Occurrences

Mahābhārata
Bhallaṭaśataka
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Kirātārjunīya
Kumārasaṃbhava
Viṣṇupurāṇa
Śatakatraya
Bhāratamañjarī
Kathāsaritsāgara
Gokarṇapurāṇasāraḥ

Mahābhārata
MBh, 1, 14, 23.2 vidhātrā bhṛguśārdūla kṣudhitasya bubhukṣataḥ //
MBh, 1, 182, 13.1 kāmyaṃ rūpaṃ hi pāñcālyā vidhātrā vihitaṃ svayam /
MBh, 1, 182, 13.3 cakamuḥ sattvasampannā vidhātrā ca pracoditāḥ /
MBh, 3, 26, 15.1 sarvāṇi bhūtāni narendra paśya yathā yathāvad vihitaṃ vidhātrā /
MBh, 3, 46, 18.2 sṛṣṭo 'ntakaḥ sarvaharo vidhātrā bhaved yathā tadvad apāraṇīyaḥ //
MBh, 3, 134, 8.3 dvāvaśvinau dve ca rathasya cakre bhāryāpatī dvau vihitau vidhātrā //
MBh, 5, 23, 17.1 etajjyotir uttamaṃ jīvaloke śuklaṃ prajānāṃ vihitaṃ vidhātrā /
MBh, 5, 28, 5.1 avilopam icchatāṃ brāhmaṇānāṃ prāyaścittaṃ vihitaṃ yad vidhātrā /
MBh, 5, 51, 18.2 sṛṣṭo 'ntakaḥ sarvaharo vidhātrā yathā bhavet tadvad avāraṇīyaḥ //
MBh, 12, 15, 35.2 daṇḍo vidhātrā vihito dharmārthāvabhirakṣitum //
MBh, 12, 26, 5.2 paryāyayogād vihitaṃ vidhātrā kālena sarvaṃ labhate manuṣyaḥ //
MBh, 12, 251, 25.1 lokasaṃgrahasaṃyuktaṃ vidhātrā vihitaṃ purā /
MBh, 13, 38, 30.1 yataśca bhūtāni mahānti pañca yataśca lokā vihitā vidhātrā /
MBh, 13, 106, 41.1 kāmaṃ yathāvad vihitaṃ vidhātrā pṛṣṭena vācyaṃ tu mayā yathāvat /
MBh, 13, 133, 31.2 eṣa dharmo mayā prokto vidhātrā svayam īritaḥ //
Bhallaṭaśataka
BhallŚ, 1, 51.1 cintāmaṇes tṛṇamaṇeś ca kṛtaṃ vidhātrā kenobhayor api maṇitvam adaḥ samānam /
Bṛhatkathāślokasaṃgraha
BKŚS, 22, 158.1 tenoktaṃ yasya dārās tvaṃ vidhātrā parikalpitā /
Daśakumāracarita
DKCar, 1, 5, 7.1 lalanājanaṃ sṛjatā vidhātrā nūnameṣā ghuṇākṣaranyāyena nirmitā /
Kirātārjunīya
Kir, 3, 41.1 lokaṃ vidhātrā vihitasya goptuṃ kṣatrasya muṣṇan vasu jaitram ojaḥ /
Kumārasaṃbhava
KumSaṃ, 7, 87.1 vadhūr vidhātrā pratinandyate sma kalyāṇi vīraprasavā bhaveti /
Viṣṇupurāṇa
ViPur, 5, 18, 28.2 uddhṛtānyatra netrāṇi vidhātrākaruṇātmanā //
Śatakatraya
ŚTr, 1, 7.1 svāyattam ekāntaguṇaṃ vidhātrā vinirmitaṃ chādanam ajñatāyāḥ /
Bhāratamañjarī
BhāMañj, 1, 817.1 imāṃ ca kanyāṃ kasmaicidvidhātrā parikalpitām /
Kathāsaritsāgara
KSS, 5, 3, 82.1 amlānakāntirasyāśca tad vidhātrā mama dhruvam /
Gokarṇapurāṇasāraḥ
GokPurS, 4, 41.2 na mayā vañcitaḥ kaścid vidhātrāhaṃ tu vañcitaḥ //