Occurrences

Atharvaveda (Śaunaka)
Baudhāyanagṛhyasūtra
Bhāradvājagṛhyasūtra
Gopathabrāhmaṇa
Pāraskaragṛhyasūtra
Śāṅkhāyanagṛhyasūtra
Śāṅkhāyanāraṇyaka
Ṛgveda
Ṛgvedakhilāni
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Agnipurāṇa
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Bhallaṭaśataka
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Harṣacarita
Kirātārjunīya
Kumārasaṃbhava
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Viṣṇupurāṇa
Śatakatraya
Abhidhānacintāmaṇi
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Mṛgendraṭīkā
Parāśarasmṛtiṭīkā
Sarvāṅgasundarā
Gokarṇapurāṇasāraḥ
Haribhaktivilāsa
Kokilasaṃdeśa
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra

Atharvaveda (Śaunaka)
AVŚ, 3, 10, 10.2 dhātre vidhātre samṛdhe bhūtasya pataye yaje //
AVŚ, 5, 3, 9.1 dhātā vidhātā bhuvanasya yas patir devaḥ savitābhimātiṣāhaḥ /
Baudhāyanagṛhyasūtra
BaudhGS, 2, 8, 27.1 pārśvayoḥ dhātre svāhā vidhātre svāhā iti //
BaudhGS, 3, 9, 5.1 athottarataḥ nivītinaḥ kṛṣṇadvaipāyanāya jātukarṇyāya tarukṣāya tṛṇabindave somaśuṣmiṇe somaśuṣmāyaṇāya vājine vājaśravase bṛhadukthāya varmiṇe vajriṇe varūthāya sanatkumārāya vāmadevāya vājiratnāya vīrajitāya haryaśvāya udameghāya ṛṇaṃjayāya tṛṇaṃjayāya kṛtaṃjayāya dhanañjayāya satyañjayāya babhrave tryaruṇāya trivarṣāya tridhātave aśvajñāya parāśarāya mṛtyave kartre vikartre sukartre tvaṣṭre dhātre vidhātre suśravase sutaśravase satyaśravase savitre sāvitryai chandobhyaḥ ṛgvedāya yajurvedāya sāmavedāya atharvavedāya atharvāṅgirobhyaḥ itihāsapurāṇebhyaḥ sarpadevajanebhyaḥ sarvabhūtebhyaḥ //
Bhāradvājagṛhyasūtra
BhārGS, 3, 10, 3.0 uttarataḥ kṛṣṇadvaipāyanāya jātūkarṇāya tarukṣāya bṛhadukthāya tṛṇabindave somaśravase somaśuṣmiṇe vājaśravase vājaratnāya varmiṇe varūthine satvavate haryajvane vāmadevāyodamayāyarṇaṃjayāyartaṃjayāya kṛtaṃjayāya dhanaṃjayāya babhrave tryaruṇāya trivarṣāya tridhātave 'śvayajñāya parāśarāya vasiṣṭhāyendrāya mṛtyave kartre tvaṣṭre dhātre vidhātre savitre suśravase satyaśravase sāvitryai chandobhya ṛgvedāya yajurvedāya sāmavedāyātharvāṅgirobhya itihāsapurāṇebhyaḥ sarpadevajanebhyaḥ sarvabhūtebhyaśca kalpayāmīti //
BhārGS, 3, 13, 13.0 madhye dhātre svāhā vidhātre svāheti dvayor vāhayoḥ //
Gopathabrāhmaṇa
GB, 2, 1, 10, 4.0 candramā eva dhātā ca vidhātā ca //
Pāraskaragṛhyasūtra
PārGS, 2, 9, 4.0 dhātre vidhātre ca dvāryayoḥ //
PārGS, 3, 4, 8.11 dhātāraṃ ca vidhātāraṃ nidhīnāṃ ca patiṃ saha /
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 2, 14, 9.0 pūṣṇe pathikṛte dhātre vidhātre marudbhyaś ceti dehalīṣu //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 12, 4, 2.1 dhātā vidhātā paramota saṃdṛk prajāpatiḥ parameṣṭhī suvarcāḥ /
Ṛgveda
ṚV, 4, 55, 2.2 vidhātāro vi te dadhur ajasrā ṛtadhītayo rurucanta dasmāḥ //
ṚV, 6, 50, 12.2 ṛbhukṣā vājo daivyo vidhātā parjanyāvātā pipyatām iṣaṃ naḥ //
ṚV, 9, 81, 5.1 ubhe dyāvāpṛthivī viśvaminve aryamā devo aditir vidhātā /
ṚV, 10, 82, 2.1 viśvakarmā vimanā ād vihāyā dhātā vidhātā paramota saṃdṛk /
ṚV, 10, 82, 3.1 yo naḥ pitā janitā yo vidhātā dhāmāni veda bhuvanāni viśvā /
ṚV, 10, 167, 3.2 tavāham adya maghavann upastutau dhātar vidhātaḥ kalaśāṁ abhakṣayam //
Ṛgvedakhilāni
ṚVKh, 4, 10, 3.1 sato bandhur janitā sa vidhātā dhāmāni veda bhuvanāni viśvā /
Carakasaṃhitā
Ca, Sū., 12, 8.5 prakupitasya khalvasya lokeṣu carataḥ karmāṇīmāni bhavanti tadyathā śikhariśikharāvamathanam unmathanamanokahānām utpīḍanaṃ sāgarāṇām udvartanaṃ sarasāṃ pratisaraṇamāpagānām ākampanaṃ ca bhūmeḥ ādhamanam ambudānāṃ nīhāranirhrādapāṃśusikatāmatsyabhekoragakṣārarudhirāśmāśanivisargaḥ vyāpādanaṃ ca ṣaṇṇāmṛtūnāṃ śasyānāmasaṃghātaḥ bhūtānāṃ copasargaḥ bhāvānāṃ cābhāvakaraṇaṃ caturyugāntakarāṇāṃ meghasūryānalānilānāṃ visargaḥ sa hi bhagavān prabhavaścāvyayaśca bhūtānāṃ bhāvābhāvakaraḥ sukhāsukhayor vidhātā mṛtyuḥ yamaḥ niyantā prajāpatiḥ aditiḥ viśvakarmā viśvarūpaḥ sarvagaḥ sarvatantrāṇāṃ vidhātā bhāvānāmaṇuḥ vibhuḥ viṣṇuḥ krāntā lokānāṃ vāyureva bhagavāniti //
Ca, Sū., 12, 8.5 prakupitasya khalvasya lokeṣu carataḥ karmāṇīmāni bhavanti tadyathā śikhariśikharāvamathanam unmathanamanokahānām utpīḍanaṃ sāgarāṇām udvartanaṃ sarasāṃ pratisaraṇamāpagānām ākampanaṃ ca bhūmeḥ ādhamanam ambudānāṃ nīhāranirhrādapāṃśusikatāmatsyabhekoragakṣārarudhirāśmāśanivisargaḥ vyāpādanaṃ ca ṣaṇṇāmṛtūnāṃ śasyānāmasaṃghātaḥ bhūtānāṃ copasargaḥ bhāvānāṃ cābhāvakaraṇaṃ caturyugāntakarāṇāṃ meghasūryānalānilānāṃ visargaḥ sa hi bhagavān prabhavaścāvyayaśca bhūtānāṃ bhāvābhāvakaraḥ sukhāsukhayor vidhātā mṛtyuḥ yamaḥ niyantā prajāpatiḥ aditiḥ viśvakarmā viśvarūpaḥ sarvagaḥ sarvatantrāṇāṃ vidhātā bhāvānāmaṇuḥ vibhuḥ viṣṇuḥ krāntā lokānāṃ vāyureva bhagavāniti //
Ca, Śār., 8, 8.2 ahirasi āyurasi sarvataḥ pratiṣṭhāsi dhātā tvā dadatu vidhātā tvā dadhātu brahmavarcasā bhava /
Mahābhārata
MBh, 1, 1, 189.1 vidhātṛvihitaṃ mārgaṃ na kaścid ativartate /
MBh, 1, 14, 23.2 vidhātrā bhṛguśārdūla kṣudhitasya bubhukṣataḥ //
MBh, 1, 20, 10.6 tvaṃ hi dhātā vidhātā ca tvaṃ viṣṇuḥ surasattamaḥ /
MBh, 1, 60, 49.2 loke dhātā vidhātā ca yau sthitau manunā saha //
MBh, 1, 99, 29.1 vidhātṛvihitaḥ sa tvaṃ yathā me prathamaḥ sutaḥ /
MBh, 1, 182, 13.1 kāmyaṃ rūpaṃ hi pāñcālyā vidhātrā vihitaṃ svayam /
MBh, 1, 182, 13.3 cakamuḥ sattvasampannā vidhātrā ca pracoditāḥ /
MBh, 2, 7, 12.1 vātaskandho viśākhaśca vidhātā kāla eva ca /
MBh, 3, 26, 15.1 sarvāṇi bhūtāni narendra paśya yathā yathāvad vihitaṃ vidhātrā /
MBh, 3, 31, 1.2 namo dhātre vidhātre ca yau mohaṃ cakratus tava /
MBh, 3, 33, 7.2 api dhātā vidhātā ca yathāyam udake bakaḥ //
MBh, 3, 38, 25.1 namo dhātre vidhātre ca svasti gaccha hyanāmayam /
MBh, 3, 46, 18.2 sṛṣṭo 'ntakaḥ sarvaharo vidhātrā bhaved yathā tadvad apāraṇīyaḥ //
MBh, 3, 103, 5.1 tvaṃ nas trātā vidhātā ca lokānāṃ lokabhāvanaḥ /
MBh, 3, 125, 20.2 yatra dhātā vidhātā ca varuṇaś cordhvam āgatāḥ //
MBh, 3, 134, 8.3 dvāvaśvinau dve ca rathasya cakre bhāryāpatī dvau vihitau vidhātrā //
MBh, 3, 183, 13.2 ayam eva vidhātā ca yathaivendraḥ prajāpatiḥ /
MBh, 3, 183, 19.3 vainyo vidhātetyāhātrir atra naḥ saṃśayo mahān //
MBh, 3, 187, 4.2 vidhātā sarvabhūtānāṃ saṃhartā ca dvijottama //
MBh, 3, 187, 6.2 ahaṃ dhātā vidhātā ca yajñaścāhaṃ dvijottama //
MBh, 3, 187, 53.1 eṣa dhātā vidhātā ca saṃhartā caiva sātvataḥ /
MBh, 3, 249, 4.1 dhātur vidhātuḥ savitur vibhor vā śakrasya vā tvaṃ sadanāt prapannā /
MBh, 4, 51, 11.2 tathā dhātur vidhātuśca kuberasya yamasya ca //
MBh, 5, 23, 17.1 etajjyotir uttamaṃ jīvaloke śuklaṃ prajānāṃ vihitaṃ vidhātrā /
MBh, 5, 28, 5.1 avilopam icchatāṃ brāhmaṇānāṃ prāyaścittaṃ vihitaṃ yad vidhātrā /
MBh, 5, 51, 18.2 sṛṣṭo 'ntakaḥ sarvaharo vidhātrā yathā bhavet tadvad avāraṇīyaḥ //
MBh, 5, 149, 36.1 eṣa dhātā vidhātā ca siddhir atra pratiṣṭhitā /
MBh, 7, 69, 46.1 dhātā vidhātā lokeśo diśaśca sadigīśvarāḥ /
MBh, 9, 44, 4.2 dhātā caiva vidhātā ca tathā caivānilānalau //
MBh, 9, 44, 38.3 kārttikeyāya samprādād vidhātā lokaviśrutau //
MBh, 12, 15, 35.2 daṇḍo vidhātrā vihito dharmārthāvabhirakṣitum //
MBh, 12, 26, 5.2 paryāyayogād vihitaṃ vidhātrā kālena sarvaṃ labhate manuṣyaḥ //
MBh, 12, 116, 16.1 anāgatavidhātāraḥ kālajñānaviśāradāḥ /
MBh, 12, 159, 18.2 mantā śāstā vidhātā ca brāhmaṇo deva ucyate /
MBh, 12, 218, 10.2 na dhātā na vidhātā māṃ vidadhāti kathaṃcana /
MBh, 12, 251, 25.1 lokasaṃgrahasaṃyuktaṃ vidhātrā vihitaṃ purā /
MBh, 12, 271, 62.3 tān vidhātā prasannātmā lokāṃścarati śāśvatān //
MBh, 13, 15, 31.2 dhātā tvaṣṭā vidhātā ca tvaṃ prabhuḥ sarvatomukhaḥ //
MBh, 13, 16, 22.2 varuṇendū manur dhātā vidhātā tvaṃ dhaneśvaraḥ //
MBh, 13, 17, 102.2 udagraśca vidhātā ca māndhātā bhūtabhāvanaḥ //
MBh, 13, 18, 22.2 paraṃ dhātā vidhātā ca sukhaduḥkhe ca sarvadā //
MBh, 13, 38, 30.1 yataśca bhūtāni mahānti pañca yataśca lokā vihitā vidhātrā /
MBh, 13, 106, 41.1 kāmaṃ yathāvad vihitaṃ vidhātrā pṛṣṭena vācyaṃ tu mayā yathāvat /
MBh, 13, 133, 31.2 eṣa dharmo mayā prokto vidhātrā svayam īritaḥ //
MBh, 13, 135, 18.2 anādinidhano dhātā vidhātā dhātur uttamaḥ //
MBh, 13, 145, 39.1 sa dhātā sa vidhātā ca viśvakarmā sa sarvavit /
MBh, 14, 42, 61.1 sa hi dhātā vidhātā ca sa prabhuḥ sarvatomukhaḥ /
Manusmṛti
ManuS, 11, 35.1 vidhātā śāsitā vaktā maitro brāhmaṇa ucyate /
Rāmāyaṇa
Rām, Ay, 22, 2.2 svasti dhātā vidhātā ca svasti pūṣā bhago 'ryamā //
Rām, Ār, 11, 18.2 dhātur vidhātuḥ sthānaṃ ca vāyoḥ sthānaṃ tathaiva ca //
Rām, Utt, 20, 24.1 yo vidhātā ca dhātā ca sukṛte duṣkṛte yathā /
Agnipurāṇa
AgniPur, 20, 10.1 dhātur vidhātur dvau putrau kramāt prāṇo mṛkaṇḍukaḥ /
AgniPur, 21, 2.1 dhātre vidhātre gaṅgāyai yamunāyai nidhī tathā /
Amarakośa
AKośa, 1, 17.2 sraṣṭā prajāpatirvedhā vidhātā viśvasṛg vidhiḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Śār., 1, 33.2 dadhātu vidhātā tvāṃ dadhātu brahmavarcasā bhaveti /
Bhallaṭaśataka
BhallŚ, 1, 51.1 cintāmaṇes tṛṇamaṇeś ca kṛtaṃ vidhātrā kenobhayor api maṇitvam adaḥ samānam /
Bṛhatkathāślokasaṃgraha
BKŚS, 19, 188.2 ātmano rājaputryāś ca vidhātuś ca kṛtārthatām //
BKŚS, 22, 158.1 tenoktaṃ yasya dārās tvaṃ vidhātrā parikalpitā /
BKŚS, 24, 4.1 sarvathā taṃ vidhātāraṃ dhig yat kiṃcanakāriṇam /
Daśakumāracarita
DKCar, 1, 2, 12.2 tatpraviśya tatra nikṣiptaṃ tāmraśāsanaṃ śāsanaṃ vidhāturiva samādāya vidhiṃ tadupadiṣṭaṃ diṣṭavijayamiva vidhāya pātālalokādhīśvareṇa bhavatā bhavitavyam /
DKCar, 1, 5, 7.1 lalanājanaṃ sṛjatā vidhātrā nūnameṣā ghuṇākṣaranyāyena nirmitā /
Harṣacarita
Harṣacarita, 1, 80.1 ananyaśaraṇā cādyaiva prabhṛti pratipadyasva manasā vācā kriyayā ca sarvavidyāvidhātāraṃ dātāraṃ ca śvaḥśreyasasya caraṇarajaḥpavitritatridaśāsuraṃ sudhāsūtikalikākalpitakarṇāvataṃsaṃ devadevaṃ tribhuvanaguruṃ tryambakam //
Kirātārjunīya
Kir, 2, 47.1 upajāpasahān vilaṅghayan sa vidhātā nṛpatīn madoddhataḥ /
Kir, 3, 41.1 lokaṃ vidhātrā vihitasya goptuṃ kṣatrasya muṣṇan vasu jaitram ojaḥ /
Kir, 7, 7.2 gandharvair adhigatavismayaiḥ pratīye kalyāṇī vidhiṣu vicitratā vidhātuḥ //
Kumārasaṃbhava
KumSaṃ, 1, 35.2 śeṣāṅganirmāṇavidhau vidhātur lāvaṇya utpādya ivāsa yatnaḥ //
KumSaṃ, 1, 57.2 svayaṃ vidhātā tapasaḥ phalānām kenāpi kāmena tapaś cacāra //
KumSaṃ, 2, 14.2 parato 'pi paraś cāsi vidhātā vedhasām api //
KumSaṃ, 7, 36.1 ity adbhutaikaprabhavaḥ prabhāvāt prasiddhanepathyavidher vidhātā /
KumSaṃ, 7, 43.1 tam anvagacchat prathamo vidhātā śrīvatsalakṣmā puruṣaś ca sākṣāt /
KumSaṃ, 7, 87.1 vadhūr vidhātrā pratinandyate sma kalyāṇi vīraprasavā bhaveti /
Kūrmapurāṇa
KūPur, 1, 9, 20.1 ahaṃ dhātā vidhātā ca svayaṃbhūḥ prapitāmahaḥ /
KūPur, 1, 9, 33.1 bhavān dhātā vidhātā ca svayaṃbhūḥ prapitāmahaḥ /
KūPur, 1, 9, 59.1 eṣa dhātā vidhātā ca pradhānapuruṣeśvaraḥ /
KūPur, 1, 15, 61.1 ayaṃ dhātā vidhātā ca svayaṃjyotir nirañjanaḥ /
KūPur, 1, 15, 155.1 eṣa dhātā vidhātā ca kāraṇaṃ kāryameva ca /
KūPur, 1, 19, 53.1 namo dhātre vidhātre ca namo vedātmamūrtaye /
KūPur, 1, 24, 18.1 eṣa dhātā vidhātā ca samāgacchati sarvagaḥ /
KūPur, 2, 4, 4.2 so 'haṃdhātā vidhātā ca kālo 'gnirviśvatomukhaḥ //
Liṅgapurāṇa
LiPur, 1, 5, 39.1 dhātāraṃ ca vidhātāraṃ merorjāmātarau sutau /
LiPur, 1, 17, 21.2 viśvātmānaṃ vidhātāraṃ dhātāraṃ paṅkajekṣaṇam //
LiPur, 1, 21, 80.1 hayaśīrṣā payodhātā vidhātā bhūtabhāvanaḥ /
LiPur, 1, 43, 12.1 aho balaṃ daivavidher vidhātuśceti duḥkhitaḥ /
LiPur, 1, 65, 127.2 dhṛtiścaiva vidhātā ca māndhātā bhūtabhāvanaḥ //
LiPur, 1, 72, 158.2 sthūlāya sūkṣmāya susūkṣmasūkṣmasūkṣmāya sūkṣmārthavide vidhātre //
LiPur, 1, 72, 159.1 sraṣṭre namaḥ sarvasurāsurāṇāṃ bhartre ca hartre jagatāṃ vidhātre /
LiPur, 1, 98, 136.1 vedhā dhātā vidhātā ca attā hartā caturmukhaḥ /
LiPur, 2, 15, 19.1 dhātā vidhātā lokānāmādidevo maheśvaraḥ /
LiPur, 2, 15, 24.1 vidhātā sarvalokānāṃ dhātā ca parameśvaraḥ /
Matsyapurāṇa
MPur, 74, 8.2 yāmye divākarāyeti vidhātra iti nairṛte //
MPur, 97, 16.2 sāmargyajurdhāmanidhe vidhātre bhavābdhipotāya jagatsavitre //
MPur, 154, 263.2 namo'stu nānājagatāṃ vidhātre namo'stu te citraphalaprayoktre //
Viṣṇupurāṇa
ViPur, 1, 8, 14.1 devau dhātṛvidhātārau bhṛgoḥ khyātir asūyata /
ViPur, 1, 10, 2.3 tathā dhātṛvidhātārau khyātyāṃ jātau sutau bhṛgoḥ //
ViPur, 1, 10, 3.2 dhātṛvidhātros te bhārye tayor jātau sutāv ubhau //
ViPur, 1, 17, 24.3 dhātā vidhātā parameśvaraś ca prasīda kopaṃ kuruṣe kimartham //
ViPur, 3, 11, 44.2 dvāre dhāturvidhātuśca madhye ca brahmaṇaḥ kṣipet //
ViPur, 5, 1, 44.2 tvaṃ viśvataścakṣuranantamūrte tredhā padaṃ tvaṃ nidadhe vidhātaḥ //
ViPur, 5, 18, 28.2 uddhṛtānyatra netrāṇi vidhātrākaruṇātmanā //
ViPur, 5, 18, 56.1 tvaṃ brahmā paśupatiraryamā vidhātā dhātā tvaṃ tridaśapatiḥ samīraṇo 'gniḥ /
ViPur, 6, 5, 82.2 dhātā vidhātā jagatāṃ vāsudevas tataḥ prabhuḥ //
Śatakatraya
ŚTr, 1, 7.1 svāyattam ekāntaguṇaṃ vidhātrā vinirmitaṃ chādanam ajñatāyāḥ /
ŚTr, 1, 18.1 ambhojinīvanavihāravilāsam eva haṃsasya hanti nitarāṃ kupito vidhātā /
Abhidhānacintāmaṇi
AbhCint, 2, 126.1 dhātā vidhātā vidhivedhasau dhruvaḥ purāṇago haṃsagaviśvaretasau /
Bhāgavatapurāṇa
BhāgPur, 3, 1, 42.1 so 'haṃ harer martyaviḍambanena dṛśo nṛṇāṃ cālayato vidhātuḥ /
BhāgPur, 3, 2, 13.2 kārtsnyena cādyeha gataṃ vidhātur arvāksṛtau kauśalam ity amanyata //
BhāgPur, 3, 8, 15.2 tasmin svayaṃ vedamayo vidhātā svayambhuvaṃ yaṃ sma vadanti so 'bhūt //
BhāgPur, 3, 8, 32.2 dadarśa devo jagato vidhātā nātaḥ paraṃ lokavisargadṛṣṭiḥ //
BhāgPur, 3, 28, 23.1 jānudvayaṃ jalajalocanayā jananyā lakṣmyākhilasya suravanditayā vidhātuḥ /
BhāgPur, 4, 1, 43.2 dhātāraṃ ca vidhātāraṃ śriyaṃ ca bhagavatparām //
BhāgPur, 4, 5, 11.2 karāladaṃṣṭrābhir udastabhāgaṇaṃ syāt svasti kiṃ kopayato vidhātuḥ //
Bhāratamañjarī
BhāMañj, 1, 68.2 te hi dhātā vidhātā ca sāsāśrivalayākulam //
BhāMañj, 1, 575.2 roddhuṃ śaśāka na manaḥ prasṛtaṃ priyasya ko vā vidhātṛcaritaṃ parimārṣṭumīśaḥ //
BhāMañj, 1, 817.1 imāṃ ca kanyāṃ kasmaicidvidhātrā parikalpitām /
BhāMañj, 5, 67.1 vidhātṛdiṣṭayā tasmiñjṛmbhayā vinatānane /
BhāMañj, 5, 174.1 vidhātṛvihitaṃ nāma ko 'tivartitumīśvaraḥ /
BhāMañj, 5, 490.1 asminvidhātṛvihite kṣatrakṣetrakṣaye yudhi /
BhāMañj, 13, 1747.2 bhuvaḥ svayaṃbhuvaḥ śaṃbhorvidhāturvedhaso vidheḥ //
Garuḍapurāṇa
GarPur, 1, 28, 1.3 dvāre dhātā vidhātā ca gaṅgāyamunayā saha //
GarPur, 1, 30, 6.2 oṃ vidhātre namaḥ /
GarPur, 1, 31, 15.3 oṃ vidhātre namaḥ /
GarPur, 1, 32, 18.3 oṃ vidhātre namaḥ /
GarPur, 1, 32, 21.2 dvāre dhāturvidhātuśca pūjā kāryā vṛṣadhvaja //
GarPur, 1, 34, 16.2 dvāre dhāturvidhātuśca pūjā kāryā vṛṣadhvaja //
Hitopadeśa
Hitop, 1, 40.4 tasmāc ca tena ca tathā ca tadā ca tac ca tāvac ca tatra ca vidhātṛvaśād upaiti //
Kathāsaritsāgara
KSS, 5, 3, 82.1 amlānakāntirasyāśca tad vidhātrā mama dhruvam /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 15.2, 4.3 tasmācca tena ca tathā ca tadā ca tacca tāvacca tatra ca vidhātṛvaśādupaiti //
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 537.0 vidhātṛśarīrānuvṛtter duṣpariharatvāt //
Sarvāṅgasundarā
SarvSund zu AHS, Utt., 39, 32.2, 8.0 tato'sya rasāyanavidhātur ekādaśe 'hni vyatikrānte keśādayaḥ patanti //
Gokarṇapurāṇasāraḥ
GokPurS, 4, 41.2 na mayā vañcitaḥ kaścid vidhātrāhaṃ tu vañcitaḥ //
Haribhaktivilāsa
HBhVil, 5, 7.2 dvāre ca dakṣiṇe dhātṛvidhātārau ca paścime //
HBhVil, 5, 11.6 caṇḍapracaṇḍau prāg dhātṛvidhātārau ca dakṣiṇe /
Kokilasaṃdeśa
KokSam, 2, 19.1 sā netrāṇāmamṛtagulikā sṛṣṭisāro vidhātuḥ saundaryendoḥ prathamakalikā dīpikā bhūtadhātryāḥ /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 19, 41.1 vārāhamīśānavaro 'pyato 'sau rūpaṃ samāsthāya jagadvidhātā /
SkPur (Rkh), Revākhaṇḍa, 19, 53.1 kṛtvā tvaśeṣaṃ kila līlayaiva sa devadevo jagatāṃ vidhātā /
SkPur (Rkh), Revākhaṇḍa, 28, 14.2 dhātāraṃ cāgrataḥ kṛtvā vidhātāraṃ ca pṛṣṭhataḥ //
SkPur (Rkh), Revākhaṇḍa, 39, 28.2 dhātā vidhātā hyoṣṭhau ca jihvāyāṃ tu sarasvatī //
SkPur (Rkh), Revākhaṇḍa, 221, 15.2 namo dhātre vidhātre ca śaraṇyāya namonamaḥ //
Sātvatatantra
SātT, Ṣaṣṭhaḥ paṭalaḥ, 131.2 vidhātur mohajanako 'tyadbhutaiśvaryadarśakaḥ //