Occurrences

Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Arthaśāstra
Mahābhārata
Manusmṛti
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Kāmasūtra
Kātyāyanasmṛti
Liṅgapurāṇa
Suśrutasaṃhitā
Viṣṇupurāṇa
Viṣṇusmṛti
Bhāgavatapurāṇa
Devīkālottarāgama
Nibandhasaṃgraha
Rasamañjarī
Āryāsaptaśatī
Uḍḍāmareśvaratantra

Atharvaveda (Paippalāda)
AVP, 5, 19, 1.1 sahṛdayaṃ sāṃmanasyam avidveṣaṃ kṛṇomi vaḥ /
Atharvaveda (Śaunaka)
AVŚ, 3, 30, 1.1 sahṛdayaṃ sāṃmanasyam avidveṣaṃ kṛṇomi vaḥ /
AVŚ, 5, 21, 1.2 vidveṣaṃ kaśmaśaṃ bhayam amitreṣu ni dadhmasy ava enān dundubhe jahi //
Arthaśāstra
ArthaŚ, 1, 13, 19.1 tathāpyatuṣyato daṇḍakarasādhanādhikāreṇa janapadavidveṣaṃ grāhayet //
Mahābhārata
MBh, 1, 3, 95.1 tayor anyataraḥ praiti vidveṣaṃ cādhigacchati /
MBh, 7, 135, 32.1 yaste pārtheṣu vidveṣo yā bhaktiḥ kauraveṣu ca /
MBh, 8, 1, 6.2 atipracaṇḍād vidveṣāt pāṇḍavānāṃ mahātmanām //
MBh, 12, 115, 4.2 lokavidveṣam āpanno niṣphalaṃ pratipadyate //
MBh, 12, 314, 48.2 tayor anyataraḥ praiti vidveṣaṃ vādhigacchati //
Manusmṛti
ManuS, 2, 111.2 tayor anyataraḥ praiti vidveṣaṃ vādhigacchati //
ManuS, 8, 346.2 sa vināśaṃ vrajaty āśu vidveṣaṃ cādhigacchati //
Amarakośa
AKośa, 1, 229.2 vairaṃ virodho vidveṣo manyuśokau tu śuk striyām //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Utt., 3, 5.1 rodanaṃ kūjanaṃ stanyavidveṣaḥ svaravaikṛtam /
AHS, Utt., 3, 29.2 keśaśāto 'nnavidveṣaḥ svaradainyaṃ vivarṇatā //
AHS, Utt., 6, 13.1 baibhatsyaṃ śaucavidveṣo nidrā śvayathurānane /
Kāmasūtra
KāSū, 5, 4, 23.1 vidveṣaṃ grāhayet patyau ramaṇīyāni varṇayet /
KāSū, 6, 4, 18.2 vartamānena cākāmāyāḥ saṃsargaṃ vidveṣaṃ ca /
Kātyāyanasmṛti
KātySmṛ, 1, 248.2 sākṣiṇām upajāpaś ca vidveṣo vacanasya ca //
Liṅgapurāṇa
LiPur, 2, 6, 88.1 ye yajanti vinindyaiva mama vidveṣakārakāḥ /
Suśrutasaṃhitā
Su, Sū., 21, 18.3 tatra saṃcitānāṃ khalu doṣāṇāṃ stabdhapūrṇakoṣṭhatā pītāvabhāsatā mandoṣmatā cāṅgānāṃ gauravamālasyaṃ cayakāraṇavidveṣaś ceti liṅgāni bhavanti /
Su, Sū., 31, 18.2 rujānnavidveṣakarī sa parāsur asaṃśayam //
Su, Sū., 33, 14.1 pārśvabhaṅgānnavidveṣaśophātīsārapīḍitam /
Su, Sū., 33, 21.1 śvāsaśūlapipāsānnavidveṣagranthimūḍhatāḥ /
Su, Ka., 7, 14.1 haṃsireṇānnavidveṣo jṛmbhā romṇāṃ ca harṣaṇam /
Viṣṇupurāṇa
ViPur, 4, 15, 12.1 tataś ca tatkālakṛtānāṃ teṣām aśeṣāṇām evācyutanāmnām anavaratam anekajanmasu vardhitavidveṣānubandhicitto vinindanasaṃtarjanādiṣūccāraṇam akarot //
Viṣṇusmṛti
ViSmṛ, 29, 7.2 tayor anyataraḥ praiti vidveṣaṃ vādhigacchati //
Bhāgavatapurāṇa
BhāgPur, 4, 2, 1.3 vidveṣam akarot kasmād anādṛtyātmajāṃ satīm //
BhāgPur, 4, 2, 3.2 vidveṣas tu yataḥ prāṇāṃs tatyaje dustyajān satī //
BhāgPur, 4, 20, 18.2 śatakratuṃ pariṣvajya vidveṣaṃ visasarja ha //
BhāgPur, 10, 4, 45.2 satāṃ vidveṣamācerur ārād āgatamṛtyavaḥ //
Devīkālottarāgama
DevīĀgama, 1, 71.2 māraṇoccāṭanādīni vidveṣastambhane tathā //
Nibandhasaṃgraha
NiSaṃ zu Su, Sū., 24, 9.2, 2.0 śītoṣṇavarṣalakṣaṇaḥ annavidveṣaḥ //
Rasamañjarī
RMañj, 9, 32.1 anyad yogavaraṃ vakṣye vidveṣakaraṇaṃ param /
RMañj, 9, 33.2 satyaṃ bhavati vidveṣaṃ nātra kāryā vicāraṇā //
Āryāsaptaśatī
Āsapt, 2, 579.2 sā pīḍayaiva jīvati dadhatī vaidyeṣu vidveṣam //
Uḍḍāmareśvaratantra
UḍḍT, 1, 44.2 yenaiva kṛtamātreṇa vidveṣo jāyate nṛṇām //