Occurrences

Carakasaṃhitā
Aṣṭāṅgahṛdayasaṃhitā
Aṣṭāṅgasaṃgraha
Suśrutasaṃhitā
Dhanvantarinighaṇṭu
Garuḍapurāṇa
Madanapālanighaṇṭu
Nibandhasaṃgraha
Rājanighaṇṭu
Ānandakanda
Śārṅgadharasaṃhitādīpikā
Bhāvaprakāśa
Rasasaṃketakalikā

Carakasaṃhitā
Ca, Sū., 1, 118.1 dadruvidradhigaṇḍeṣu kuṣṭheṣvapyalajīṣu ca /
Ca, Sū., 11, 49.0 tatra gaṇḍapiḍakālajyapacīcarmakīlādhimāṃsamaṣakakuṣṭhavyaṅgādayo vikārā bahirmārgajāśca visarpaśvayathugulmārśovidradhyādayaḥ śākhānusāriṇo bhavanti rogāḥ pakṣavadhagrahāpatānakārditaśoṣarājayakṣmāsthisandhiśūlagudabhraṃśādayaḥ śirohṛdvastirogādayaśca madhyamamārgānusāriṇo bhavanti rogā jvarātīsārachardyalasakavisūcikākāsaśvāsahikkānāhodaraplīhādayo 'ntarmārgajāśca visarpaśvayathugulmārśovidradhyādayaḥ koṣṭhānusāriṇo bhavanti rogāḥ //
Ca, Sū., 11, 49.0 tatra gaṇḍapiḍakālajyapacīcarmakīlādhimāṃsamaṣakakuṣṭhavyaṅgādayo vikārā bahirmārgajāśca visarpaśvayathugulmārśovidradhyādayaḥ śākhānusāriṇo bhavanti rogāḥ pakṣavadhagrahāpatānakārditaśoṣarājayakṣmāsthisandhiśūlagudabhraṃśādayaḥ śirohṛdvastirogādayaśca madhyamamārgānusāriṇo bhavanti rogā jvarātīsārachardyalasakavisūcikākāsaśvāsahikkānāhodaraplīhādayo 'ntarmārgajāśca visarpaśvayathugulmārśovidradhyādayaḥ koṣṭhānusāriṇo bhavanti rogāḥ //
Ca, Nid., 4, 48.1 upadravāstu khalu pramehiṇāṃ tṛṣṇātīsārajvaradāhadaurbalyārocakāvipākāḥ pūtimāṃsapiḍakālajīvidradhyādayaśca tatprasaṅgādbhavanti //
Ca, Śār., 7, 4.2 śarīre ṣaṭ tvacaḥ tadyathā udakadharā tvagbāhyā dvitīyā tvasṛgdharā tṛtīyā sidhmakilāsasaṃbhavādhiṣṭhānā caturthī dadrūkuṣṭhasaṃbhavādhiṣṭhānā pañcamī tvalajīvidradhisaṃbhavādhiṣṭhānā ṣaṣṭhī tu yasyāṃ chinnāyāṃ tāmyatyandha iva ca tamaḥ praviśati yāṃ cāpyadhiṣṭhāyārūṃṣi jāyante parvasu kṛṣṇaraktāni sthūlamūlāni duścikitsyatamāni ca iti ṣaṭ tvacaḥ /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 1, 41.1 mūtrāghātapramehāṇāṃ vidradhyādyudarasya ca /
AHS, Sū., 14, 11.1 visarpavidradhiplīhaśiraḥkaṇṭhākṣirogiṇaḥ /
AHS, Sū., 27, 3.1 visarpavidradhiplīhagulmāgnisadanajvarān /
AHS, Sū., 30, 51.2 limpet sājyāmṛtairūrdhvaṃ pittavidradhivat kriyā //
AHS, Nidānasthāna, 11, 20.2 stane sadugdhe 'dugdhe vā bāhyavidradhilakṣaṇaḥ //
AHS, Nidānasthāna, 16, 58.2 vidradhiplīhahṛdrogagulmāgnisadanādayaḥ //
AHS, Cikitsitasthāna, 12, 23.2 pāṇḍuvidradhigulmārśaḥśoṣaśophagarodaram //
AHS, Cikitsitasthāna, 13, 7.2 raktāgantūdbhave kāryā pittavidradhivat kriyā //
AHS, Cikitsitasthāna, 13, 12.2 vidradhigulmavīsarpadāhamohamadajvarān //
AHS, Cikitsitasthāna, 13, 47.1 vardhmavidradhigulmārśoyonimeḍhrānilārtiṣu /
AHS, Cikitsitasthāna, 14, 74.1 gulme pākonmukhe sarvā pittavidradhivat kriyā /
AHS, Cikitsitasthāna, 14, 91.1 vṛddhividradhiśūleṣu vātavyādhiṣu cāmṛtam /
AHS, Cikitsitasthāna, 19, 6.1 visphoṭavidradhīgulmaśophonmādamadān api /
AHS, Cikitsitasthāna, 21, 61.2 yakṣmāruciśvasanapīnasakāsaśophahṛtpāṇḍurogamadavidradhivātaraktam //
AHS, Kalpasiddhisthāna, 2, 56.1 visarpavidradhyalajīkakṣādāhān jayed ghṛtam /
AHS, Utt., 13, 9.2 vidradhijvaraduṣṭārurvisarpāpacikuṣṭhanut //
AHS, Utt., 18, 36.1 vamipūrvā hitā karṇavidradhau vidradhikriyā /
AHS, Utt., 18, 37.2 karṇavidradhivat sādhyā yathādoṣodayena ca //
AHS, Utt., 22, 7.1 pittavidradhivaccātra kriyā śoṇitaje 'pi ca /
AHS, Utt., 24, 20.1 vātavyādhikriyāṃ pakve karma vidradhicoditam /
AHS, Utt., 24, 20.2 āmapakve yathāyogyaṃ vidradhipiṭikārbude //
AHS, Utt., 34, 21.1 raktavidradhivat kāryā cikitsā śoṇitārbude /
Aṣṭāṅgasaṃgraha
ASaṃ, 1, 22, 11.3 tadāśrayā gaṇḍapiṭikālajyapacīcarmakīlārbudādhimāṃsamaṣavyaṅgādayo bahirbhāgāśca śothārśogulmavisarpavidradhyādayaḥ /
ASaṃ, 1, 22, 11.8 tadāśrayā jvarātisārachardyalasakavisūcikāśvāsakāsahidhmānāhodaraplīhādayo 'ntarbhāgāśca śophārśovidradhigulmādayaḥ //
Suśrutasaṃhitā
Su, Sū., 12, 24.2 pittavidradhivaccainaṃ saṃtatoṣmāṇam ācaret //
Su, Sū., 15, 32.2 tatra śleṣmalāhārasevino 'dhyaśanaśīlasyāvyāyāmino divāsvapnaratasya cāma evānnaraso madhurataraś ca śarīramanukrāmannatisnehānmedo janayati tadatisthaulyamāpādayati tamatisthūlaṃ kṣudraśvāsapipāsākṣutsvapnasvedagātradaurgandhyakrathanagātrasādagadgadatvāni kṣipramevāviśanti saukumāryānmedasaḥ sarvakriyāsvasamarthaḥ kaphamedoniruddhamārgatvāccālpavyavāyo bhavati āvṛtamārgatvādeva śeṣā dhātavo nāpyāyante 'tyarthamato 'lpaprāṇo bhavati pramehapiḍakājvarabhagaṃdaravidradhivātavikārāṇām anyatamaṃ prāpya pañcatvam upayāti /
Su, Sū., 17, 3.1 śophasamutthānā granthividradhyalajīprabhṛtayaḥ prāyeṇa vyādhayo 'bhihitā anekākṛtayaḥ tair vilakṣaṇaḥ pṛthurgrathitaḥ samo viṣamo vā tvaṅmāṃsasthāyī doṣasaṃghātaḥ śarīraikadeśotthitaḥ śopha ityucyate //
Su, Sū., 21, 33.3 te yadodarasaṃniveśaṃ kurvanti tadā gulmavidradhyudarāgnisaṅgānāhaviṣūcikātisāraprabhṛtīn janayanti vastigatāḥ pramehāśmarīmūtrāghātamūtradoṣaprabhṛtīn vṛṣaṇagatā vṛddhīḥ meḍhragatā niruddhaprakaśopadaṃśaśūkadoṣaprabhṛtīn gudagatā bhagaṃdarārśaḥprabhṛtīn ūrdhvajatrugatās tūrdhvajān tvaṅmāṃsaśoṇitasthāḥ kṣudrarogān kuṣṭhāni visarpāṃś ca medogatā granthyapacyarbudagalagaṇḍālajīprabhṛtīn asthigatā vidradhyanuśayīprabhṛtīn pādagatāḥ ślīpadavātaśoṇitavātakaṇṭakaprabhṛtīn sarvāṅgagatā jvarasarvāṅgarogaprabhṛtīn teṣāmevamabhiniviṣṭānāṃ pūrvarūpaprādurbhāvaḥ taṃ pratirogaṃ vakṣyāmaḥ /
Su, Sū., 21, 34.1 ata ūrdhvaṃ vyādherdarśanaṃ vakṣyāmaḥ śophārbudagranthividradhivisarpaprabhṛtīnāṃ pravyaktalakṣaṇatā jvarātīsāraprabhṛtīnāṃ ca /
Su, Sū., 24, 9.1 tatra annāśraddhārocakāvipākāṅgamardajvarahṛllāsatṛptigauravahṛtpāṇḍurogamārgoparodhakārśyavairasyāṅgasādākālavalipalitadarśanaprabhṛtayo rasadoṣajā vikārāḥ kuṣṭhavisarpapiḍakāmaśakanīlikātilakālakanyacchavyaṅgendraluptaplīhavidradhigulmavātaśoṇitārśo'rbudāṅgamardāsṛgdararaktapittaprabhṛtayo raktadoṣajāḥ gudamukhameḍhrapākāśca adhimāṃsārbudārśo 'dhijihvopajihvopakuśagalaśuṇḍikālajīmāṃsasaṃghātauṣṭhaprakopagalagaṇḍagaṇḍamālāprabhṛtayo māṃsadoṣajāḥ /
Su, Sū., 29, 42.2 vidradhyudaragulmeṣu bhedaśabdastathaiva ca //
Su, Nid., 9, 3.2 śiṣyāyovāca nikhilamidaṃ vidradhilakṣaṇam //
Su, Nid., 9, 13.1 eṣa vidradhirāgantuḥ pittavidradhilakṣaṇaḥ /
Su, Nid., 9, 14.1 pittavidradhiliṅgastu raktavidradhirucyate /
Su, Nid., 9, 18.2 teṣāṃ liṅgāni jānīyādbāhyavidradhilakṣaṇaiḥ //
Su, Nid., 9, 28.2 viśeṣamatha vakṣyāmi spaṣṭaṃ vidradhigulmayoḥ //
Su, Nid., 10, 27.2 lakṣaṇāni samānāni bāhyavidradhilakṣaṇaiḥ //
Su, Śār., 4, 4.2 tāsāṃ prathamāvabhāsinī nāma yā sarvavarṇānavabhāsayati pañcavidhāṃ ca chāyāṃ prakāśayati sā vrīheraṣṭādaśabhāgapramāṇā sidhmapadmakaṇṭakādhiṣṭhānā dvitīyā lohitā nāma vrīhiṣoḍaśabhāgapramāṇā tilakalakanyacchavyaṅgādhiṣṭhānā tṛtīyā śvetā nāma vrīhidvādaśabhāgapramāṇā carmadalājagallīmaśakādhiṣṭhānā caturthī tāmrā nāma vrīheraṣṭabhāgapramāṇā vividhakilāsakuṣṭhādhiṣṭhānā pañcamī vedinī nāma vrīhipañcabhāgapramāṇā kuṣṭhavisarpādhiṣṭhānā ṣaṣṭhī rohiṇī nāma vrīhipramāṇā granthyapacyarbudaślīpadagalagaṇḍādhiṣṭhānā saptamī māṃsadharā nāma vrīhidvayapramāṇā bhagandaravidradhyarśo'dhiṣṭhānā /
Su, Cik., 5, 27.1 aṣṭhīlāpratyaṣṭhīlayor gulmābhyantaravidradhivat kriyāvibhāga iti //
Su, Cik., 12, 5.1 bhallātakabilvāmbupippalīmūlodakīryāvarṣābhūpunarnavācitrakaśaṭīsnuhīvaruṇakapuṣkaradantīpathyā daśapalonmitā yavakolakulatthāṃś ca prāsthikān saliladroṇe niṣkvāthya caturbhāgāvaśiṣṭe 'vatārya vacātrivṛtkampillakabhārgīniculaśuṇṭhīgajapippalīviḍaṅgarodhraśirīṣāṇāṃ bhāgair ardhapalikair ghṛtaprasthaṃ vipācayen mehaśvayathukuṣṭhagulmodarārśaḥplīhavidradhipiḍakānāṃ nāśanaṃ nāmnā dhānvantaram //
Su, Cik., 14, 10.2 tadyathā eraṇḍatailam aharaharmāsaṃ dvau vā kevalaṃ mūtrayuktaṃ kṣīrayuktaṃ vā sevetodakavarjī māhiṣaṃ vā mūtraṃ kṣīreṇa nirāhāraḥ saptarātram uṣṭrīkṣīrāhāro vānnavārivarjī pakṣaṃ pippalīṃ vā māsaṃ pūrvoktena vidhānenāseveta saindhavājamodāyuktaṃ vā nikumbhatailam ārdraśṛṅgaverarasapātraśatasiddhaṃ vā vātaśūle 'vacāryaṃ śṛṅgaverarasavipakvaṃ kṣīramāseveta cavyaśṛṅgaverakalkaṃ vā payasā saraladevadārucitrakam eva vā muraṅgīśālaparṇīśyāmāpunarnavākalkaṃ vā jyotiṣkaphalatailaṃ vā kṣīreṇa svarjikāhiṅgumiśraṃ pibet guḍadvitīyāṃ vā harītakīṃ bhakṣayet snuhīkṣīrabhāvitānāṃ vā pippalīnāṃ sahasraṃ kālena pathyākṛṣṇācūrṇaṃ vā snuhīkṣīrabhāvitamutkārikāṃ pakvāṃ dāpayet harītakīcūrṇaṃ prasthamāḍhake ghṛtasyāvāpyāṅgāreṣvabhivilāpya khajenābhimathyānuguptaṃ kṛtvārdhamāsaṃ yavapalle vāsayet tataścoddhṛtya parisrāvya harītakīkvāthāmladadhīnyāvāpya vipacet tadyathāyogaṃ māsamardhamāsaṃ vā pāyayet gavye payasi mahāvṛkṣakṣīramāvāpya vipacet vipakvaṃ cāvatārya śītībhūtaṃ manthānenābhimathya navanītamādāya bhūyo mahāvṛkṣakṣīreṇaiva vipacet tadyathāyogaṃ māsaṃ māsārdhaṃ vā pāyayet cavyacitrakadantyativiṣākuṣṭhasārivātriphalājamodaharidrāśaṅkhinītrivṛttrikaṭukānām ardhakārṣikā bhāgā rājavṛkṣaphalamajjñāmaṣṭau karṣāḥ mahāvṛkṣakṣīrapale dve gavāṃ kṣīramūtrayor aṣṭāvaṣṭau palāni etat sarvaṃ ghṛtaprasthe samāvāpya vipacet tadyathāyogaṃ māsam ardhamāsaṃ vā pāyayet etāni tilvakaghṛtacaturthāni sarpīṃṣy udaragulmavidradhyaṣṭhīlānāhakuṣṭhonmādāpasmāreṣūpayojyāni virecanārthaṃ mūtrāsavāriṣṭasurāścābhīkṣṇaṃ mahāvṛkṣakṣīrasaṃbhṛtāḥ seveta virecanadravyakaṣāyaṃ vā śṛṅgaveradevadārupragāḍham //
Su, Cik., 16, 27.1 pittavidradhivat sarvāḥ kriyā niravaśeṣataḥ /
Su, Cik., 16, 40.2 vidradhyuktāṃ kriyāṃ kuryāt pakve vāsthi tu bhedayet //
Su, Cik., 16, 43.2 etaistailaṃ vipaktavyaṃ vidradhivraṇaropaṇam //
Su, Cik., 20, 11.2 upācaredanuśayīṃ śleṣmavidradhivadbhiṣak //
Su, Cik., 21, 15.2 raktavidradhivaccāpi kriyā śoṇitaje 'rbude //
Su, Cik., 22, 6.2 pittavidradhivaccāpi kriyāṃ kuryād aśeṣataḥ //
Su, Cik., 33, 18.1 vāmyāstu viṣaśoṣastanyadoṣamandāgnyunmādāpasmāraślīpadārbudavidārikāmedomehagarajvarārucyapacyāmātīsārahṛdrogacittavibhramavisarpavidradhyajīrṇamukhaprasekahṛllāsaśvāsakāsapīnasapūtīnāsakaṇṭhauṣṭhavaktrapākakarṇasrāvādhijihvopajihvikāgalaśuṇḍikādhaḥśoṇitapittinaḥ kaphasthānajeṣu vikāreṣvanye ca kaphavyādhiparītā iti //
Su, Utt., 21, 54.2 vidradhau cāpi kurvīta vidradhyuktaṃ cikitsitam //
Dhanvantarinighaṇṭu
DhanvNigh, 6, 16.1 mehāśmarīvidradhimukhyarogān atīva nityaṃ kurute balādau /
Garuḍapurāṇa
GarPur, 1, 160, 21.1 stane samatthe duḥkhaṃ vā bāhyavidradhilakṣaṇam /
GarPur, 1, 167, 55.1 vidradhiplīhahṛdrogagulmāgnisadanādayaḥ /
Madanapālanighaṇṭu
MPālNigh, Abhayādivarga, 171.2 vātalā grāhiṇī śleṣmaraktavidradhināśinī //
Nibandhasaṃgraha
NiSaṃ zu Su, Sū., 24, 8.4, 15.0 saptabhiḥ vātaraktaraktapittavidradhiraktagulmādayaḥ //
Rājanighaṇṭu
RājNigh, Prabh, 137.2 śīrṣavātaharaḥ snigdho dīpyo vidradhivātajit //
Ānandakanda
ĀK, 2, 7, 98.1 kaphajāndustarānrogān vidradhyādivraṇānapi /
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 11, 104.2, 12.0 kuṣṭhakiṭibhadadrumaṇḍalakilāsabhagandarārbudārśoduṣṭavraṇanāḍīcarmakīlatilakālakanyacchavyaṅgamaśakabāhyavidradhikṛmiviṣādiṣūcyate //
Bhāvaprakāśa
BhPr, 6, 2, 163.2 vāntikṛdvidradhiharaḥ pratiśyāyavraṇāntakaḥ /
BhPr, 7, 3, 73.2 mehāśmarīvidradhimuṣkarogān nāgo 'pi kuryātkathitānvikārān //
Rasasaṃketakalikā
RSK, 4, 88.1 gulmodarayakṛtplīhavidradhigranthiśūlanut /