Occurrences

Aṣṭāṅgahṛdayasaṃhitā
Suśrutasaṃhitā
Garuḍapurāṇa
Śārṅgadharasaṃhitādīpikā

Aṣṭāṅgahṛdayasaṃhitā
AHS, Nidānasthāna, 10, 26.1 vidradhiśceti piṭikāḥ pramehopekṣayā daśa /
AHS, Nidānasthāna, 10, 34.2 vidradhir vakṣyate 'nyatra tatrādyaṃ piṭikātrayam //
AHS, Nidānasthāna, 11, 3.1 vṛttaḥ syād āyato yo vā smṛtaḥ ṣoḍhā sa vidradhiḥ /
AHS, Nidānasthāna, 11, 56.2 pākaṃ cireṇa bhajate naiva vā vidradhiḥ punaḥ //
AHS, Nidānasthāna, 11, 57.2 ataḥ śīghravidāhitvād vidradhiḥ so 'bhidhīyate //
AHS, Cikitsitasthāna, 13, 27.1 api cāśu vidāhitvād vidradhiḥ so 'bhidhīyate /
AHS, Utt., 17, 15.1 vidradhiḥ pūrvavaccānyaḥ śopho 'rśo 'rbudam īritam /
AHS, Utt., 21, 25.1 sarugdāhaḥ sraved bhinnaḥ pūyāsraṃ dantavidradhiḥ /
AHS, Utt., 33, 25.1 māṃsārbudaṃ prāg uditaṃ vidradhiśca tridoṣajaḥ /
Suśrutasaṃhitā
Su, Nid., 9, 7.2 citrotthānaprapākaśca vidradhirvātasaṃbhavaḥ //
Su, Nid., 9, 8.2 kṣiprotthānaprapākaśca vidradhiḥ pittasaṃbhavaḥ //
Su, Nid., 9, 11.1 viṣamaṃ pacyate cāpi vidradhiḥ sānnipātikaḥ /
Su, Nid., 9, 13.1 eṣa vidradhirāgantuḥ pittavidradhilakṣaṇaḥ /
Su, Nid., 9, 14.1 pittavidradhiliṅgastu raktavidradhirucyate /
Su, Nid., 9, 23.2 sarvo marmotthitaś cāpi vidradhiḥ kaṣṭa ucyate //
Su, Nid., 9, 26.2 dāhajvarakaro ghoro jāyate raktavidradhiḥ //
Su, Nid., 9, 29.2 kasmānna pacyate gulmo vidradhiḥ pākameti ca //
Su, Nid., 9, 30.1 na nibandho 'sti gulmānāṃ vidradhiḥ sanibandhanaḥ /
Su, Nid., 9, 30.2 gulmākārāḥ svayaṃ doṣā vidradhirmāṃsaśoṇite //
Su, Nid., 9, 32.1 māṃsaśoṇitabāhulyāt pākaṃ gacchati vidradhiḥ /
Su, Nid., 9, 33.1 gulmastiṣṭhati doṣe sve vidradhirmāṃsaśoṇite /
Su, Nid., 9, 33.2 vidradhiḥ pacyate tasmād gulmaś cāpi na pacyate //
Su, Nid., 14, 3.2 tadyathā sarṣapikā aṣṭhīlikā grathitaṃ kumbhīkā alajī mṛditaṃ saṃmūḍhapiḍakā avamanthaḥ puṣkarikā sparśahāniḥ uttamā śataponakaḥ tvakpākaḥ śoṇitārbudaṃ māṃsārbudaṃ māṃsapākaḥ vidradhiḥ tilakālakaśceti //
Su, Nid., 14, 18.2 vidradhiśca na sidhyanti ye ca syustilakālakāḥ //
Su, Utt., 20, 4.1 kṛmikarṇapratināhau vidradhirdvividhastathā /
Su, Utt., 20, 14.1 kṣatābhighātaprabhavastu vidradhirbhavettathā doṣakṛto 'paraḥ punaḥ /
Garuḍapurāṇa
GarPur, 1, 159, 13.2 vidradhiśceti piḍikāḥ pramehopekṣayā daśa //
GarPur, 1, 160, 3.2 vṛttaḥ syādāyato yo vā smṛto rogaḥ sa vidradhiḥ //
GarPur, 1, 160, 20.1 vidradhiśca bhavettatra pāpānāṃ pāpayoṣitām /
GarPur, 1, 160, 54.2 pākaṃ cireṇa bhajate naidhate vidradhiḥ punaḥ //
GarPur, 1, 160, 55.2 ataḥ śīghraṃ vidāhitvād vidradhiḥ so 'bhidhīyate //
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 11, 104.2, 14.0 pānīyas tu gulmodaragarāgniśūlājīrṇānāhaśarkarāśmaryabhyantaravidradhiḥ kṛmiviṣārśaḥsūpayujyate iti //