Occurrences

Carakasaṃhitā
Aṣṭāṅgahṛdayasaṃhitā
Suśrutasaṃhitā
Aṣṭāṅganighaṇṭu
Garuḍapurāṇa
Rasaratnasamuccaya
Rasendracintāmaṇi

Carakasaṃhitā
Ca, Sū., 17, 90.1 vidradhiṃ dvividhām āhur bāhyām ābhyantarīṃ tathā /
Ca, Cik., 5, 95.2 hṛdrogaṃ vidradhiṃ śothaṃ sādhayatyāśu tatpayaḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 15, 22.2 āḍhyavātaṃ śiraḥśūlaṃ gulmaṃ cāntaḥ savidradhim //
AHS, Nidānasthāna, 11, 12.1 pittāsṛglakṣaṇaṃ kuryād vidradhiṃ bhūryupadravam /
AHS, Cikitsitasthāna, 13, 1.3 vidradhiṃ sarvam evāmaṃ śophavat samupācaret /
AHS, Cikitsitasthāna, 13, 10.2 dattāvāpo yathādoṣam apakvaṃ hanti vidradhim //
AHS, Cikitsitasthāna, 13, 18.2 vidradhiṃ pacyamānaṃ ca koṣṭhasthaṃ bahirunnatam //
AHS, Cikitsitasthāna, 13, 20.1 pakvaḥ syād vidradhiṃ bhittvā vraṇavat tam upācaret /
AHS, Cikitsitasthāna, 14, 47.1 hṛdrogaṃ vidradhiṃ śoṣaṃ sādhayatyāśu tat payaḥ /
AHS, Utt., 33, 26.2 māṃsottham arbudaṃ pākaṃ vidradhiṃ tilakālakān //
AHS, Utt., 40, 53.2 nasyaṃ mūrdhavikārān vidradhim acirotthitam asravisrāvaḥ //
Suśrutasaṃhitā
Su, Nid., 9, 5.2 tamāhurvidradhiṃ dhīrā vijñeyaḥ sa ca ṣaḍvidhaḥ //
Su, Nid., 9, 17.1 valmīkavat samunnaddham antaḥ kurvanti vidradhim /
Su, Nid., 9, 27.2 raktajaṃ vidradhiṃ kuryāt kukṣau makkallasaṃjñitam //
Su, Nid., 9, 38.2 vidradhiṃ śāstrakuśalāḥ sarvadoṣarujāvaham //
Su, Nid., 10, 27.1 pañcānām api teṣāṃ tu hitvā śoṇitavidradhim /
Su, Nid., 14, 15.2 vidradhiṃ sannipātena yathoktamabhinirdiśet //
Su, Cik., 5, 36.1 hṛdrogamaruciṃ gulmaṃ tathābhyantaravidradhim /
Su, Cik., 16, 23.1 mūtrair uṣṇaiśca satataṃ svedayecchleṣmavidradhim /
Su, Cik., 16, 29.2 acirādvidradhiṃ hanti prātaḥ prātarniṣevitam //
Su, Cik., 16, 31.2 dattāvāpo yathādoṣamapakvaṃ hanti vidradhim //
Su, Cik., 21, 18.1 arbudaṃ māṃsapākaṃ ca vidradhiṃ tilakālakam /
Su, Cik., 22, 67.1 amarmasthaṃ supakvaṃ ca bhedayedgalavidradhim /
Aṣṭāṅganighaṇṭu
AṣṭNigh, 1, 91.2 āḍhyavātaṃ śiraḥśūlaṃ gulmaṃ cāntaḥ savidradhim //
Garuḍapurāṇa
GarPur, 1, 160, 12.2 pittāsṛglakṣaṇaṃ kuryādvidradhiṃ bhūryupadravam //
Rasaratnasamuccaya
RRS, 16, 67.2 hikkādhmānaviṣūcikāṃ ca kasanaṃ śvāsārśasāṃ vidradhiṃ sarvāropyavaṭī kṣaṇādvijayate rogāṃstathānyānapi //
Rasendracintāmaṇi
RCint, 8, 274.2 vraṇān sarvānāmavātaṃ visarpaṃ vidradhiṃ tathā //