pākaṃ vidradhiṃ tilakālakān //
AHS, Utt., 34, 21.1 raktavidradhivat kāryā cikitsā śoṇitārbude /
AHS, Utt., 40, 53.2 nasyaṃ mūrdhavikārān vidradhim acirotthitam asravisrāvaḥ //
Aṣṭāṅgasaṃgraha
ASaṃ, 1, 22, 11.3 tadāśrayā gaṇḍapiṭikālajyapacīcarmakīlārbudādhimāṃsamaṣavyaṅgādayo bahirbhāgāśca śothārśogulmavisarpavidradhyādayaḥ /
ASaṃ, 1, 22, 11.8 tadāśrayā jvarātisārachardyalasakavisūcikāśvāsakāsahidhmānāhodaraplīhādayo 'ntarbhāgāśca śophārśovidradhigulmādayaḥ //
Suśrutasaṃhitā
Su, Sū., 12, 24.2 pittavidradhivaccainaṃ saṃtatoṣmāṇam ācaret //
Su, Sū., 15, 32.2 tatra śleṣmalāhārasevino 'dhyaśanaśīlasyāvyāyāmino divāsvapnaratasya cāma evānnaraso madhurataraś ca śarīramanukrāmannatisnehānmedo janayati tadatisthaulyamāpādayati tamatisthūlaṃ kṣudraśvāsapipāsākṣutsvapnasvedagātradaurgandhyakrathanagātrasādagadgadatvāni kṣipramevāviśanti saukumāryānmedasaḥ sarvakriyāsvasamarthaḥ kaphamedoniruddhamārgatvāccālpavyavāyo bhavati āvṛtamārgatvādeva śeṣā dhātavo nāpyāyante 'tyarthamato 'lpaprāṇo bhavati pramehapiḍakājvarabhagaṃdaravidradhivātavikārāṇām anyatamaṃ prāpya pañcatvam upayāti /
Su, Sū., 17, 3.1 śophasamutthānā granthividradhyalajīprabhṛtayaḥ prāyeṇa vyādhayo 'bhihitā anekākṛtayaḥ tair vilakṣaṇaḥ pṛthurgrathitaḥ samo viṣamo vā tvaṅmāṃsasthāyī doṣasaṃghātaḥ śarīraikadeśotthitaḥ śopha ityucyate //
Su, Sū., 21, 33.3 te yadodarasaṃniveśaṃ kurvanti tadā gulmavidradhyudarāgnisaṅgānāhaviṣūcikātisāraprabhṛtīn janayanti vastigatāḥ pramehāśmarīmūtrāghātamūtradoṣaprabhṛtīn vṛṣaṇagatā vṛddhīḥ meḍhragatā niruddhaprakaśopadaṃśaśūkadoṣaprabhṛtīn gudagatā bhagaṃdarārśaḥprabhṛtīn ūrdhvajatrugatās tūrdhvajān tvaṅmāṃsaśoṇitasthāḥ kṣudrarogān kuṣṭhāni visarpāṃś ca medogatā granthyapacyarbudagalagaṇḍālajīprabhṛtīn asthigatā vidradhyanuśayīprabhṛtīn pādagatāḥ ślīpadavātaśoṇitavātakaṇṭakaprabhṛtīn sarvāṅgagatā jvarasarvāṅgarogaprabhṛtīn teṣāmevamabhiniviṣṭānāṃ pūrvarūpaprādurbhāvaḥ taṃ pratirogaṃ vakṣyāmaḥ /
Su, Sū., 21, 34.1 ata ūrdhvaṃ vyādherdarśanaṃ vakṣyāmaḥ śophārbudagranthividradhivisarpaprabhṛtīnāṃ pravyaktalakṣaṇatā jvarātīsāraprabhṛtīnāṃ ca /
Su, Sū., 24, 9.1 tatra annāśraddhārocakāvipākāṅgamardajvarahṛllāsatṛptigauravahṛtpāṇḍurogamārgoparodhakārśyavairasyāṅgasādākālavalipalitadarśanaprabhṛtayo rasadoṣajā vikārāḥ kuṣṭhavisarpapiḍakāmaśakanīlikātilakālakanyacchavyaṅgendraluptaplīhavidradhigulmavātaśoṇitārśo'rbudāṅgamardāsṛgdararaktapittaprabhṛtayo raktadoṣajāḥ gudamukhameḍhrapākāśca adhimāṃsārbudārśo 'dhijihvopajihvopakuśagalaśuṇḍikālajīmāṃsasaṃghātauṣṭhaprakopagalagaṇḍagaṇḍamālāprabhṛtayo māṃsadoṣajāḥ /
Su, Sū., 25, 5.2 bhedyā vidradhayo 'nyatra sarvajād granthayastrayaḥ //
Su, Sū., 25, 12.2 srāvyā vidradhayaḥ pañca bhaveyuḥ sarvajādṛte //
Su, Sū., 29, 42.2 vidradhyudaragulmeṣu bhedaśabdastathaiva ca //
Su, Sū., 33, 22.2 rujāśvāsasamāviṣṭaṃ vidradhirnāśayennaram //
Su, Sū., 38, 9.2 vinihanti śiraḥśūlagulmābhyantaravidradhīn //
Su, Nid., 6, 19.2 vidradherlakṣaṇair yuktā jñeyā vidradhikā budhaiḥ //
Su, Nid., 9, 1.1 athāto vidradhīnāṃ nidānaṃ vyākhyāsyāmaḥ //
Su, Nid., 9, 3.2 śiṣyāyovāca nikhilamidaṃ vidradhilakṣaṇam //
Su, Nid., 9, 5.2 tamāhurvidradhiṃ dhīrā vijñeyaḥ sa ca ṣaḍvidhaḥ //
Su, Nid., 9, 7.2 citrotthānaprapākaśca vidradhirvātasaṃbhavaḥ //
Su, Nid., 9, 8.2 kṣiprotthānaprapākaśca vidradhiḥ pittasaṃbhavaḥ //
Su, Nid., 9, 11.1 viṣamaṃ pacyate cāpi vidradhiḥ sānnipātikaḥ /
Su, Nid., 9, 13.1 eṣa vidradhirāgantuḥ pittavidradhilakṣaṇaḥ /
Su, Nid., 9, 13.1 eṣa vidradhirāgantuḥ pittavidradhilakṣaṇaḥ /
Su, Nid., 9, 14.1 pittavidradhiliṅgastu raktavidradhirucyate /
Su, Nid., 9, 14.1 pittavidradhiliṅgastu raktavidradhirucyate /
Su, Nid., 9, 14.2 uktā vidradhayo hy ete teṣvasādhyastu sarvajaḥ //
Su, Nid., 9, 15.1 ābhyantarānatastūrdhvaṃ vidradhīn paricakṣate /
Su, Nid., 9, 17.1 valmīkavat samunnaddham antaḥ kurvanti vidradhim /
Su, Nid., 9, 18.2 teṣāṃ liṅgāni jānīyādbāhyavidradhilakṣaṇaiḥ //
Su, Nid., 9, 21.1 kaṭīpṛṣṭhagrahastīvro vaṅkṣaṇotthe tu vidradhau /
Su, Nid., 9, 23.2 sarvo marmotthitaś cāpi vidradhiḥ kaṣṭa ucyate //
Su, Nid., 9, 26.2 dāhajvarakaro ghoro jāyate raktavidradhiḥ //
Su, Nid., 9, 27.2 raktajaṃ vidradhiṃ kuryāt kukṣau makkallasaṃjñitam //
Su, Nid., 9, 28.2 viśeṣamatha vakṣyāmi spaṣṭaṃ vidradhigulmayoḥ //
Su, Nid., 9, 29.1 gulmadoṣasamutthānād vidradher gulmakasya ca /
Su, Nid., 9, 29.2 kasmānna pacyate gulmo vidradhiḥ pākameti ca //
Su, Nid., 9, 30.1 na nibandho 'sti gulmānāṃ vidradhiḥ sanibandhanaḥ /
Su, Nid., 9, 30.2 gulmākārāḥ svayaṃ doṣā vidradhirmāṃsaśoṇite //
Su, Nid., 9, 32.1 māṃsaśoṇitabāhulyāt pākaṃ gacchati vidradhiḥ /
Su, Nid., 9, 33.1 gulmastiṣṭhati doṣe sve vidradhirmāṃsaśoṇite /
Su, Nid., 9, 33.2 vidradhiḥ pacyate tasmād gulmaś cāpi na pacyate //
Su, Nid., 9, 38.2 vidradhiṃ śāstrakuśalāḥ sarvadoṣarujāvaham //
Su, Nid., 10, 27.1 pañcānām api teṣāṃ tu hitvā śoṇitavidradhim /
Su, Nid., 10, 27.2 lakṣaṇāni samānāni bāhyavidradhilakṣaṇaiḥ //
Su, Nid., 14, 3.2 tadyathā sarṣapikā aṣṭhīlikā grathitaṃ kumbhīkā alajī mṛditaṃ saṃmūḍhapiḍakā avamanthaḥ puṣkarikā sparśahāniḥ uttamā śataponakaḥ tvakpākaḥ śoṇitārbudaṃ māṃsārbudaṃ māṃsapākaḥ vidradhiḥ tilakālakaśceti //
Su, Nid., 14, 15.2 vidradhiṃ sannipātena yathoktamabhinirdiśet //
Su, Nid., 14, 18.2 vidradhiśca na sidhyanti ye ca syustilakālakāḥ //
Su, Śār., 4, 4.2 tāsāṃ prathamāvabhāsinī nāma yā sarvavarṇānavabhāsayati pañcavidhāṃ ca chāyāṃ prakāśayati sā vrīheraṣṭādaśabhāgapramāṇā sidhmapadmakaṇṭakādhiṣṭhānā dvitīyā lohitā nāma vrīhiṣoḍaśabhāgapramāṇā tilakalakanyacchavyaṅgādhiṣṭhānā tṛtīyā śvetā nāma vrīhidvādaśabhāgapramāṇā carmadalājagallīmaśakādhiṣṭhānā caturthī tāmrā nāma vrīheraṣṭabhāgapramāṇā vividhakilāsakuṣṭhādhiṣṭhānā pañcamī vedinī nāma vrīhipañcabhāgapramāṇā kuṣṭhavisarpādhiṣṭhānā ṣaṣṭhī rohiṇī nāma vrīhipramāṇā granthyapacyarbudaślīpadagalagaṇḍādhiṣṭhānā saptamī māṃsadharā nāma vrīhidvayapramāṇā bhagandaravidradhyarśo'dhiṣṭhānā /
Su, Śār., 8, 17.0 tatra pādadāhapādaharṣāvabāhukacippavisarpavātaśoṇitavātakaṇṭakavicarcikāpādadārīprabhṛtiṣu kṣipramarmaṇa upariṣṭād dvyaṅgule vrīhimukhena sirāṃ vidhyet ślīpade taccikitsite yathā vakṣyate kroṣṭukaśiraḥkhañjapaṅgulavātavedanāsu jaṅghāyāṃ gulphasyopari caturaṅgule apacyāmindrabasteradhastād dvyaṅgule jānusandheruparyadho vā caturaṅgule gṛdhrasyām ūrumūlasaṃśritāṃ galagaṇḍe etenetarasakthi bāhū ca vyākhyātau viśeṣatastu vāmabāhau kūrparasandherabhyantarato bāhumadhye plīhni kaniṣṭhikānāmikayor madhye vā evaṃ dakṣiṇabāhau yakṛddālye etām eva ca kāsaśvāsayor apyādiśanti gṛdhrasyām iva viśvācyāṃ śroṇiṃ prati samantād dvyaṅgule pravāhikāyāṃ śūlinyāṃ parivartikopadaṃśaśūkadoṣaśukravyāpatsu meḍhramadhye vāmapārśve kakṣāstanayor antare 'ntarvidradhau pārśvaśūle ca bāhuśoṣāvabāhukayor apyeke vadantyaṃsayor antare trikasandhimadhyagatāṃ tṛtīyake adhaḥskandhasandhigatām anyatarapārśvasaṃsthitāṃ caturthake hanusandhimadhyagatām apasmāre śaṅkhakeśāntasandhigatāmuro'pāṅgalalāṭeṣu conmāde jihvārogeṣvadhojihvāyāṃ dantavyādhiṣu ca tāluni tālavyeṣu karṇayor upari samantāt karṇaśūle tadrogeṣu ca gandhāgrahaṇe nāsārogeṣu ca nāsāgre timirākṣipākaprabhṛtiṣv akṣyāmayeṣūpanāsike lālāṭyām apāṅgyāṃ vā etā eva ca śirorogādhimanthaprabhṛtiṣu rogeṣviti //
Su, Cik., 2, 80.1 ghṛtāni yāni vakṣyāmi yatnataḥ pittavidradhau /
Su, Cik., 5, 27.1 aṣṭhīlāpratyaṣṭhīlayor gulmābhyantaravidradhivat kriyāvibhāga iti //
Su, Cik., 5, 36.1 hṛdrogamaruciṃ gulmaṃ tathābhyantaravidradhim /
Su, Cik., 12, 5.1 bhallātakabilvāmbupippalīmūlodakīryāvarṣābhūpunarnavācitrakaśaṭīsnuhīvaruṇakapuṣkaradantīpathyā daśapalonmitā yavakolakulatthāṃś ca prāsthikān saliladroṇe niṣkvāthya caturbhāgāvaśiṣṭe 'vatārya vacātrivṛtkampillakabhārgīniculaśuṇṭhīgajapippalīviḍaṅgarodhraśirīṣāṇāṃ bhāgair ardhapalikair ghṛtaprasthaṃ vipācayen mehaśvayathukuṣṭhagulmodarārśaḥplīhavidradhipiḍakānāṃ nāśanaṃ nāmnā dhānvantaram //
Su, Cik., 14, 10.2 tadyathā eraṇḍatailam aharaharmāsaṃ dvau vā kevalaṃ mūtrayuktaṃ kṣīrayuktaṃ vā sevetodakavarjī māhiṣaṃ vā mūtraṃ kṣīreṇa nirāhāraḥ saptarātram uṣṭrīkṣīrāhāro vānnavārivarjī pakṣaṃ pippalīṃ vā māsaṃ pūrvoktena vidhānenāseveta saindhavājamodāyuktaṃ vā nikumbhatailam ārdraśṛṅgaverarasapātraśatasiddhaṃ vā vātaśūle 'vacāryaṃ śṛṅgaverarasavipakvaṃ kṣīramāseveta cavyaśṛṅgaverakalkaṃ vā payasā saraladevadārucitrakam eva vā muraṅgīśālaparṇīśyāmāpunarnavākalkaṃ vā jyotiṣkaphalatailaṃ vā kṣīreṇa svarjikāhiṅgumiśraṃ pibet guḍadvitīyāṃ vā harītakīṃ bhakṣayet snuhīkṣīrabhāvitānāṃ vā pippalīnāṃ sahasraṃ kālena pathyākṛṣṇācūrṇaṃ vā snuhīkṣīrabhāvitamutkārikāṃ pakvāṃ dāpayet harītakīcūrṇaṃ prasthamāḍhake ghṛtasyāvāpyāṅgāreṣvabhivilāpya khajenābhimathyānuguptaṃ kṛtvārdhamāsaṃ yavapalle vāsayet tataścoddhṛtya parisrāvya harītakīkvāthāmladadhīnyāvāpya vipacet tadyathāyogaṃ māsamardhamāsaṃ vā pāyayet gavye payasi mahāvṛkṣakṣīramāvāpya vipacet vipakvaṃ cāvatārya śītībhūtaṃ manthānenābhimathya navanītamādāya bhūyo mahāvṛkṣakṣīreṇaiva vipacet tadyathāyogaṃ māsaṃ māsārdhaṃ vā pāyayet cavyacitrakadantyativiṣākuṣṭhasārivātriphalājamodaharidrāśaṅkhinītrivṛttrikaṭukānām ardhakārṣikā bhāgā rājavṛkṣaphalamajjñāmaṣṭau karṣāḥ mahāvṛkṣakṣīrapale dve gavāṃ kṣīramūtrayor aṣṭāvaṣṭau palāni etat sarvaṃ ghṛtaprasthe samāvāpya vipacet tadyathāyogaṃ māsam ardhamāsaṃ vā pāyayet etāni tilvakaghṛtacaturthāni sarpīṃṣy udaragulmavidradhyaṣṭhīlānāhakuṣṭhonmādāpasmāreṣūpayojyāni virecanārthaṃ mūtrāsavāriṣṭasurāścābhīkṣṇaṃ mahāvṛkṣakṣīrasaṃbhṛtāḥ seveta virecanadravyakaṣāyaṃ vā śṛṅgaveradevadārupragāḍham //
Su, Cik., 16, 1.0 athāto vidradhīnāṃ cikitsitaṃ vyākhyāsyāmaḥ //
Su, Cik., 16, 3.1 uktā vidradhayaḥ ṣaḍye teṣvasādhyastu sarvajaḥ /
Su, Cik., 16, 4.2 sukhoṣṇo bahalo lepaḥ prayojyo vātavidradhau //
Su, Cik., 16, 23.1 mūtrair uṣṇaiśca satataṃ svedayecchleṣmavidradhim /
Su, Cik., 16, 27.1 pittavidradhivat sarvāḥ kriyā niravaśeṣataḥ /
Su, Cik., 16, 27.2 vidradhyoḥ kuśalaḥ kuryādraktāgantunimittayoḥ //
Su, Cik., 16, 29.2 acirādvidradhiṃ hanti prātaḥ prātarniṣevitam //
Su, Cik., 16, 31.2 dattāvāpo yathādoṣamapakvaṃ hanti vidradhim //
Su, Cik., 16, 34.1 yathoddiṣṭāṃ sirāṃ vidhyet kaphaje vidradhau bhiṣak /
Su, Cik., 16, 39.1 paryāgate vidradhau tu siddhirnaikāntikī smṛtā /
Su, Cik., 16, 39.2 pratyākhyāya tu kurvīta majjajāte tu vidradhau //
Su, Cik., 16, 40.2 vidradhyuktāṃ kriyāṃ kuryāt pakve vāsthi tu bhedayet //
Su, Cik., 16, 43.2 etaistailaṃ vipaktavyaṃ vidradhivraṇaropaṇam //
Su, Cik., 17, 45.2 rogaṃ stanotthitamavekṣya bhiṣagvidadhyādyadvidradhāvabhihitaṃ bahuśo vidhānam //
Su, Cik., 20, 11.2 upācaredanuśayīṃ śleṣmavidradhivadbhiṣak //
Su, Cik., 21, 15.2 raktavidradhivaccāpi kriyā śoṇitaje 'rbude //
Su, Cik., 21, 18.1 arbudaṃ māṃsapākaṃ ca vidradhiṃ tilakālakam /
Su, Cik., 22, 6.2 pittavidradhivaccāpi kriyāṃ kuryād aśeṣataḥ //
Su, Cik., 22, 67.1 amarmasthaṃ supakvaṃ ca bhedayedgalavidradhim /
Su, Cik., 33, 18.1 vāmyāstu viṣaśoṣastanyadoṣamandāgnyunmādāpasmāraślīpadārbudavidārikāmedomehagarajvarārucyapacyāmātīsārahṛdrogacittavibhramavisarpavidradhyajīrṇamukhaprasekahṛllāsaśvāsakāsapīnasapūtīnāsakaṇṭhauṣṭhavaktrapākakarṇasrāvādhijihvopajihvikāgalaśuṇḍikādhaḥśoṇitapittinaḥ kaphasthānajeṣu vikāreṣvanye ca kaphavyādhiparītā iti //
Su, Cik., 37, 29.1 dāhāsṛgdaravīsarpavātaśoṇitavidradhīn /
Su, Utt., 20, 4.1 kṛmikarṇapratināhau vidradhirdvividhastathā /
Su, Utt., 20, 10.1 śiro'bhighātādathavā nimajjato jale prapākād athavāpi vidradheḥ /
Su, Utt., 20, 14.1 kṣatābhighātaprabhavastu vidradhirbhavettathā doṣakṛto 'paraḥ punaḥ /
Su, Utt., 21, 54.2 vidradhau cāpi kurvīta vidradhyuktaṃ cikitsitam //
Su, Utt., 21, 54.2 vidradhau cāpi kurvīta vidradhyuktaṃ cikitsitam //
Aṣṭāṅganighaṇṭu
AṣṭNigh, 1, 91.2 āḍhyavātaṃ śiraḥśūlaṃ gulmaṃ cāntaḥ savidradhim //
Dhanvantarinighaṇṭu
DhanvNigh, 1, 166.2 śleṣmajvarapratiśyāyagulmeṣu vidradhīṣu ca //
DhanvNigh, 6, 16.1 mehāśmarīvidradhimukhyarogān atīva nityaṃ kurute balādau /
Garuḍapurāṇa
GarPur, 1, 159, 13.2 vidradhiśceti piḍikāḥ pramehopekṣayā daśa //
GarPur, 1, 159, 32.2 vidradherlakṣaṇairyuktā jñeyā vidradhikā tu sā //
GarPur, 1, 160, 1.2 nidānaṃ vidradhervakṣye gulmasya śṛṇu suśruta /
GarPur, 1, 160, 3.2 vṛttaḥ syādāyato yo vā smṛto rogaḥ sa vidradhiḥ //
GarPur, 1, 160, 12.2 pittāsṛglakṣaṇaṃ kuryādvidradhiṃ bhūryupadravam //
GarPur, 1, 160, 18.1 gudāstanābhije vidyāddoṣakledoccavidradhau /
GarPur, 1, 160, 20.1 vidradhiśca bhavettatra pāpānāṃ pāpayoṣitām /
GarPur, 1, 160, 21.1 stane samatthe duḥkhaṃ vā bāhyavidradhilakṣaṇam /
GarPur, 1, 160, 54.2 pākaṃ cireṇa bhajate naidhate vidradhiḥ punaḥ //
GarPur, 1, 160, 55.2 ataḥ śīghraṃ vidāhitvād vidradhiḥ so 'bhidhīyate //
GarPur, 1, 167, 55.1 vidradhiplīhahṛdrogagulmāgnisadanādayaḥ /
Madanapālanighaṇṭu
MPālNigh, Abhayādivarga, 171.2 vātalā grāhiṇī śleṣmaraktavidradhināśinī //
Nibandhasaṃgraha
NiSaṃ zu Su, Sū., 24, 8.4, 15.0 saptabhiḥ vātaraktaraktapittavidradhiraktagulmādayaḥ //
Rasaratnasamuccaya
RRS, 12, 3.2 mehasya somarogasya piṭikānāṃ ca vidradheḥ //
RRS, 16, 67.2 hikkādhmānaviṣūcikāṃ ca kasanaṃ śvāsārśasāṃ vidradhiṃ sarvāropyavaṭī kṣaṇādvijayate rogāṃstathānyānapi //
RRS, 22, 28.1 grahaṇyāmagnimāṃdye ca vidradhau jaṭharāmaye /
Rasendracintāmaṇi
RCint, 8, 274.2 vraṇān sarvānāmavātaṃ visarpaṃ vidradhiṃ tathā //
Rājanighaṇṭu
RājNigh, Prabh, 137.2 śīrṣavātaharaḥ snigdho dīpyo vidradhivātajit //
RājNigh, Rogādivarga, 24.1 vidradhiḥ syādvidaraṇaṃ hṛdgranthir hṛdvraṇaś ca saḥ /
Ānandakanda
ĀK, 2, 7, 98.1 kaphajāndustarānrogān vidradhyādivraṇānapi /
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 11, 104.2, 12.0 kuṣṭhakiṭibhadadrumaṇḍalakilāsabhagandarārbudārśoduṣṭavraṇanāḍīcarmakīlatilakālakanyacchavyaṅgamaśakabāhyavidradhikṛmiviṣādiṣūcyate //
ŚSDīp zu ŚdhSaṃh, 2, 11, 104.2, 14.0 pānīyas tu gulmodaragarāgniśūlājīrṇānāhaśarkarāśmaryabhyantaravidradhiḥ kṛmiviṣārśaḥsūpayujyate iti //
Bhāvaprakāśa
BhPr, 6, 2, 163.2 vāntikṛdvidradhiharaḥ pratiśyāyavraṇāntakaḥ /
BhPr, 7, 3, 73.2 mehāśmarīvidradhimuṣkarogān nāgo 'pi kuryātkathitānvikārān //
Rasasaṃketakalikā
RSK, 4, 88.1 gulmodarayakṛtplīhavidradhigranthiśūlanut /